Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore CLASS 10 SAMAASAPRAKARAnAM PPT

CLASS 10 SAMAASAPRAKARAnAM PPT

Published by Suman Sharma, 2020-09-11 04:47:14

Description: CLASS 10 SAMAASAPRAKARAnAM PPT

Search

Read the Text Version

CLASS – X द्वन्द्द्व: समासप्रकरणम् सम्+अस्+घञ्(अ) तत्पुरुष: समास बहुव्रीहि: अव्ययीभाव:







 अि: पदािां संयोजिर््– सर्ास: पदािां पृथक्करणर््--धवग्रह: सर्ास: संञा-सवािार्ाधदपदािां र्ध्ये भवधि। पदद्वयस्य अथवा अिेकपदािां सर्ास: अथाािुसारं भवधि। सर्ासे प्रथपदं पूवापदं इधि कथ्यिे,अन्याधि च उत्तरपदाधि

1 तत्पुरुष: क) हद्वगु: ख)कमाधारय: 2 द्वन्द्द्व: 3 बहुव्रीहि: 4 अव्ययीभाव:

गुरो: समीपम्-उपगुरु पूवापदम् अव्ययम्,उत्तरपदम् गुरो: समीपम्-उपगुरु अनव्ययम्। वषं वषाम् इहत-प्रहतवषाम् समस्तपदम् अव्ययम्। जनानम् अभाव:-हनजानम् पूवापदप्रधानम्। अ\\आकारान्त-अम् राम-रामम् इ\\ईकारान्त-इ नदी-नहद उ\\ऊकारान्त-उ वधू-वधु अनु-पश्चात् उप-समीपम् सि-सहितम् हनर् -अभाव: प्रहत-वीप्सा यथा-अनहतक्रम्य महतम् अनहतक्रम्य-यथामहत रथस्य पश्चात्-अनुरथम् गुरो: समीपम्-उपगुरु वषं वषाम् इहत-प्रहतवषाम् जनानम् अभाव:-हनजानम्



ग्रामगतः ग्रामगतः उत्तरपदप्रधानां शास्त्रहनपुण: हवभन्धि-तत्पुरुष: हद्वतीयातत्पुरुष:-हित्-अतीत-पहतत-गत-आपन्न- वानरभीत: गाहम-बुभुक्षु-शब्दै:सि।ग्रामम् गतः=ग्रामगतः तृतीया- पूवा-सदृश-सम-ऊनाथा-कलि-हनपुण- हमि-शब्दै:सि।सप्तािेन पूवाम्=सप्तािपूवाम् चतुथी-अथा-सुख-बहल-हित-आहदशब्दै:। जनेभ्य: हित:-जनहितम् पञ्चमी-मुि-पहतत-भय-भीहत-भीत-भी- आहदशब्दै:। वानरात् भीत:=वानरभीत: षष्ठी-षष्ठीहवभक्त्यन्तां पदम् अन्यहवभक्त्यपदै: सि समस्यते। जीवनस्य रक्षा=जीवनरक्षा सप्तमी-कु शल-प्रवीण-हनपुण-हसद्धाहदशब्दै: सि। शास्त्रेषु हनपुण:=शास्त्रहनपुण:


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook