Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Govt. U.P School Guruvayur Digital Magazine

Govt. U.P School Guruvayur Digital Magazine

Published by ananthikarajendran99, 2022-08-01 07:15:41

Description: Govt. U.P School Guruvayur Digital Magazine

Search

Read the Text Version

समस्या परू णम् ससं ्कृ तं धर्मपोषिणी। जयतु ससं ्कृ तभाषा। सनु ्दरशोभितभाषा।। ससं ्कृ तं ञानदायका। ससं ्कृ तं धर्मपोषिणी।। ससं ्कृ तं च गणु करी। ससं ्कृ तं नित्यनतू नी।। अमतृ वाणी ससं ्कृ त।ं ससं ्कृ तं धर्मपोषिणी।। पठतु ससं ्कृ तं सदा। वदतु ससं ्कृ तं सदा।। ससं ्कृ तं गणु पोषिणी। ससं ्कृ तं धर्मपोषिणी।। ‌ वेदा पि ए ‌‌सप्तमी कक्ष्या ै

शाकानि अलाबःु । आलकु म् भेण्डः। गञृ ्जनकम् वैशाख् के एस् षष्ठी कक्ष्या

फलानि कदलीफलम् आमर् म् सवे म् नारङ्गम् वैष्णव् षष्ठी कक्ष्या

अजय् कृ ष्णः षष्ठी कक्ष्या

शाकानि वनृ ्ताकम।् गञृ ्जनकम् रक्तफलम।् मरीचम् आमर् म् महामरीचम् ADITHYA SIVAN VII.A

पर् हेलिका। (१) वनृ ्तविहीनं वर्तुलपतर् म।् (२) वषृ भश्शेते रज्जरु ्धावति। (३) पतु र् ाः सर्वे टोपीवन्तः। (४) एकपादो विपणिं गतवान।् (५) एककु प्याम् तैलद्वयम।् (६)बकः तिष्ठति वापी शषु्यति। (७) धावति तरु गः कू र्दते तरु गः तोयं दषृ्ट्वा स्थगति च तरु गः। (८)अङ्कणमञ्जषू ा निरावरणा । (९)माता स्पषृ्टान् पतु र् ान् सदा हन्ति (१०)उद्याने तिष्ठन्ती ं सनु्दरी ं पश्य स्पर्शनमातर् े स्वापमपु ैति। उत्तराणि। (६)दीपः। (१)पर्प्पिटकम।् (७)चर्मनिर्मितपादकु ः (२)कु श्माण्डम।् (८)कू पः। (३)नारिके लम।् (९)अग्निपेटिका। (४)छतर् म।् (१०)लज्जालःु । (५)अण्डम।् अमतृ ा सप्तमी कक्ष्या।

അർജുൻ കൃഷ്ണ 6th B

हरिणः शशकः कू र्मः पिकः PRANAV V.A


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook