Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore 9f9455e98537b595bb31ebcc7584a369d1aee8fd-1646623464342

9f9455e98537b595bb31ebcc7584a369d1aee8fd-1646623464342

Published by Smita Parashar, 2022-05-05 13:31:19

Description: 9f9455e98537b595bb31ebcc7584a369d1aee8fd-1646623464342

Search

Read the Text Version

Annual Examination 2021-22 Grade 8 3rd Language (Sanskrit) Time: 3Hrs Marks: 80 Read the questions carefully. Answer all the questions I. गद्यांशंा पठित्वय समयधयनयठन ठिखत | 5 इदं चतुष्पथे विरामवचह्नं अस्ति | पश्य अत्र त्रयः विभागाः सस्ति | सिोपरर रक्तसङ्के तः यानानां विरामस्यास्ति | मध्ये पीतसङ्के तः यानचालकान् ततपरीकरणाय प्रकाशते | हररतसङ्के तश्च गमनाय िततते | सङ्के ते जाते आिामवप चवलष्यािः | १. हररतसह्के तः वकं प्रकटयवत ? २. विरामवचह्नं कु त्र अस्ति ? ३. रक्तसङ्के तः वकं सूचयवत ? ४. गद्ांशे विभागाः पदस्य विशेषणं वकम् ? ५. चवलष्यािः पदस्य कतात वकम् ? II. पद्यंाशंा पठित्वय समयधयनयठन ठिखत | 4 यो नरः योजयेत् िृक्षान् छायापुष्पफलोद्भिान् | सिेषामुपभोगाय सफलं तस्य जीिनम् || १. नरः कान् योजयेत् ? २. श्लोके िृक्ष पदस्य विशेषणं वकम् ? ३. कस्य जीिनं सफलं भिवत ? ४. िृक्षाः कस्मै भिवत ? III. गद्यंाशां पठित्वय समयधयनयठन ठिखत | 5 राष्टर्ध्जः वत्ररङ्गः , उपरर के शरिणतः , मध्ये श्वेतः , अधः हररतः च अस्ति | अयं भारतीयानां राष्टर्ीयचेतनायाः िररष्ठः प्रतीकः अस्ति | त्रयाणामेि रङ्गानां समाने आयताकारे वनिेशः भिवत | एषां मध्ये गाढनीले चक्ेर चतुवििंशवतः अराः सस्ति | १. राष्टर्धजस्य िणातवन वलखत ? २. चक्ेर कवत अराः सस्ति ? ३. रङ्गानां पदस्य विशेषणं वकम् ? ४. राष्टर्ीयचेतनायाः पदस्य विभस्तक्तः वकम् ? ५. प्रतीक पदस्य विशेषणं वकम् ?

IV. पद्यंाशंा पठित्वय समयधयनयठन ठिखत | 4 अपुत्रस्य च पुत्रत्वं पादपाः इह कु ितते | स च पुत्रसहस्राणां कायतमेकः कररष्यवत || १. पुत्ररूपाः के ? २. के पुत्रसहस्रसदृशाः भिस्ति ? ३. श्लोके कु ितते पदस्य कतात वकम् ? ४. श्लोके अनेक पदस्य विपयतयः वकम् ? V. अधोठिखखत प्रश्नयनयंा समयधयनां ठिखत | 3 १. राष्टर्ीयगानं वकम् ? २. राष्टर्ीय पक्षी वकम् ? ३. राष्टर्ीय जिुः वकम् ? ४. राष्टर्ीय पुष्पं वकम् ? ५. राष्टर्ीय नदी वकम् ? ६. राष्टर्ीय फलं वकम् ? VI. समयसां कृ त्वय समयसनयम ठिखत | 4 लम्बग्रीिः वसंहत्रयम् वत्ररङ्गः िषातगमननस्य VII. प्रदत्तशब्दयनयां ठििोमरूपंा ियक्यंा च ठिखत | 4 सजलम् अधः अफलः बहुिणतः VIII. ठिङ्गयनुसयरां शब्दयठन ठिखत | 3 ............. .............. जलमयम् तिुमयः .............. ............ ............. अन्नमयी ............ IX. उपसगं पृथक् कु रुत | 3 संिदवत प्रचलवत अनुभिस्ति अपकरोवत विस्मरस्ति उपकरोवत X. सांस्कृ ते अनुियदां कु रुत | 5 I am reading the Question Paper. You both are going to School. All of them are playing. We both are Studying. He is working hard.


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook