Annual Examination 2021-22 Grade 8 3rd Language (Sanskrit) Time: 3Hrs Marks: 80 Read the questions carefully. Answer all the questions I. गद्यांशंा पठित्वय समयधयनयठन ठिखत | 5 इदं चतुष्पथे विरामवचह्नं अस्ति | पश्य अत्र त्रयः विभागाः सस्ति | सिोपरर रक्तसङ्के तः यानानां विरामस्यास्ति | मध्ये पीतसङ्के तः यानचालकान् ततपरीकरणाय प्रकाशते | हररतसङ्के तश्च गमनाय िततते | सङ्के ते जाते आिामवप चवलष्यािः | १. हररतसह्के तः वकं प्रकटयवत ? २. विरामवचह्नं कु त्र अस्ति ? ३. रक्तसङ्के तः वकं सूचयवत ? ४. गद्ांशे विभागाः पदस्य विशेषणं वकम् ? ५. चवलष्यािः पदस्य कतात वकम् ? II. पद्यंाशंा पठित्वय समयधयनयठन ठिखत | 4 यो नरः योजयेत् िृक्षान् छायापुष्पफलोद्भिान् | सिेषामुपभोगाय सफलं तस्य जीिनम् || १. नरः कान् योजयेत् ? २. श्लोके िृक्ष पदस्य विशेषणं वकम् ? ३. कस्य जीिनं सफलं भिवत ? ४. िृक्षाः कस्मै भिवत ? III. गद्यंाशां पठित्वय समयधयनयठन ठिखत | 5 राष्टर्ध्जः वत्ररङ्गः , उपरर के शरिणतः , मध्ये श्वेतः , अधः हररतः च अस्ति | अयं भारतीयानां राष्टर्ीयचेतनायाः िररष्ठः प्रतीकः अस्ति | त्रयाणामेि रङ्गानां समाने आयताकारे वनिेशः भिवत | एषां मध्ये गाढनीले चक्ेर चतुवििंशवतः अराः सस्ति | १. राष्टर्धजस्य िणातवन वलखत ? २. चक्ेर कवत अराः सस्ति ? ३. रङ्गानां पदस्य विशेषणं वकम् ? ४. राष्टर्ीयचेतनायाः पदस्य विभस्तक्तः वकम् ? ५. प्रतीक पदस्य विशेषणं वकम् ?
IV. पद्यंाशंा पठित्वय समयधयनयठन ठिखत | 4 अपुत्रस्य च पुत्रत्वं पादपाः इह कु ितते | स च पुत्रसहस्राणां कायतमेकः कररष्यवत || १. पुत्ररूपाः के ? २. के पुत्रसहस्रसदृशाः भिस्ति ? ३. श्लोके कु ितते पदस्य कतात वकम् ? ४. श्लोके अनेक पदस्य विपयतयः वकम् ? V. अधोठिखखत प्रश्नयनयंा समयधयनां ठिखत | 3 १. राष्टर्ीयगानं वकम् ? २. राष्टर्ीय पक्षी वकम् ? ३. राष्टर्ीय जिुः वकम् ? ४. राष्टर्ीय पुष्पं वकम् ? ५. राष्टर्ीय नदी वकम् ? ६. राष्टर्ीय फलं वकम् ? VI. समयसां कृ त्वय समयसनयम ठिखत | 4 लम्बग्रीिः वसंहत्रयम् वत्ररङ्गः िषातगमननस्य VII. प्रदत्तशब्दयनयां ठििोमरूपंा ियक्यंा च ठिखत | 4 सजलम् अधः अफलः बहुिणतः VIII. ठिङ्गयनुसयरां शब्दयठन ठिखत | 3 ............. .............. जलमयम् तिुमयः .............. ............ ............. अन्नमयी ............ IX. उपसगं पृथक् कु रुत | 3 संिदवत प्रचलवत अनुभिस्ति अपकरोवत विस्मरस्ति उपकरोवत X. सांस्कृ ते अनुियदां कु रुत | 5 I am reading the Question Paper. You both are going to School. All of them are playing. We both are Studying. He is working hard.
Search
Read the Text Version
- 1 - 2
Pages: