ससु ुhttp://attingalskt.blogspot.com/ भभाा ससु ु हहााततषषिि मम् ्भभााषषििततहहाारररर सभु ाषितहारम्
भाषासु मुख्या मधुरा दिव्या गीर्वाणभारती। सभु ाषितहारम्तस्यां हि काव्यं मधुरं तत्रापि च सुभाषितम्।। http://attingalskt.blogspot.com/
http://attingalskt.blogspot.com/ परोपकाराय फलन्ति वकृ ्षाः परोपकाराय वहन्ति नद्याः। परोपकाराय दहु न्ति गावः परोपकाराय सतां विभतू यः।।
ववशृ शृ ््चचििककसस््यय ववििषषं ं पपचुच्ु ्छछे े ममकक््षषििककााययशश््चच ममसस््ततकके े ।। ततकक््षषककसस््यय ववििषषं ं ददनन््तते े ससरर््ववााङङ््hगगttpे:े/द/दattरुiरnु््gजजaननlskे tे.वbवloििgषsषpमoमt.c।् ।्om।/।
http://attingalskt.bकlogकsाpoोकवt.coसःmभ/ेनदक्तृःकष्पणािःकलेपकिसकामकः्प्रायकप्ृोतेःष्ण?ः काकः काकः पिकः पिकः।।
http://attingalskt.blogspot.com/हंसः शुक्लो बकः शुक्लः को भेदो बकहंसयोः? नीरक्षीरप्रभेदे तु हंसो हंसो, बको बकः।।
http://attingalskt.blogspot.com/ खलः करोति दुर्वृत्तं नूनं फलति साधुषु। दशाननोfहरत्सीतां बन्धनं तु महोदधेः।।
http://attingalskt.blogspot.com/ त्यज दुर्जनसंसर्गं भज साधुसमागमम्। कु रु पुण्यमहोरात्रं स्मर नित्यं महेश्वरम्।।
रविश्चन्द्रो घना वृक्षा नदी गावश्च सज्जनाः। http://attingalskt.blogspot.com/ एते परापकाराय भूमौ दैवेन निर्मिताः।।
http://attingalskt.blogspot.com/ सर्वाः सम्पतयस्तस्य सन्तषु्टं यस्य मानसम।् उपानद्गढू पादस्य ननु चर्मास्ततृ ैव भःू ।।
लोभेन बुद्धिश्चलति लोभो जनयते तृषाम्।http://attingalskt.blogspot.com/ तृषार्तो दुःखमाप्नोति परत्रेह च मानवः ।।
न योजनशतं दूरं बाह्यमानस्य तृष्णया।http://attingalskt.blogspot.com/ सन्तुष्टस्य करप्राप्तेf प्यर्थे भवति नादरः।।
उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।http://attingalskt.blogspot.com/ त़डागोदरसंस्थानां परीवाह इवाम्भसाम्।।
http://attingalskt.blogspot.com/ राजतः सलिलादग्ने- श्चौरतः स्वजनादपि। http://attingalskt.blogspot.com/ भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव।।
http://attingalskt.blogspot.com/ आमरणान्ताः प्रणयाः कोपास्तत्क्षणभङ्गुराः। परित्यागाश्च निस्सङ्गा भवन्ति हि महात्मनाम्।।
मनस्वी म्रियते कामं कार्पण्यं न तु गच्छति।http://attingalskt.blogspot.com/ अपि निर्वाणमायाति नानलो याति शातताम्।।
http://attingalskt.blogspot.com/ स्थानभ्रष्टा न शोभन्ते दन्ताः के शा नखा नराः। इति विज्ञाय मन्त्रिमान् स्वस्थानं न परित्यजेत्।।
http://attingalskt.blogspot.com/ शुचित्वं त्यागिता शौर्यं सामान्यं सुखदुःखयोः। दाक्षिण्यं चानुरक्तिश्च सत्यता च सुह्रद्गुणाः
http://attingalskt.blogspot.com/ काचो मणिर्मणिः काचो येषां ते पामरा जनाः। सन्तिः ते सुधियो येषां काचः काचो मणिर्मणिः ।।
हस्तस्य भूषणं दानम् सशक्रतिhो्ttतयpम्:ं/र/aसनtक््tiयnयgैaरणl्s्भभkठूtष.ूblसषoण्gsैणयpःंot.cभफशoूmाष/ लसण्तम््मर?्म।् http://attingalskt.blogspot.com/
http://attingalskt.blogspot.com/ रूपयौवनसम्पन्ना विशालकु लसंभवाः। विद्याहीना न शोभन्ते निर्गन्धा इव किं शुकाः
http://attingalskt.blogspot.com/ विदेशेषु धनं विद्या व्यसनेषु धनं मतिः। परलोके धनं धर्मः शीलं सर्वत्र वै धनम्।।
http://attingalskt.blogspot.com/ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः। तस्मात्तदेव वक्तव्यं वचने का दरिद्रता ?
http://attingalskt.blogspot.com/ प्रदोषे दीपकश्चन्द्रः प्रभाते दीपको रविः। त्रैलोक्ये दीपको धर्मः सुपुत्रः कु लदीपः।।
http://attingalskt.blogspot.com/ धर्मो जयति नाधर्मः सत्यं जयति नानृतम्। क्षमा जयति न क्रोधो देवो जयति नासुरः
http://attingalskt.blogspot.com/ दिवा पश्यति नोलूकः काको नक्तं न पश्यति। विद्याविहीनो मूढस्तु दिवा नक्तं न पश्यति।।
http://attingalskt.blogspot.com/ छायामन्यस्य कु र्वन्ति तिष्ठन्ति स्वयमातपे। फलन्त्यपि परार्थाय वृक्षाः सत्पुरुषा इव।।
http://attingalskt.blogspot.com/ नरस्याभरणं रूपं रुपस्याभारणं गुणः। गुणस्याभरणं ज्ञानं ज्ञानस्याभरणं क्षमा।।
http://attingalskt.blogspot.com/ क्षमा शस्त्रं करे यस्य दुर्जनः किं करिष्यति । अतृणे पतितो वह्निः स्वयमेवोपशाम्यति।।
न चोरहार्यं न च राजहार्यम् न भातृभाज्यं नhttp://attingalskt.blogspot.com/ च भारकारि। व्यये कृ ते वर्धत एव नित्यं विद्याधनं सर्वधनात् प्रधानम्।।
सत्यं ब्रूयात् प्रियं ब्रूयात् httpन://aबt्tरiूnयgाalsतk्t.bसlogतs्pयotम.coपm्र/ियम्। प्रियञ्च नानृतं ब्रूयात् एष धर्मः समातमः।।
कामधेनसु मा विद्या सदैव फलदायिनी। http://attingalskt.blogspot.com/ प्रवासे मातृवत्तस्मात् विद्यागुप्तं धनं स्मृतम्।।
विद्या प्रशस्यते लोकैः http://attingalskt.blogspot.com/ विद्या सर्वत्र गौरवा। विद्ययाः लभते सर्वं विद्वान् सर्वत्र पुज्यते।।
अपरु्वः कोfपि कोशोfयं विद्यते तव भारति। http://attingalskt.blogspot.com/ व्ययतो वदृ ्धिमायाति क्षयमायाति सञ्चयात।् ।
नास्ति लोभसमो व्याधिः http://attingalskt.blogspot.com/ नास्ति क्रोधसमो रिपुः। नास्ति दारिद्द्र ्यवद् दुःखं नास्ति ज्ञानात् परं सुखम् ।।
http://attingalskt.blogspot.com/ जलबिन्दुनिपातेन क्रमशः पूर्यते घटः। रीतिरेषा हि विद्यानां धर्मस्य च धनस्य च ।।
विद्या नामम नरस्य रूपममधिकं प्रच्छन्नगुप्ततंं धननंं http://attingalskt.blogspot.com/ विद्या भोगककरी यशः सुखकरी ववििद्या गुररूूणां गुरुः। विद्या बन्धुजनो विददेेशगमननेे विद्या परा देवता विद्या राजजसु पूज्यते नहि धननंं ववििद्याविहीनः पशुः।।।।
पपाापपाानन््ननििववााररययततिि ययोोजजययततेे हहिितताायय http://attingalskt.blogspot.com/ गगुुहह््ययंंननििगगूूहहततिि गगुुणणाानन्् पप््ररककटटीीककररोोततिि।। आआपपदद््गगततंंचच नन जजहहााततिि ददददााललिि ककााललेे ससनन््ममििनन््ननललकक््षषणणममििददंंपप््ररववददनन््ततिि ससनन््ततःः।।।।
स्वयं महेशस्तनयो गणशे ः सhttखp://ाattधingनalsेशkt.ःbloशg्वspशot.cरु oोm/नगेशः। तथापि भिक्षाटनमवे शम्भोः बलीयसी के वलमीश्वरेच्छा।। http://attingalskt.blogspot.com/
अभिवादनशीलस्य नित्यं वदृ ्धोपसवे िनः चत्वारि तस्य वर्धन्ते आयःु विद्या यशो बलम।् । http://attingalskt.blogspot.com/
http://attingalskt.blogspot.com/ उत्तमं प्रणिपातेन शूरं भेदेन योजयेत्। नीचमल्पप्रदानेन समशक्तिं पराक्रमैः।।
Search