เอกสารประกอบการสอน วชิ าภาษาสนั สกฤตเบ้อื งตน้ ษ. मम – मे आवयोः - ि अस्माकम -् िः ส. मणय आवयोः अस्मास บรุ ษุ ท่ี ๒ ใชแ้ ทนผ้ทู พี่ ดู ดว้ ย แจกคำวา่ (यष्मद ्: yuṣmad : ยุสมฺ ทฺ) ทา่ น วภิ ักติ เอกวจนะ ทฺววิ จนะ พหวุ จนะ ปฺร. त्वम ् यवाम ् ययम ् ทฺวติ .ี त्वम –् त्वा यवाम -् वाम ् यष्माि -् वः ตฤ. त्वया यवाभ्याम ् यष्माणभः จ. तभ्यम -् ते यवाभ्याम -् वाम ् यष्मभ्यम -् वः ป. त्वत ् यवाभ्याम ् यष्मत ् ษ. तव – ते यवयोः - वाम ् यष्माकम -् वः ส. त्वणय यवयोः यष्मास บุรษุ ท่ี ๓ ใช้แทนบุคคล, สัตว์, สิ่งของที่พูดถึง โดยสรรพนามบุรุษที่ ๓ น้ี มีการแจกตามลิงค์ จำนวน ๓ ลงิ ค์ ดังน้ี ๑. ปุลลิงค์ แจกคำว่า (तद ्: tad : ตท)ฺ วิภักติ เอกวจนะ ทฺววิ จนะ พหุวจนะ ปฺร. सः त ते ทฺวิต.ี तम ् त ताि ् ตฤ. तिे तः จ. तस्म ताभ्याम ् ป. तस्मात ् ताभ्याम ् तभे ्यः ताभ्याम ् तभे ्यः ห น้ า | ๕๘
เอกสารประกอบการสอน วชิ าภาษาสันสกฤตเบือ้ งตน้ ษ. तस्य तयोः तषे ाम ् तषे ส. तणस्मि ् तयोः พหุวจนะ ๒. สตรีลิงค์ แจกคำว่า (तद:् tad : ตท)ฺ ทวฺ วิ จนะ ताः ते ताः วิภักติ เอกวจนะ ते ताणभः ปฺร. सा ताभ्यः ทฺวิตี. ताम ् ताभ्याम ् ताभ्यः ตฤ. तया ताभ्याम ् จ. तस्य ताभ्याम ् तासाम ् ป. तस्याः तयोः तास ษ. तस्याः तयोः ส. तस्याम ् พหุวจนะ ताणि ๓. นปุํสกลิงค์ แจกคำว่า (तद ्: tad : ตทฺ) ताणि तः วิภกั ติ เอกวจนะ ทฺวิวจนะ तभे ्यः ปฺร. तत ् ते तभे ्यः ทวฺ ติ ี. तत ् ते तषे ाम ् ตฤ. तिे จ. तस्म ताभ्याम ् ป. तस्मात ् ताभ्याम ् ษ. तस्य ताभ्याम ् तयोः ห น้ า | ๕๙
เอกสารประกอบการสอน วชิ าภาษาสนั สกฤตเบ้อื งตน้ ส. तणस्मि ् तयोः तषे ๒. นยิ มสรรพนาม บอกความแนน่ อน, เฉพาะ, เจาะจง ใช้แทนนามบา้ ง ใชข้ ยายนาม (มีรปู ลงิ ค,์ วภิ กั ต,ิ วจนะ เช่นเดียวกบั นามทต่ี นขยาย) บ้าง แจกตาม ลิงค์ท้งั ๓ ดังนี้ ๑. ปุลลงิ ค์ แจกคำว่า (एतद : etada : เอตท) นี้, นี่ วิภกั ติ เอกวจนะ ทฺววิ จนะ พหวุ จนะ एत े ปรฺ . एषः एत एताि -् एिाि ् ทฺวติ ี. एतम -् एिम ् एत - एि एतः एतभे ्यः ตฤ. एतिे - एििे एताभ्याम ् एतभे ्यः एतषे ाम ् จ. एतस्म एताभ्याम ् एतषे ป. एतस्मात ् एताभ्याम ् ษ. एतस्य एतयोः-एियोः ส. एतणस्मि ् एतयोः-एियोः ๒. สตรลี ิงค์ แจกคำว่า (एतद : etada : เอตท) น้ี วภิ กั ติ เอกวจนะ ทฺวิวจนะ พหวุ จนะ ปรฺ . एषा एते एताः ทฺวติ ี. एताम-ए् िाम ् एत-े एिे एताः- एिाः ตฤ. एतया-एिया एताभ्याम ् एताणभः จ. एतस्य एताभ्याम ् एताभ्यः ป. एतस्याः एताभ्याम ् एताभ्यः ษ. एतस्याः एतयोः-एियोः एतासाम ् ส. एतस्याम ् एतयोः-एियोः एतास ห น้ า | ๖๐
เอกสารประกอบการสอน วชิ าภาษาสนั สกฤตเบอ้ื งต้น ๓. นปุํสกลงิ ค์ แจกคำว่า (एतद : etada : เอตท) น้ี วิภักติ เอกวจนะ ทวฺ ิวจนะ พหวุ จนะ एताणि ปรฺ . एतत ् एत े एताणि-एिाणि एतः ทฺวิต.ี एतत-ए् िम ् एत-े एिे एतभे ्यः एतभे ्यः ตฤ. एतिे - एििे एताभ्याम ् एतषे ाम ् एतषे จ. एतस्म एताभ्याम ् พหวุ จนะ ป. एतस्मात ् एताभ्याम ् इमे ษ. एतस्य एतयोः-एियोः इमाि-्एिाि ् एणभः ส. एतणस्मि ् एतयोः-एियोः एभ्यः एभ्यः แจกคำว่า इदम (् idam : อทิ มฺ) นี้ ในปลุ ลงิ ค์ แจกดงั น้ี एषाम ् एष วิภักติ เอกวจนะ ทฺวิวจนะ ปฺร. अयम ् इम ทวฺ ติ ี. इमम-् एिम ् इम -ऐि ตฤ. अििे -एििे आभ्याम ् จ. अस्म आभ्याम ् ป. अस्मात ् आभ्याम ् ษ. अस्य अियोः-एियोः ส. अणस्मि ् अियोः-एियोः ห น้ า | ๖๑
Search