Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Hattharatana PDF (3)_clone

Hattharatana PDF (3)_clone

Published by Ven. Sivali Bhikkhu. Bhanteji., 2023-06-16 08:45:57

Description: Hattharatana PDF (3)

Search

Read the Text Version

["PARITTA SUTTAS cakkhukara\u00f5\u00e3, \u00a4\u00e0\u00f5akara\u00f5\u00e3, upasam\u00e0ya, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya, nibb\u00e0n\u00e0ya sa\u00ffvattati. \u201cIda\u00ff kho pana, bhikkhave, dukkha\u00ff ariyasacca\u00ff: J\u00e0tipi dukkh\u00e0, jar\u00e0pi dukkh\u00e0, by\u00e0dhipi dukkho, mara\u00f5ampi dukkha\u00ff, appiyehi sampayogo dukkho, piyehi vippayogo dukkho, yampiccha\u00ff na labhati tampi dukkha\u00ff; sa\u00ffkhittena pa\u00a4cup\u00e0d\u00e0nakkhandh\u00e0 dukkh\u00e0. Ida\u00ff kho pana, bhikkhave, dukkhasamudaya\u00ff ariyasacca\u00ff: Y\u00e0ya\u00ff ta\u00f5h\u00e0 ponobbhavik\u00e0 nandir\u00e0gasahagat\u00e0 tatratatr\u00e0bhinandin\u00e3, seyyathida\u00ff: k\u00e0mata\u00f5h\u00e0, bhavata\u00f5h\u00e0, vibhavata\u00f5h\u00e0. Ida\u00ff kho pana, bhikkhave, dukkhanirodha\u00ff ariyasacca\u00ff: Yo tass\u00e0yeva ta\u00f5h\u00e0ya asesavir\u00e0ganirodho c\u00e0go pa\u00f1inissaggo mutti an\u00e0layo. Ida\u00ff kho pana, bhikkhave, dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff: Ayameva ariyo a\u00f1\u00f1ha\u00efgiko maggo, seyyathida\u00ff: samm\u00e0di\u00f1\u00f1hi, samm\u00e0 101","HATTARATANA sa\u00efkappo, samm\u00e0 v\u00e0c\u00e0, samm\u00e0 kammanto, samm\u00e0 \u00e0j\u00e3vo, samm\u00e0 v\u00e0y\u00e0mo, samm\u00e0 sati, samm\u00e0 sam\u00e0dhi. Ida\u00ff dukkha\u00ff ariyasaccan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkha\u00ff ariyasacca\u00ff pari\u00a4\u00a4eyyan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkha\u00ff ariyasacca\u00ff pari\u00a4\u00a4\u00e0tan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ida\u00ff dukkhasamudaya\u00ff ariyasaccan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. 102","PARITTA SUTTAS Ta\u00ff kho panida\u00ff dukkhasamudaya\u00ff ariyasacca\u00ff pah\u00e0tabban\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkhasamudaya\u00ff ariyasacca\u00ff pah\u00e3nan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ida\u00ff dukkhanirodha\u00ff ariyasaccan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkhanirodha\u00ff ariyasacca\u00ff sacchik\u00e0tabban\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkhanirodha\u00ff ariyasacca\u00ff sacchikatan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. 103","HATTARATANA Ida\u00ff dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasaccan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff bh\u00e0vetabban\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. Ta\u00ff kho panida\u00ff dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff bh\u00e0vitan\u2019ti me, bhikkhave, pubbe ananussutesu dhammesu cakkhu\u00ff udap\u00e0di, \u00a4\u00e0\u00f5a\u00ff udap\u00e0di, pa\u00a4\u00a4\u00e0 udap\u00e0di, vijj\u00e0 udap\u00e0di, \u00e0loko udap\u00e0di. \u201cY\u00e0va k\u00e3va\u00a4ca me, bhikkhave, imesu cat\u00e5su ariyasaccesu eva\u00ff tipariva\u00f1\u00f1a\u00ff dv\u00e0das\u00e0k\u00e0ra\u00ff yath\u00e0bh\u00e5ta\u00ff \u00a4\u00e0\u00f5adassana\u00ff na suvisuddha\u00ff ahosi, neva t\u00e0v\u00e0ha\u00ff, bhikkhave, sadevake loke sam\u00e0rake sabrahmake sassama\u00f5abr\u00e0hma\u00f5iy\u00e0 paj\u00e0ya sadevamanuss\u00e0ya \u2018anuttara\u00ff samm\u00e0sambodhi\u00ff abhisambuddho\u2019ti pacca\u00a4\u00a4\u00e0si\u00ff. 104","PARITTA SUTTAS Yato ca kho me, bhikkhave, imesu cat\u00e5su ariyasaccesu eva\u00ff tipariva\u00f1\u00f1a\u00ff dv\u00e0das\u00e0k\u00e0ra\u00ff yath\u00e0bh\u00e5ta\u00ff \u00a4\u00e0\u00f5adassana\u00ff suvisuddha\u00ff ahosi, ath\u00e0ha\u00ff, bhikkhave, sadevake loke sam\u00e0rake sabrahmake sassama\u00f5abr\u00e0hma\u00f5iy\u00e0 paj\u00e0ya sadevamanuss\u00e0ya \u2018anuttara\u00ff samm\u00e0sambodhi\u00ff abhisambuddho\u2019ti pacca\u00a4\u00a4\u00e0si\u00ff. \u00a5\u00e0\u00f5a\u00a4ca pana me dassana\u00ff udap\u00e0di \u2018akupp\u00e0 me cetovimutti, ayamantim\u00e0 j\u00e0ti, natthid\u00e0ni punabbhavo\u2019ti. Idamavoca Bhagav\u00e0. Attaman\u00e0 pa\u00a4cavaggiy\u00e0 bhikkh\u00e5 Bhagavato bh\u00e0sita\u00ff abhinandunti. Imasmi\u00a4ca pana veyy\u00e0kara\u00f5asmi\u00ff bha\u00a4\u00a4am\u00e0ne \u00e2yasmato Ko\u00f5\u00f3a\u00a4\u00a4assa viraja\u00ff v\u00e3tamala\u00ff dhammacakkhu\u00ff udap\u00e0di: \u201cya\u00ff ki\u00a4ci samudayadhamma\u00ff, sabba\u00ff ta\u00ff nirodhadhamman\u201dti. Pavattite ca pana Bhagavat\u00e0 Dhammacakke Bhumm\u00e0 dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane 105","HATTARATANA Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. Bhumm\u00e0na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 C\u00e0tumah\u00e0r\u00e0jik\u00e0 dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. C\u00e0tumah\u00e0r\u00e0jik\u00e0na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 T\u00e0vati\u00ffs\u00e0 dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. T\u00e0vati\u00ffs\u00e0na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 Y\u00e0ma deva saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 106","PARITTA SUTTAS br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. Y\u00e0m\u00e0na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 Tusita dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. Tusit\u00e0na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 Nimm\u00e0narati dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. Nimm\u00e0narat\u00e3na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 Paranimmita Vasavattino dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. 107","HATTARATANA Paranimmita Vasavat\u00e3na\u00ff dev\u00e0na\u00ff sadda\u00ff sutv\u00e0 Brahmak\u00e0yik\u00e0 dev\u00e0 saddamanuss\u00e0vesu\u00ff: Eta\u00ff Bhagavat\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmin\u201dti. Itiha tena kha\u00f5ena tena layena tena muhuttena y\u00e0va brahmalok\u00e0 saddo abbhuggacchi. Aya\u00a4ca dasasahassi lokadh\u00e0tu sa\u00efkampi sampakampi sampavedhi. Appam\u00e0\u00f5o ca u\u00eb\u00e0ro obh\u00e0so loke p\u00e0turahosi atikkamma dev\u00e0na\u00ff dev\u00e0nubh\u00e0va\u00ff. Atha kho Bhagav\u00e0 ima\u00ff ud\u00e0na\u00ff ud\u00e0nesi: \u201cA\u00a4\u00a4\u00e0si vata bho Ko\u00f5\u00f3a\u00a4\u00a4o, a\u00a4\u00a4\u00e0si vata bho Ko\u00f5\u00f3a\u00a4\u00a4o\u201dti. Iti hida\u00ff \u00e2yasmato Ko\u00f5\u00f3a\u00a4\u00a4assa \u2018A\u00a4\u00a4\u00e0 Ko\u00f5\u00f3a\u00a4\u00a4o\u2019 tveva n\u00e0ma\u00ff ahos\u00e3ti. (Atha kho \u00e0yasm\u00e0 a\u00f1\u00f1\u00e0siko\u00f5\u00f3a\u00f1\u00f1o di\u00f1\u00f1hadhammo pattadhammo viditadhammo pariyog\u00e0\u00ebhadhammo 108","PARITTA SUTTAS ti\u00f5\u00f5avicikiccho vigatakatha\u00fckatho ves\u00e0rajjappatto aparappaccayo satthus\u00e0sane bhagavanta\u00fc etadavoca \u2013 \u2018\u2018labheyy\u00e0ha\u00fc, bhante, bhagavato santike pabbajja\u00fc, labheyya\u00fc upasampada\u2019\u2019nti. \u2018\u2018Ehi bhikkh\u00e5\u2019\u2019ti bhagav\u00e0 avoca \u2013 \u2018\u2018sv\u00e0kkh\u00e0to dhammo, cara brahmacariya\u00fc samm\u00e0 dukkhassa antakiriy\u00e0y\u00e0\u2019\u2019ti. S\u00e0va tassa \u00e0yasmato upasampad\u00e0 ahosi.) \u2014\u2014 0 \u2014\u2014 Mah\u00e0samaya Sutta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 Sakkesu viharati Kapilavatthusmi\u00ff Mah\u00e0vane mahat\u00e0 Bhikkhusa\u00efghena saddhi\u00ff pa\u00a4camattehi bhikkhusatehi sabbeheva Arahantehi. Dasahi ca lokadh\u00e0t\u00e5hi devat\u00e0 yebhuyyena sannipatit\u00e0 honti Bhagavanta\u00ff dassan\u00e0ya Bhikkhusa\u00efgha\u00a4ca. Atho kho catunna\u00ff Suddh\u00e0v\u00e0sa- k\u00e0yik\u00e0na\u00ff dev\u00e0na\u00ff etadahosi: Aya\u00ff kho Bhagav\u00e0 Sakkesu viharati Kapilavatthusmi\u00ff Mah\u00e0vane mahat\u00e0 109","HATTARATANA Bhikkhusanghena saddhi\u00ff pa\u00a4camattehi bhikkusatehi sabbeheva Arahantehi. Dasahi ca lok\u00e0dhat\u00e5hi devat\u00e0 yebhuyyena sannnipatit\u00e0 honti Bhagavanta\u00ff dassan\u00e0ya bhikkhusa\u00efgha\u00a4ca. Yann\u00e5na mayampi yena Bhagav\u00e0 tenupasa\u00efkameyy\u00e0ma; upasa\u00efkamitv\u00e0 Bhagavato santike paccekag\u00e0tha\u00ff bh\u00e0seyy\u00e0m\u00e0\u2019 ti. Atha kho t\u00e0 devat\u00e0 seyyath\u00e0pi n\u00e0ma balav\u00e0 puriso sammi\u00a4jita\u00ff v\u00e0 b\u00e0ha\u00ff pas\u00e0reyya pas\u00e0rita\u00ff v\u00e0 b\u00e0ha\u00ff sammi\u00a4jeyya, evameva suddh\u00e0v\u00e0sesu devesu antarahit\u00e0 Bhagavato purato p\u00e0turahesu\u00ff. Atha kho t\u00e0 devat\u00e0 Bhagavanta\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff a\u00f1\u00f1ha\u00ffsu. Ekamanta\u00ff \u00f1hit\u00e0 kho ek\u00e0 devat\u00e0 Bhagavato santike ima\u00ff g\u00e0tha\u00ff abh\u00e0si: Mah\u00e0samayo pavanasmi\u00ff, Devak\u00e0y\u00e0 sam\u00e0gat\u00e0; \u00e2gatamha ima\u00ff Dhammasamaya\u00ff, Dakkhit\u00e0ye apar\u00e0jita sa\u00efghanti. Atha kho apar\u00e0 devat\u00e0 Bhagavato santike ima\u00ff g\u00e0tha\u00ff abh\u00e0si: Tatra bhikkhavo sam\u00e0daha\u00ffsu, Cittamattano ujuka\u00ff aka\u00ffsu; 110","PARITTA SUTTAS S\u00e0rath\u00e3va nett\u00e0ni gahetv\u00e0, Indriy\u00e0ni rakkhanti pa\u00f5\u00f3it\u00e0\u2019ti. Atha kho apar\u00e0 devat\u00e0 Bhagavato santike ima\u00ff g\u00e0tha\u00ff abh\u00e0si: Chetv\u00e0 kh\u00e3la\u00ff chetv\u00e0 paligha\u00ff; Indakh\u00e3la\u00ff \u00e5haccamanej\u00e0; Te caranti suddh\u00e0 vimal\u00e0 Cakkhumat\u00e0 sudant\u00e0 susun\u00e0g\u00e0\u2019ti. Atha kho apar\u00e0 devat\u00e0 Bhagavato santike ima\u00ff g\u00e0tha\u00ff abh\u00e0si: Ye keci Buddha\u00ff sara\u00f5a\u00ff gat\u00e0se, Na te gamissanti ap\u00e0yabh\u00e5mi\u00ff; Pah\u00e0ya m\u00e0nusa\u00ff deha\u00ff, Devak\u00e0ya\u00ff parip\u00e5ressant\u00e3\u2019ti. Devat\u00e0sannip\u00e0t\u00e0 Atha kho Bhagav\u00e0 bhikkh\u00e5 \u00e0mantesi: Yebhuyyena bhikkhave dasasu lokadh\u00e0t\u00e5su devat\u00e0 sannipatit\u00e0, Tath\u00e0gata\u00ff dassan\u00e0ya Bhikkhusa\u00efgha\u00a4ca. Yepi te bhikkhave ahesu\u00ff at\u00e3tamaddh\u00e0na\u00ff Arahanto Samm\u00e0sambuddh\u00e0, tesampi Bhagavant\u00e0na\u00ff eta\u00ffparam\u00e0 yeva devat\u00e0 sannipatit\u00e0 ahesu\u00ff seyyath\u00e0pi mayha\u00ff 111","HATTARATANA etarahi. Yepi te bhikkhave bhavissanti an\u00e0gatamaddh\u00e0na\u00ff Arahanto Samm\u00e0sambuddh\u00e0 tesampi Bhagavant\u00e0na\u00ff eta\u00ffparam\u00e0 yeva devat\u00e0 sannipatit\u00e0 bhavissanti seyyath\u00e0pi mayha\u00ff etarahi. \u00e2cikkhiss\u00e0mi, bhikkhave, devak\u00e0y\u00e0na\u00ff n\u00e0m\u00e0ni, kittayiss\u00e0mi, bhikkhave, devak\u00e0y\u00e0na\u00ff n\u00e0m\u00e0ni, desiss\u00e0mi, bhikkhave, devak\u00e0y\u00e0na\u00ff n\u00e0m\u00e0ni. Ta\u00ff sun\u00e0tha, s\u00e0dhuka\u00ff manasikarotha, bh\u00e0siss\u00e0m\u00e3 ti. \u201cEva\u00ff bhante\u201d ti kho te bhikkh\u00e5 Bhagavato paccassosu\u00ff. Bhagav\u00e0 etadavoca: Silokamanukass\u00e0mi, Yattha bhumm\u00e0 tadassit\u00e0, Ye sit\u00e0 girigabbh\u00e0ra\u00ff, Pahitatt\u00e0 sam\u00e0hit\u00e0. Puth\u00e5 s\u00e3h\u00e0va sall\u00e3n\u00e0, Lomaha\u00ffs\u00e0bhisambhuno; Od\u00e0tamanas\u00e0 suddh\u00e0, Vippasanna\u00ff an\u00e0vil\u00e0. Bhiyyo pa\u00a4casate \u00a4atv\u00e0, Vane K\u00e0pilavatthave; Tato \u00e0mantay\u00e3 satth\u00e0, S\u00e0vake s\u00e0sane rate. 112","PARITTA SUTTAS Devak\u00e0y\u00e0 abhikkant\u00e0, Te vij\u00e0n\u00e0tha bhikkhavo; Te ca \u00e0tappamakaru\u00ff, Sutv\u00e0 Buddhassa s\u00e0sana\u00ff. Tesa\u00ff p\u00e0turahu \u00a4\u00e0\u00f5a\u00ff, Amanuss\u00e0nadassana\u00ff; Appeke satamaddakkhu\u00ff, Sahassa\u00ff atha sattari\u00ff. Sata\u00ff eke sahass\u00e0na\u00ff, Amanuss\u00e0namaddasu\u00ff; Appekenantamaddakkhu\u00ff, Dis\u00e0 sabb\u00e0 phu\u00f1\u00e0 ahu\u00ff. Ta\u00a4ca sabba\u00ff abhi\u00a4\u00a4\u00e0ya, Vavatthitv\u00e0na cakkhum\u00e0; Tato \u00e0mantay\u00e3 satth\u00e0, S\u00e0vake s\u00e0sane rate. Devak\u00e0y\u00e0 abhikkant\u00e0, Te vij\u00e0n\u00e0tha bhikkhavo; Ye voha\u00ff kittayiss\u00e0mi, Gir\u00e0hi anupubbaso. Sattasahass\u00e0 te yakkh\u00e0, Bhumm\u00e0 K\u00e0pilavatthav\u00e0; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; 113","HATTARATANA Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Chasahass\u00e0 hemavat\u00e0, Yakkh\u00e0 n\u00e0nattava\u00f5\u00f5ino; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. S\u00e0tagir\u00e0 tisahass\u00e0, Yakkh\u00e0 n\u00e0nattava\u00f5\u00f5ino; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Iccete solasa sahass\u00e0, Yakkh\u00e0 n\u00e0nattava\u00f5\u00f5ino; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Vess\u00e0mitt\u00e0 pa\u00a4casat\u00e0, Yakkh\u00e0 n\u00e0nattava\u00f5\u00f5ino; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; 114","PARITTA SUTTAS Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Kumbh\u00e3ro R\u00e0jagahiko, Vepullassa nivesana\u00ff; Bhiyyo na\u00ff satasahassa\u00ff, Yakkh\u00e0na\u00ff payirup\u00e0sati; Kumbh\u00e3ro R\u00e0jagahiko, Sop\u00e0g\u00e0 samiti\u00ff vana\u00ff. Purima\u00a4ca disa\u00ff r\u00e0j\u00e0, Dhatara\u00f1\u00f1ho pas\u00e0sati; Gandhabb\u00e0na\u00ff adhipati, Mah\u00e0r\u00e0j\u00e0 yasassiso. Putt\u00e0pi tassa bahavo, Indan\u00e0m\u00e0 mahabbal\u00e0; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Dakkhi\u00f5a\u00a4ca disa\u00ff r\u00e0j\u00e0, Vir\u00e5\u00ebho ta\u00ff pas\u00e0sati; Kumbha\u00f5\u00f3\u00e0na\u00ff adhipati, Mah\u00e0r\u00e0j\u00e0 yasassiso. Putt\u00e0pi tassa bahavo, Indan\u00e0m\u00e0 mahabbal\u00e0; 115","HATTARATANA Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Pacchima\u00a4ca disa\u00ff r\u00e0j\u00e0, Vir\u00e5pakkho pas\u00e0sati; N\u00e0g\u00e0na\u00a4ca adhipati, Mah\u00e0r\u00e0j\u00e0 yasassiso. Putt\u00e0pi tassa bahavo, Indan\u00e0m\u00e0 mahabbal\u00e0; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Uttara\u00a4ca disa\u00ff r\u00e0j\u00e0, Kuvero ta\u00ff pas\u00e0sati; Yakkh\u00e0na\u00a4ca adhipati, Mah\u00e0r\u00e0j\u00e0 yasassiso. Putt\u00e0pi tassa bahavo, Indan\u00e0m\u00e0 mahabbal\u00e0; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. 116","PARITTA SUTTAS Purima\u00ff disa\u00ff Dhatara\u00f1\u00f1ho Dakkhi\u00f5ena Vir\u00e5\u00ebhako; Pacchimena Vir\u00e5pakkho, Kuvero uttara\u00ff disa\u00ff. Catt\u00e0ro te mah\u00e0r\u00e0j\u00e0, Samant\u00e0 caturo dis\u00e0; Daddallam\u00e0n\u00e0 a\u00f1\u00f1ha\u00ffsu, Vane K\u00e0pilavatthave. Tesa\u00ff m\u00e0y\u00e0vino d\u00e0s\u00e0, \u00e2gu\u00ff va\u00a4canik\u00e0 sa\u00f1h\u00e0; M\u00e0y\u00e0 ku\u00f1e\u00f5\u00f3u vi\u00f1e\u00f5\u00f3u, Vi\u00f1ucca Vi\u00f1u\u00f1o saha. Candano K\u00e0mase\u00f1\u00f1ho ca Kinnigha\u00f5\u00f3u Nigha\u00f5\u00f3u ca; Pa\u00f5\u00e0do Opama\u00a4\u00a4o ca, Devas\u00e5to ca M\u00e0tal\u00e3. Cittaseno ca gandhabbo, Nalor\u00e0j\u00e0 Janesabho; \u00e2g\u00e0 pa\u00a4casikho ceva, Timbar\u00e5 S\u00e5riyavaccas\u00e0. Ete ca\u00a4\u00a4e ca r\u00e0j\u00e0no, Gandhabb\u00e0 saha r\u00e0jubhi; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. 117","HATTARATANA Ath\u00e0gu\u00ff N\u00e0gas\u00e0 n\u00e0g\u00e0, Ves\u00e0l\u00e0 saha Tacchak\u00e0; Kambalassatar\u00e0 \u00e0gu\u00ff, P\u00e0y\u00e0g\u00e0 saha \u00a4\u00e0tibhi. Y\u00e0mun\u00e0 Dhatara\u00f1\u00f1h\u00e0 ca, \u00e2gu\u00ff n\u00e0g\u00e0 yasassino; Er\u00e0va\u00f5o mah\u00e0n\u00e0go, Sop\u00e0ga samiti\u00ff vana\u00ff. Ye n\u00e0gar\u00e0je sahas\u00e0 haranti, Dibb\u00e0 dij\u00e0 pakkhi visuddha cakkh\u00e5; Veh\u00e0say\u00e0 te vanamajjhapatt\u00e0, Citr\u00e0 supa\u00f5\u00f5\u00e0 iti tesa\u00ff n\u00e0ma\u00ff. Abhaya\u00ff tad\u00e0 n\u00e0gar\u00e0j\u00e0nam\u00e0si, Supa\u00f5\u00f5oto khemamak\u00e0si Buddho; Sa\u00f5h\u00e0hi v\u00e0c\u00e0hi upavhayant\u00e0, N\u00e0g\u00e0 supa\u00f5\u00f5\u00e0 sara\u00f5amaka\u00ffsu Buddha\u00ff. Jit\u00e0 vajirahatthena, Samudda\u00ff asur\u00e0sit\u00e0; Bh\u00e0taro V\u00e0savassete, Iddhimanto yasassino. K\u00e0laka\u00a4c\u00e0 mah\u00e0bhism\u00e0, Asur\u00e0 D\u00e0naveghas\u00e0; Vepacitti sucitti ca, Pah\u00e0r\u00e0do Namuc\u00e3 saha. 118","PARITTA SUTTAS Sata\u00a4ca Baliputt\u00e0na\u00ff, Sabbe Veroca n\u00e0mak\u00e0; Sannayhitv\u00e0 Balisena\u00ff. R\u00e0hubhaddamup\u00e0gamu\u00ff; Samayod\u00e0ni bhaddante, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. \u00e2po ca dev\u00e0 pa\u00f1hav\u00e3, Tejo V\u00e0yo tad\u00e0gamu\u00ff; Varu\u00f5\u00e0 v\u00e0ra\u00f5\u00e0 dev\u00e0, Somo ca yasas\u00e0 saha. Mett\u00e0 Karu\u00f5\u00e0 k\u00e0yik\u00e0, \u00e2gu\u00ff dev\u00e0 yasassino; Dasete dasadh\u00e0 k\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino. Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Ve\u00f5\u00f3u dev\u00e0 sahal\u00e3 ca, Asam\u00e0 ca duve yam\u00e0; Candass\u00e5panis\u00e0 dev\u00e0, Candam\u00e0gu\u00ff purakkhatv\u00e0. Suriyass\u00e5panis\u00e0 dev\u00e0, S\u00e5riyam\u00e0gu\u00ff purakkhatv\u00e0; 119","HATTARATANA Nakkhatt\u00e0ni purakkhatv\u00e0, \u00e2gu\u00ff mandabal\u00e0hak\u00e0. Vas\u00e5na\u00ff V\u00e0savo se\u00f1\u00f1ho, Sakkop\u00e0g\u00e0 Purindado; Dasete dasadh\u00e0 k\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino. Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Ath\u00e0gu\u00ff Sahabh\u00e5 dev\u00e0, Jalamaggisikh\u00e0riva; Ari\u00f1\u00f1hak\u00e0 ca Roj\u00e0 ca, Um\u00e0puppha nibh\u00e0sino. Varu\u00f5\u00e0 Sahadhamm\u00e0 ca, Accut\u00e0 ca Anejak\u00e0; S\u00e5leyya Rucir\u00e0 \u00e0gu\u00ff, \u00e2gu\u00ff V\u00e0savanesino. Dasete dasadh\u00e0 k\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino. Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. 120","PARITTA SUTTAS Sam\u00e0n\u00e0 Mah\u00e0sam\u00e0n\u00e0, M\u00e0nus\u00e0 M\u00e0nusuttam\u00e0 Ki\u00f3\u00f3\u00e0padosik\u00e0 \u00e0gu\u00ff, \u00e2gu\u00ff Manopadosik\u00e0. Ath\u00e0gu\u00ff Harayo dev\u00e0, Ye ca lohitav\u00e0sino; P\u00e0rag\u00e0 Mah\u00e0p\u00e0rag\u00e0, \u00e2gu\u00ff dev\u00e0 yasassino. Dasete dasadh\u00e0 k\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino. Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Sukk\u00e0 Karambh\u00e0 Aru\u00f5\u00e0, \u00e2gu\u00ff veghanas\u00e0 saha; Od\u00e0tagayh\u00e0 P\u00e0mokkh\u00e0, \u00e2gu\u00ff dev\u00e0 vicakkha\u00f5\u00e0. Sad\u00e0matt\u00e0 H\u00e0ragaj\u00e0, Missak\u00e0 ca yasassino; Thanaya\u00ff \u00e0ga Pajju\u00f5\u00f5o, Yo dis\u00e0 abhivassati. Dasete dasadh\u00e0 k\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino; 121","HATTARATANA Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abbhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Khemiy\u00e0 Tusit\u00e0 y\u00e0m\u00e0, Ka\u00f1\u00f1hak\u00e0 ca yasassino; Lambitak\u00e0 L\u00e0mase\u00f1\u00f1h\u00e0, Jotin\u00e0m\u00e0 ca \u00e2sav\u00e0. Nimm\u00e0\u00f5aratino \u00e0gu\u00ff, Ath\u00e0gu\u00ff Paranimmit\u00e0. Dasete dasadh\u00e0 k\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino; Iddhimanto jutimanto, Va\u00f5\u00f5avanto yasassino; Modam\u00e0n\u00e0 abhikk\u00e0mu\u00ff, Bhikkh\u00e5na\u00ff samiti\u00ff vana\u00ff. Sa\u00f1\u00f1hete devanik\u00e0y\u00e0, Sabbe n\u00e0nattava\u00f5\u00f5ino; N\u00e0manvayena \u00e0gacchu\u00ff, Ye ca\u00a4\u00a4e sadis\u00e0 saha. Pavu\u00f1\u00f1haj\u00e0timakhila\u00ff, Oghati\u00f5\u00f5aman\u00e0sava\u00ff; Dakkhe moghatara\u00ff n\u00e0ga\u00ff, Canda\u00ffva asit\u00e0tiga\u00ff. 122","PARITTA SUTTAS Subrahm\u00e0 Paramatto ca, Putt\u00e0 iddhimato saha; Sa\u00f5a\u00efkum\u00e0ro Tisso ca, Sop\u00e0ga samiti\u00ff vana\u00ff. Sahassa brahmlok\u00e0na\u00ff, Mah\u00e0brahm\u00e0bhiti\u00f1\u00f1hati, Upapanno jutimanto ca, Bhism\u00e0k\u00e0yo yasassiso. Dasettha issar\u00e0 \u00e0gu\u00ff, Paccekavasavattino; Tesa\u00a4ca majjhato \u00e0ga, H\u00e0rito pariv\u00e0rito. Te ca sabbe abhikkante, Sainde deve sabrahmake; M\u00e0rasen\u00e0 abhikk\u00e0mi, Etha ga\u00f5hatha bandhatha, R\u00e0gena vaddhamatthu vo; Samant\u00e0 pariv\u00e0retha, M\u00e0 vo mu\u00a4cittha koci nam. Iti tattha Mah\u00e0seno, Ka\u00f5ho sena\u00ff apesayi, P\u00e0\u00f5in\u00e0 talam\u00e0hacca; Sara\u00ff katv\u00e0na bherava\u00ff. 123","HATTARATANA Yath\u00e0 p\u00e0vussako megho, Thanayanto savijjuko; Tad\u00e0 so paccud\u00e0vatti, Sa\u00efkuddho asaya\u00ffvase. Ta\u00a4ca sabba\u00ff abhi\u00a4\u00a4\u00e0ya, Vavatthitv\u00e0na cakkhum\u00e0; Tato \u00e0mantay\u00e3 Satth\u00e0, S\u00e0vake s\u00e0sane rate. M\u00e0rasen\u00e0 abhikkant\u00e0, Te vij\u00e0n\u00e0tha bhikkhavo; Te ca \u00e0tappamakaru\u00ff, Sutv\u00e0 Buddhassa s\u00e0sana\u00ff. V\u00e3tar\u00e0gehi pakk\u00e0mu\u00ff, Nesa\u00ff lom\u00e0pi i\u00a4jayu\u00ff. Sabbe vijitasa\u00efg\u00e0m\u00e0, Bhay\u00e0t\u00e3t\u00e0 yasassino; Modanti saha bh\u00e5tehi, S\u00e0vak\u00e0 te jane sut\u00e0\u2019ti. \u2014\u2014 0 \u2014\u2014 124","PARITTA SUTTAS \u00e2\u00ebavaka Sutta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 \u00e2\u00ebaviya\u00ff viharati \u00e2\u00ebavakassa yakkhassa bhavane. Atha kho \u00e2\u00ebavako yakkho yena Bhagav\u00e0 tenupasa\u00efkami; upasa\u00efkamitv\u00e0 Bhagavanta\u00ff etadavoca: \u201cNikkhama, sama\u00f5\u00e0\u201dti. \u201cS\u00e0dh\u00e0vuso\u201dti Bhagav\u00e0 nikkhami. \u201cPavisa, sama\u00f5\u00e0\u201dti. \u201cS\u00e0dh\u00e0vuso\u201dti Bhagav\u00e0 p\u00e0visi. Dutiyampi kho \u00e2\u00ebavako yakkho Bhagavanta\u00ff etadavoca: \u201cNikkhama, sama\u00f5\u00e0\u201dti. \u201cS\u00e0dh\u00e0vuso\u201dti Bhagav\u00e0 nikkhami. \u201cPavisa, sama\u00f5\u00e0\u201dti. \u201cS\u00e0dh\u00e0vuso\u201dti Bhagav\u00e0 p\u00e0visi. Tatiyampi kho \u00e2\u00ebavako yakkho Bhagavanta\u00ff etadavoca: \u201cNikkhama, sama\u00f5\u00e0\u201dti. \u201cS\u00e0dh\u00e0vuso\u201dti Bhagav\u00e0 nikkhami. \u201cPavisa, sama\u00f5\u00e0\u201dti. \u201cS\u00e0dh\u00e0vuso\u201dti Bhagav\u00e0 p\u00e0visi. Catutthampi kho \u00e2\u00ebavako yakkho Bhagavanta\u00ff etadavoca: \u201cNikkhama, sama\u00f5\u00e0\u201dti. \u201cNa khv\u00e0ha\u00ff, \u00e0vuso, nikkhamiss\u00e0mi. Ya\u00ff te kara\u00f5\u00e3ya\u00ff, ta\u00ff karoh\u00e3\u201dti. 125","HATTARATANA \u201cPa\u00f5ha\u00ff ta\u00ff, sama\u00f5a, pucchiss\u00e0mi. Sace me na by\u00e0karissasi, citta\u00ff v\u00e0 te khipiss\u00e0mi, hadaya\u00ff v\u00e0 te ph\u00e0less\u00e0mi, p\u00e0desu v\u00e0 gahetv\u00e0 p\u00e0raga\u00efg\u00e0ya khipiss\u00e0m\u00e3\u201dti. \u201cNa khv\u00e0ha\u00ff ta\u00ff, \u00e0vuso, pass\u00e0mi sadevake loke sam\u00e0rake sabrahmake sassama\u00f5abr\u00e0hma\u00f5iy\u00e0 paj\u00e0ya sadevamanuss\u00e0ya, yo me citta\u00ff v\u00e0 khipeyya hadaya\u00ff v\u00e0 ph\u00e0leyya p\u00e0desu v\u00e0 gahetv\u00e0 p\u00e0raga\u00efg\u00e0ya khipeyya. Api ca tva\u00ff, \u00e0vuso, puccha yad\u00e0ka\u00efkhas\u00e3\u201dti. Atha kho \u00e2\u00ebavako yakkho Bhagavanta\u00ff g\u00e0th\u00e0ya ajjhabh\u00e0si: 1. \u201c Ki\u00ff s\u00e5dha vitta\u00ff purisassa se\u00f1\u00f1ha\u00ff? Ki\u00ff su suci\u00f5\u00f5a\u00ff sukham\u00e0vah\u00e0ti? Ki\u00ff su have s\u00e0dutara\u00ff ras\u00e0na\u00ff? Katha\u00ff j\u00e3vi\u00ff j\u00e3vitam\u00e0hu se\u00f1\u00f1ha\u00ff?\u201d 2. \u201c Saddh\u00e3dha vitta\u00ff purisassa se\u00f1\u00f1ha\u00ff. Dhammo suci\u00f5\u00f5o sukham\u00e0vah\u00e0ti. Sacca\u00ff have s\u00e0dutara\u00ff ras\u00e0na\u00ff. Pa\u00a4\u00a4\u00e0j\u00e3vi\u00ff j\u00e3vitam\u00e0hu se\u00f1\u00f1ha\u00ff.\u201d 3. \u201c Katha\u00ff su tarati ogha\u00ff? Katha\u00ff su tarati a\u00f5\u00f5ava\u00ff? 126","PARITTA SUTTAS Katha\u00ff su dukkhamacceti? Katha\u00ff su parisujjhati?\u201d 4. \u201c Saddh\u00e0ya tarati ogha\u00ff. Appam\u00e0dena a\u00f5\u00f5ava\u00ff. V\u00e3riyena dukkhamacceti Pa\u00a4\u00a4\u00e0ya parisujjhati\u201d. 5. \u201c Katha\u00ff su labhate pa\u00a4\u00a4a\u00ff? Katha\u00ff su vindate dhana\u00ff? Katha\u00ff su kitti\u00ff pappoti? Katha\u00ff mitt\u00e0ni ganthati? Asm\u00e0 lok\u00e0 para\u00ff loka\u00ff, Katha\u00ff pecca na socati?\u201d 6. \u201c Saddah\u00e0no Arahata\u00ff, Dhamma\u00ff nibb\u00e0napattiy\u00e0; Suss\u00e5sa\u00ff labhate pa\u00a4\u00a4a\u00ff, Appamatto vicakkha\u00f5o. Patir\u00e5pak\u00e0r\u00e3 dhurav\u00e0, U\u00f1\u00f1h\u00e0t\u00e0 vindate dhana\u00ff; Saccena kitti\u00ff pappoti, Dada\u00ff mitt\u00e0ni ganthati. Yassete caturo dhamm\u00e0, Saddhassa gharamesino; Sacca\u00ff dhammo dhiti c\u00e0go, Sa ve pecca na socati. 127","HATTARATANA 7. \u201c I\u00efgha a\u00a4\u00a4epi pucchassu, Puth\u00e5 sama\u00f5abr\u00e0hma\u00f5e; Yadi sacc\u00e0 dam\u00e0 c\u00e0g\u00e0, Khanty\u00e0 bhiyyodha vijjati\u201d. 8. \u201c Katha\u00ff nu d\u00e0ni puccheyya\u00ff, Puth\u00e5 sama\u00f5abr\u00e0hma\u00f5e? Yoha\u00ff ajja paj\u00e0n\u00e0mi, Yo attho sampar\u00e0yiko. 9. \u201c Atth\u00e0ya vata me Buddho, V\u00e0s\u00e0y\u00e0\u00ebavim\u00e0gam\u00e0; Yoha\u00ff ajja paj\u00e0n\u00e0mi, Yattha dinna\u00ff mahapphala\u00ff. 10.\u201cSo aha\u00ff vicariss\u00e0mi, G\u00e0m\u00e0 g\u00e0ma\u00ff pur\u00e0 pura\u00ff; Namassam\u00e0no Sambuddha\u00ff, Dhammassa ca sudhammatan\u201dti. \u2014\u2014 0 \u2014\u2014 Kasibh\u00e0radv\u00e0ja Sutta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 Magadhesu viharati Dakkhi\u00f5\u00e0girismi\u00ff ekan\u00e0\u00eb\u00e0ya\u00ff br\u00e0hma\u00f5ag\u00e0me. Tena kho pana samayena Kasibh\u00e0radv\u00e0jassa br\u00e0hma\u00f5assa pa\u00a4camatt\u00e0ni na\u00efgalasat\u00e0ni payutt\u00e0ni honti vappak\u00e0le. Atha kho Bhagav\u00e0 128","PARITTA SUTTAS p u bb a \u00f5 h a s a m a ya \u00ff niv\u00e0setv\u00e0 pattac\u00e3varam\u00e0d\u00e0ya yena Kasibh\u00e0radv\u00e0jassa br\u00e0hma\u00f5assa kammanto tenupasa\u00efkami. Tena kho pana samayena Kasibh\u00e0radv\u00e0jassa br\u00e0hma\u00f5assa parivesan\u00e0 vattati. Atha kho Bhagav\u00e0 yena parivesan\u00e0 tenupasa\u00efkami; upasa\u00efkamitv\u00e0 ekamanta\u00ff a\u00f1\u00f1h\u00e0si. Addas\u00e0 kho Kasibh\u00e0radv\u00e0jo br\u00e0hma\u00f5o Bhagavanta\u00ff pi\u00f5\u00f3\u00e0ya \u00f1hita\u00ff. Disv\u00e0 Bhagavanta\u00ff etadavoca: \u201cAha\u00ff kho, sama\u00f5a, kas\u00e0mi ca vap\u00e0mi ca, kasitv\u00e0 ca vapitv\u00e0 ca bhu\u00a4j\u00e0mi. Tvampi, sama\u00f5a, kasassu ca vapassu ca, kasitv\u00e0 ca vapitv\u00e0 ca bhu\u00a4jass\u00e5\u201dti. \u201cAhampi kho, br\u00e0hma\u00f5a, kas\u00e0mi ca vap\u00e0mi ca, kasitv\u00e0 ca vapitv\u00e0 ca bhu\u00a4j\u00e0m\u00e3\u201dti. Na kho maya\u00ff pass\u00e0ma bhoto Gotamassa yuga\u00ff v\u00e0 na\u00efgala\u00ff v\u00e0 ph\u00e0la\u00ff v\u00e0 p\u00e0cana\u00ff v\u00e0 bal\u00e3badde v\u00e0. Atha ca pana bhava\u00ff Gotamo evam\u00e0ha: \u201cAhampi kho, br\u00e0hma\u00f5a, kas\u00e0mi ca vap\u00e0mi ca, kasitv\u00e0 ca vapitv\u00e0 ca bhu\u00a4j\u00e0m\u00e3\u201dti. Atha kho Kasibh\u00e0radv\u00e0jo br\u00e0hma\u00f5o Bhagavanta\u00ff g\u00e0th\u00e0ya ajjhabh\u00e0si. 129","HATTARATANA 1. \u201c Kassako pa\u00f1ij\u00e0n\u00e0si, Na ca pass\u00e0mi te kasi\u00ff; Kassako pucchito br\u00e5hi, Katha\u00ff j\u00e0nemu ta\u00ff kasin\u201dti. 2. \u201c Saddh\u00e0 b\u00e3ja\u00ff tapo vu\u00f1\u00f1hi, Pa\u00a4\u00a4\u00e0 me yugana\u00efgala\u00ff; Hir\u00e3 \u00e3s\u00e0 mano yotta\u00ff, Sati me ph\u00e0lap\u00e0cana\u00ff. 3. \u201c K\u00e0yagutto vac\u00e3gutto, \u00e2h\u00e0re udare yato; Sacca\u00ff karomi nidd\u00e0na\u00ff, Soracca\u00ff me pamocana\u00ff. 4. \u201c V\u00e3riya\u00ff me dhuradhorayha\u00ff, Yogakkhem\u00e0dhiv\u00e0hana\u00ff; Gacchati anivattanta\u00ff, Yattha gantv\u00e0 na socati. 5. \u201c Evames\u00e0 kas\u00e3 ka\u00f1\u00f1h\u00e0, S\u00e0 hoti amatapphal\u00e0; Eta\u00ff kasi\u00ff kasitv\u00e0na, Sabbadukkh\u00e0 pamuccat\u00e3\u201dti. Atha kho, Kasibh\u00e0radv\u00e0jo br\u00e0hma\u00f5o mahatiy\u00e0 ka\u00ffsap\u00e0tiy\u00e0 p\u00e0y\u00e0sa\u00ff va\u00f3\u00f3hetv\u00e0 Bhagavato upan\u00e0mesi: \u201cBhu\u00a4jatu bhava\u00ff 130","PARITTA SUTTAS Gotamo. Kassako bhava\u00ff. Ya\u00ff hi bhava\u00ff Gotamo amatapphalampi kasi\u00ff kasat\u00e3\u201dti. \u201cG\u00e0th\u00e0bhig\u00e3ta\u00ff me abhojaneyya\u00ff, Sampassata\u00ff br\u00e0hma\u00f5a nesa dhammo; G\u00e0th\u00e0bhig\u00e3ta\u00ff panudanti Buddh\u00e0, Dhamme sati br\u00e0hma\u00f5a vuttires\u00e0. \u201cA\u00a4\u00a4ena ca kevalina\u00ff mahesi\u00ff, Kh\u00e3\u00f5\u00e0sava\u00ff kukkuccav\u00e5pasanta\u00ff; Annena p\u00e0nena upa\u00f1\u00f1hahassu, Khetta\u00ffhi ta\u00ff pu\u00a4\u00a4apekkhassa hot\u00e3\u201dti. \u201cAtha kassa c\u00e0ha\u00ff, bho Gotama, ima\u00ff p\u00e0yasa\u00ff damm\u00e3\u201dti? \u201cNa khv\u00e0ha\u00ff ta\u00ff, br\u00e0hma\u00f5a, pass\u00e0mi sadevake loke sam\u00e0rake sabrahmake sassama\u00f5abr\u00e0hma\u00f5iy\u00e0 paj\u00e0ya sadevamanuss\u00e0ya, yassa so p\u00e0yaso bhutto samm\u00e0 pari\u00f5\u00e0ma\u00ff gaccheyya, a\u00a4\u00a4atra Tath\u00e0gatassa v\u00e0 Tath\u00e0gata s\u00e0vakassa v\u00e0. Tena hi tva\u00ff, br\u00e0hma\u00f5a, ta\u00ff p\u00e0yasa\u00ff appaharite v\u00e0 cha\u00f3\u00f3ehi app\u00e0\u00f5ake v\u00e0 udake opil\u00e0peh\u00e3\u201dti. Atha kho kasibh\u00e0radv\u00e0jo br\u00e0hma\u00f5o ta\u00ff p\u00e0yasa\u00ff app\u00e0\u00f5ake udake opil\u00e0pesi. 131","HATTARATANA Atha kho so p\u00e0yaso udake pakkhitto cicci\u00f1\u00e0yati ci\u00f1ici\u00f1\u00e0yati sandh\u00e5p\u00e0yati sampadh\u00e5p\u00e0yati. Seyyath\u00e0pi n\u00e0ma ph\u00e0lo divasa\u00ff santatto udake pakkhitto cicci\u00f1\u00e0yati ci\u00f1ici\u00f1\u00e0yati sandh\u00e5p\u00e0yati sampadh\u00e5p\u00e0yati; evameva so p\u00e0yaso udake pakkhitto cicci\u00f1\u00e0yati ci\u00f1ici\u00f1\u00e0yati sandh\u00e5p\u00e0yati sampadh\u00e5p\u00e0yati. Atha kho Kasibh\u00e0radv\u00e0jo br\u00e0hma\u00f5o sa\u00ffviggo lomaha\u00f1\u00f1haj\u00e0to yena Bhagav\u00e0 tenupasa\u00efkami. Upasa\u00efkamitv\u00e0 Bhagavato p\u00e0desu siras\u00e0 nipatitv\u00e0 Bhagavanta\u00ff etadavoca: \u201cAbhikkanta\u00ff, bho Gotama, abhikkanta\u00ff, bho Gotama! Seyyath\u00e0pi, bho Gotama, nikkujjita\u00ff v\u00e0 ukkujjeyya, pa\u00f1icchanna\u00ff v\u00e0 vivareyya, m\u00e5\u00ebhassa v\u00e0 magga\u00ff \u00e0cikkheyya, andhak\u00e0re v\u00e0 telapajjota\u00ff dh\u00e0reyya, cakkhumanto r\u00e5p\u00e0ni dakkhant\u00e3ti; evameva\u00ff bhot\u00e0 Gotamena anekapariy\u00e0yena dhammo pak\u00e0sito. Es\u00e0ha\u00ff bhavanta\u00ff Gotama\u00ff sara\u00f5a\u00ff gacch\u00e0mi Dhamma\u00a4ca Bhikkhusa\u00efgha\u00a4ca, labheyy\u00e0ha\u00ff bhoto Gotamassa santike pabbajja\u00ff, labheyya\u00ff upasampadan\u201dti. 132","PARITTA SUTTAS Alattha kho Kasibh\u00e0radv\u00e0jo br\u00e0hma\u00f5o Bhagavato santike pabbajja\u00ff, alattha upasampada\u00ff. Acir\u00e5pasampanno kho pan\u00e0yasm\u00e0 Bh\u00e0radv\u00e0jo eko v\u00e5paka\u00f1\u00f1ho appamatto \u00e0t\u00e0p\u00e3 pahitatto viharanto nacirasseva, yassatth\u00e0ya kulaputt\u00e0 sammadeva ag\u00e0rasm\u00e0 anag\u00e0riya\u00ff pabbajanti, tadanuttara\u00ff brahmacariya- pariyos\u00e0na\u00ff di\u00f1\u00f1heva dhamme saya\u00ff abhi\u00a4\u00a4\u00e0 sacchikatv\u00e0 upasampajja vih\u00e0si. \u201cKh\u00e3\u00f5\u00e0 j\u00e0ti, vusita\u00ff brahmacariya\u00ff, kata\u00ff kara\u00f5\u00e3ya\u00ff, n\u00e0para\u00ff itthatt\u00e0y\u00e0\u201dti abbha\u00a4\u00a4\u00e0si. A\u00a4\u00a4ataro ca kho pan\u00e0yasm\u00e0 Bh\u00e0radv\u00e0jo Arahata\u00ff ahos\u00e3\u2019ti. \u2014\u2014 0 \u2014\u2014 Par\u00e0bhava Sutta\u00ff Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 S\u00e0vatthiya\u00ff viharati Jetavane An\u00e0thapi\u00f5\u00f3ikassa \u00e0r\u00e0me. Atha kho a\u00a4\u00a4atar\u00e0 devat\u00e0 abhikkant\u00e0ya rattiy\u00e0 abhikkantava\u00f5\u00f5\u00e0 kevalakappa\u00ff jetavana\u00ff obh\u00e0setv\u00e0 yena Bhagav\u00e0 tenupasa\u00efkami; upasa\u00efkamitv\u00e0 Bhagavanta\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff a\u00f1\u00f1h\u00e0si. Ekamanta\u00ff \u00f1hit\u00e0 kho s\u00e0 devat\u00e0 Bhagavanta\u00ff g\u00e0th\u00e0ya ajjhabh\u00e0si: 133","HATTARATANA 1. \u201c Par\u00e0bhavanta\u00ff purisa\u00ff, Maya\u00ff pucch\u00e0ma, Gotama; Bhagavanta\u00ff pu\u00f1\u00f1hum\u00e0gamma, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 2. \u201c Suvij\u00e0no bhava\u00ff hoti, Suvij\u00e0no par\u00e0bhavo; Dhammak\u00e0mo bhava\u00ff hoti, Dhammadess\u00e3 par\u00e0bhavo\u201d. 3. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Pa\u00f1hamo so par\u00e0bhavo; dutiya\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 4. \u201c Asantassa piy\u00e0 honti, Sante na kurute piya\u00ff; Asata\u00ff dhamma\u00ff roceti, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 5. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Dutiyo so par\u00e0bhavo; Tatiya\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 6. \u201c Nidd\u00e0s\u00e3l\u00e3 sabh\u00e0s\u00e3l\u00e3, Anu\u00f1\u00f1h\u00e0t\u00e0 ca yo naro; Alaso kodhapa\u00a4\u00a4\u00e0\u00f5o, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 134","PARITTA SUTTAS 7. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Tatiyo so par\u00e0bhavo; Catuttha\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 8. \u201c Yo m\u00e0tara\u00ff pitara\u00ff v\u00e0, Ji\u00f5\u00f5aka\u00ff gatayobbana\u00ff. Pahu santo na bharati, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 9. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Catuttho so par\u00e0bhavo; Pa\u00a4cama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 10. \u201c Yo br\u00e0hma\u00f5a\u00ff sama\u00f5a\u00ff v\u00e0, A\u00a4\u00a4a\u00ff v\u00e0pi vanibbaka\u00ff. Mus\u00e0v\u00e0dena va\u00a4ceti, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d 11. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Pa\u00a4camo so par\u00e0bhavo; Cha\u00f1\u00f1hama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 12. \u201c Pah\u00e5tavitto puriso, Sahira\u00a4\u00a4o sabhojano; Eko bhu\u00a4jati s\u00e0d\u00e5ni, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d 135","HATTARATANA 13. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Cha\u00f1\u00f1hamo so par\u00e0bhavo; Sattama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 14. \u201c J\u00e0titthaddho dhanatthaddho, Gottatthaddho ca yo naro; Sa\u00a4\u00a4\u00e0ti\u00ff atima\u00a4\u00a4eti, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 15. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Sattamo so par\u00e0bhavo; A\u00f1\u00f1hama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 16. \u201c Itthidhutto sur\u00e0dhutto, Akkhadhutto ca yo naro; Laddha\u00ff laddha\u00ff vin\u00e0seti, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 17. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, A\u00f1\u00f1hamo so par\u00e0bhavo; Navama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 18. \u201c Sehi d\u00e0rehi asantu\u00f1\u00f1ho, Vesiy\u00e0su padussati. Dussati parad\u00e0resu, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d 136","PARITTA SUTTAS 19. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Navamo so par\u00e0bhavo; Dasama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 20. \u201c At\u00e3tayobbano poso, \u00e2neti timbarutthani\u00ff; Tass\u00e0 iss\u00e0 na supati, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 21. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Dasamo so par\u00e0bhavo; Ek\u00e0dasama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 22. \u201c Itthi\u00ff, so\u00f5\u00f3i\u00ff, vikira\u00f5i\u00ff, Purisa\u00ff v\u00e0pi t\u00e0disa\u00ff; Issariyasmi\u00ff \u00f1hapeti, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 23. \u201c Iti heta\u00ff vij\u00e0n\u00e0ma, Ek\u00e0dasamo so par\u00e0bhavo; Dv\u00e0dasama\u00ff Bhagav\u00e0 br\u00e5hi, Ki\u00ff par\u00e0bhavato mukha\u00ff?\u201d 24. \u201c Appabhogo mah\u00e0ta\u00f5ho, Khattiye j\u00e0yate kule; So ca rajja\u00ff patthayati, Ta\u00ff par\u00e0bhavato mukha\u00ff\u201d. 137","HATTARATANA 25. \u201c Ete par\u00e0bhave loke, Pa\u00f5\u00f3ito samavekkhiya; Ariyo dassanasampanno, Sa loka\u00ff bhajate sivan\u201dti. \u2014\u2014 0 \u2014\u2014 Vasala Sutta\u00ff Eva\u00ff me suta\u00ff: Eka\u00ff samaya\u00ff Bhagav\u00e0 S\u00e0vatthiya\u00ff viharati Jetavane An\u00e0thapi\u00f5\u00f3ikassa \u00e0r\u00e0me. Atha kho Bhagav\u00e0 pubba\u00f5hasamaya\u00ff niv\u00e0setv\u00e0 pattac\u00e3varam\u00e0d\u00e0ya s\u00e0vatthi\u00ff pi\u00f5\u00f3\u00e0ya p\u00e0visi. Tena kho pana samayena Aggikabh\u00e0radv\u00e0jassa br\u00e0hma\u00f5assa nivesane aggi pajjalito hoti \u00e0huti paggahit\u00e0. Atha kho Bhagav\u00e0 S\u00e0vatthiya\u00ff sapad\u00e0na\u00ff pi\u00f5\u00f3\u00e0ya caram\u00e0no yena Aggikabh\u00e0radv\u00e0jassa br\u00e0hma\u00f5assa nivesana\u00ff tenupasa\u00efkami. Addas\u00e0 kho Aggikabh\u00e0radv\u00e0jo br\u00e0hma\u00f5o Bhagavanta\u00ff d\u00e5ratova \u00e0gacchanta\u00ff. Disv\u00e0na Bhagavanta\u00ff etadavoca: \u201cTatreva, mu\u00f5\u00f3aka; tatreva, sama\u00f5aka; tatreva, vasalaka ti\u00f1\u00f1h\u00e0h\u00e3\u201dti. 138","PARITTA SUTTAS Eva\u00ff vutte, Bhagav\u00e0 Aggikabh\u00e0radv\u00e0ja\u00ff br\u00e0hma\u00f5a\u00ff etadavoca: \u201cJ\u00e0n\u00e0si pana tva\u00ff, br\u00e0hma\u00f5a, vasala\u00ff v\u00e0 vasalakara\u00f5e v\u00e0 dhamme\u201dti? \u201cNa khv\u00e0ha\u00ff, bho Gotama, j\u00e0n\u00e0mi vasala\u00ff v\u00e0 vasalakara\u00f5e v\u00e0 dhamme; s\u00e0dhu me bhava\u00ff Gotamo tath\u00e0 dhamma\u00ff desetu, yath\u00e0ha\u00ff j\u00e0neyya\u00ff vasala\u00ff v\u00e0 vasalakara\u00f5e v\u00e0 dhamme\u201dti. \u201cTena hi, br\u00e0hma\u00f5a, su\u00f5\u00e0hi, s\u00e0dhuka\u00ff manasi karohi, bh\u00e0siss\u00e0m\u00e3\u201dti. \u201cEva\u00ff bho\u201dti kho Aggikabh\u00e0radv\u00e0jo br\u00e0hma\u00f5o Bhagavato paccassosi. Bhagav\u00e0 etadavoca: 1.\u201c Kodhano upan\u00e0h\u00e3 ca, P\u00e0pamakkh\u00e3 ca yo naro; Vipannadi\u00f1\u00f1hi m\u00e0y\u00e0v\u00e3, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 2.\u201c Ekaja\u00ff v\u00e0 dvija\u00ff v\u00e0pi, Yodha p\u00e0\u00f5a\u00ff vihi\u00ffsati; Yassa p\u00e0\u00f5e day\u00e0 natthi, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 3.\u201c Yo hanti parirundhati, G\u00e0m\u00e0ni nigam\u00e0ni ca. Nigg\u00e0hako sama\u00a4\u00a4\u00e0to, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 139","HATTARATANA 4.\u201cG\u00e0me v\u00e0 yadi v\u00e0 ra\u00a4\u00a4e, Ya\u00ff paresa\u00ff mam\u00e0yita\u00ff; Theyy\u00e0 adinnam\u00e0deti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 5.\u201cYo have i\u00f5am\u00e0d\u00e0ya, Cujjam\u00e0no pal\u00e0yati; Na hi te i\u00f5amatth\u00e3ti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 6.\u201cYo ve ki\u00a4cikkhakamyat\u00e0, Panthasmi\u00ff vajanta\u00ff jana\u00ff; Hantv\u00e0 ki\u00a4cikkham\u00e0deti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 7.\u201cAttahetu parahetu, Dhanahetu ca yo naro; Sakkhipu\u00f1\u00f1ho mus\u00e0 br\u00e5ti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 8.\u201cYo \u00a4\u00e0t\u00e3na\u00ff sakh\u00e3na\u00ff v\u00e0, D\u00e0resu pa\u00f1idissati; S\u00e0has\u00e0 sampiyena v\u00e0, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 9.\u201cYo m\u00e0tara\u00ff pitara\u00ff v\u00e0, Ji\u00f5\u00f5aka\u00ff gatayobbana\u00ff; Pahu santo na bharati, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 140","PARITTA SUTTAS 10.\u201cYo m\u00e0tara\u00ff pitara\u00ff v\u00e0, Bh\u00e0tara\u00ff bhagini\u00ff sasu\u00ff; Hanti roseti v\u00e0c\u00e0ya, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 11.\u201cYo attha\u00ff pucchito santo, Anatthamanus\u00e0sati; Pa\u00f1icchannena manteti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 12.\u201cYo katv\u00e0 p\u00e0paka\u00ff kamma\u00ff, M\u00e0 ma\u00ff ja\u00a4\u00a4\u00e0ti icchati. Yo pa\u00f1icchannakammanto, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 13.\u201cYo ve parakula\u00ff gantv\u00e0, Bhutv\u00e0na sucibhojana\u00ff. \u00e2gata\u00ff nappa\u00f1ip\u00e5jeti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 14.\u201cYo br\u00e0hma\u00f5a\u00ff sama\u00f5a\u00ff v\u00e0, A\u00a4\u00a4a\u00ff v\u00e0pi vanibbaka\u00ff; Mus\u00e0v\u00e0dena va\u00a4ceti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 15.\u201cYo br\u00e0hma\u00f5a\u00ff sama\u00f5a\u00ff v\u00e0, Bhattak\u00e0le upa\u00f1\u00f1hite; Roseti v\u00e0c\u00e0 na ca deti, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 141","HATTARATANA 16.\u201cAsata\u00ff yodha pabr\u00e5ti, Mohena paligu\u00f5\u00f1hito; Ki\u00a4cikkha\u00ff nijig\u00e3s\u00e0no, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 17.\u201cYo catt\u00e0na\u00ff samukka\u00ffse, Pare ca mavaj\u00e0n\u00e0ti. Nih\u00e3no sena m\u00e0nena, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 18.\u201cRosako kadariyo ca, P\u00e0piccho macchar\u00e3 sa\u00f1ho; Ahiriko anottapp\u00e3, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 19.\u201cYo Buddha\u00ff paribh\u00e0sati, Atha v\u00e0 tassa s\u00e0vaka\u00ff; Paribb\u00e0ja\u00ff gaha\u00f1\u00f1ha\u00ff v\u00e0, Ta\u00ff ja\u00a4\u00a4\u00e0 vasalo iti. 20.\u201cYo ve anaraha\u00ff santo, Araha\u00ff pa\u00f1ij\u00e0n\u00e0ti. Coro sabrahmake loke, Eso kho vasal\u00e0dhamo. 21.\u201cEte kho vasal\u00e0 vutt\u00e0, May\u00e0 yete pak\u00e0sit\u00e0; Na jacc\u00e0 vasalo hoti, Na jacc\u00e0 hoti br\u00e0hma\u00f5o; 142","PARITTA SUTTAS Kammun\u00e0 vasalo hoti, Kammun\u00e0 hoti br\u00e0hma\u00f5o. 22.\u201cTadamin\u00e0pi j\u00e0n\u00e0tha, Yath\u00e0meda\u00ff nidassana\u00ff; Ca\u00f5\u00f3\u00e0laputto Sop\u00e0ko, M\u00e0ta\u00efgo iti vissuto. 23.\u201cSo yasa\u00ff parama\u00ff patto, M\u00e0ta\u00efgo ya\u00ff sudullabha\u00ff. \u00e2gacchu\u00ff tassupa\u00f1\u00f1h\u00e0na\u00ff, Khattiy\u00e0 br\u00e0hma\u00f5\u00e0 bah\u00e5. 24.\u201cSo Devay\u00e0na\u00ff abhiruyha, Viraja\u00ff so mah\u00e0patha\u00ff; K\u00e0mar\u00e0ga\u00ff vir\u00e0jetv\u00e0, Brahmalok\u00e5pago ahu; Na na\u00ff j\u00e0ti niv\u00e0resi, Brahmalok\u00e5papattiy\u00e0. 25.\u201cAjjh\u00e0yakakule j\u00e0t\u00e0, Br\u00e0hma\u00f5\u00e0 mantabandhav\u00e0; Te ca p\u00e0pesu kammesu, Abhi\u00f5hamupadissare. 26.\u201cDi\u00f1\u00f1heva dhamme g\u00e0rayh\u00e0, Sampar\u00e0ye ca duggati; Na ne j\u00e0ti niv\u00e0reti, Duggaty\u00e0 garah\u00e0ya v\u00e0. 143","HATTARATANA 27.\u201cNa jacc\u00e0 vasalo hoti, Na jacc\u00e0 hoti br\u00e0hma\u00f5o; Kammun\u00e0 vasalo hoti, Kammun\u00e0 hoti br\u00e0hma\u00f5o\u201dti. Eva\u00ff vutte, Aggikabh\u00e0radv\u00e0jo br\u00e0hma\u00f5o Bhagavanta\u00ff etadavoca: \u201cAbhikkanta\u00ff, bho Gotama, abhikkanta\u00ff, bho Gotama, nikujjita\u00ff v\u00e0 ukkujjeyya, pa\u00f1icchanna\u00ff v\u00e0 vivareyya, m\u00e5\u00ebhassa v\u00e0 magga\u00ff \u00e0cikkheyya, andhak\u00e0re v\u00e0 telapajjota\u00ff dh\u00e0reyya \u2018cakkhumanto r\u00e5p\u00e0ni dakkhant\u00e3\u2019ti; evameva\u00ff bhot\u00e0 Gotamena anekapariy\u00e0yena dhammo pak\u00e0sito es\u2019\u00e0ha\u00ff Bhavanta\u00ff Gotama\u00ff sara\u00f5a\u00ff gacch\u00e0mi dhamma\u00a4ca bhikkhusa\u00efgha\u00a4ca; up\u00e0saka\u00ff ma\u00ff bhava\u00ff Gotamo dh\u00e0retu ajjatagge p\u00e0\u00f5upeta\u00ff sara\u00f5a\u00ff gatan\u2019ti\u201d. \u2014\u2014 0 \u2014\u2014 Saccavibha\u00efga Sutta\u00ff Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff viharati Isipatane Migad\u00e0ye. Tatra kho Bhagav\u00e0 bhikkh\u00e5 \u00e0mantesi: \u201cBhikkhavo\u201dti. \u201cBhadante\u201dti te bhikkh\u00e5 Bhagavato paccassosu\u00ff. Bhagav\u00e0 etadavoca: 144","PARITTA SUTTAS \u201cTath\u00e0gatena, bhikkhave, Arahat\u00e0 Samm\u00e0sambuddhena B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmi\u00ff, yadida\u00ff: catunna\u00ff ariyasacc\u00e0na\u00ff \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Katamesa\u00ff catunna\u00ff? Dukkhassa ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Dukkhasamudayassa ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Dukkhanirodhassa ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Dukkhanirodha-g\u00e0miniy\u00e0 pa\u00f1ipad\u00e0ya ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Tath\u00e0gatena, bhikkhave, Arahat\u00e0 Samm\u00e0sam-buddhena B\u00e0r\u00e0\u00f5asiya\u00ff 145","HATTARATANA Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmi\u00ff, yadida\u00ff: Imesa\u00ff catunna\u00ff ariyasacc\u00e0na\u00ff \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. \u201cSevatha, bhikkhave, S\u00e0riputtamoggall\u00e0ne; bhajatha, bhikkhave, S\u00e0riputtamoggall\u00e0ne. Pa\u00f5\u00f3it\u00e0 bhikkh\u00e5 anugg\u00e0hak\u00e0 sabrahmac\u00e0r\u00e3na\u00ff. Seyyath\u00e0pi, bhikkhave, janet\u00e0, eva\u00ff S\u00e0riputto; seyyath\u00e0pi j\u00e0tassa \u00e0p\u00e0det\u00e0, eva\u00ff Moggall\u00e0no. S\u00e0riputto, bhikkhave, sot\u00e0pattiphale vineti, Moggall\u00e0no uttamatthe. S\u00e0riputto, bhikkhave, pahoti catt\u00e0ri ariyasacc\u00e0ni vitth\u00e0rena \u00e0cikkhitu\u00ff desetu\u00ff pa\u00a4\u00a4\u00e0petu\u00ff pa\u00f1\u00f1hapetu\u00ff vivaritu\u00ff vibhajitu\u00ff utt\u00e0n\u00e3k\u00e0tun\u201dti. Idamavoca Bhagav\u00e0. Ida\u00ff vatv\u00e0na sugato u\u00f1\u00f1h\u00e0y\u00e0san\u00e0 vih\u00e0ra\u00ff p\u00e0visi. Tatra kho \u00e0yasm\u00e0 S\u00e0riputto acirapakkantassa Bhagavato bhikkh\u00e5 146","PARITTA SUTTAS \u00e0mantesi: \u201c\u00e2vuso, bhikkhave\u201dti. \u201c\u00e2vuso\u201dti kho te bhikkh\u00e5 \u00e0yasmato S\u00e0riputtassa paccassosu\u00ff. \u00e2yasm\u00e0 s\u00e0riputto etadavoca: \u201cTath\u00e0gatena, \u00e0vuso, Arahat\u00e0 Samm\u00e0sam- buddhena B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmi\u00ff, yadida\u00ff: Catunna\u00ff Ariyasacc\u00e0na\u00ff \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Katamesa\u00ff catunna\u00ff? Dukkhassa ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Dukkhasamudayassa ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Dukkhanirodhassa ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. Dukkhanirodha-g\u00e0miniy\u00e0 pa\u00f1ipad\u00e0ya ariyasaccassa \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamma\u00ff. 147","HATTARATANA \u201cKatama\u00a4c\u00e0vuso, dukkha\u00ff ariyasacca\u00ff? \u201cJ\u00e0tipi dukkh\u00e0, jar\u00e0pi dukkh\u00e0, mara\u00f5ampi dukkha\u00ff, sokaparidevadukkhadomanassup\u00e0y\u00e0s\u00e0pi dukkh\u00e0, yampiccha\u00ff na labhati tampi dukkha\u00ff; sa\u00ffkhittena pa\u00a4cup\u00e0d\u00e0nakkhandh\u00e0 dukkh\u00e0. \u201cKatam\u00e0 c\u00e0vuso, j\u00e0ti?\u201d \u201cY\u00e0 tesa\u00ff tesa\u00ff satt\u00e0na\u00ff tamhi tamhi sattanik\u00e0ye j\u00e0ti sa\u00a4j\u00e0ti okkanti abhinibbatti khandh\u00e0na\u00ff p\u00e0tubh\u00e0vo \u00e0yatan\u00e0na\u00ff pa\u00f1il\u00e0bho, aya\u00ff vuccat\u00e0vuso \u2013 \u2018j\u00e0ti\u2019\u201d. \u201cKatam\u00e0 c\u00e0vuso, jar\u00e0?\u201d \u201cY\u00e0 tesa\u00ff tesa\u00ff satt\u00e0na\u00ff tamhi tamhi sattanik\u00e0ye jar\u00e0 j\u00e3ra\u00f5at\u00e0 kha\u00f5\u00f3icca\u00ff p\u00e0licca\u00ff valittacat\u00e0 \u00e0yuno sa\u00ffh\u00e0ni indriy\u00e0na\u00ff parip\u00e0ko, aya\u00ff vuccat\u00e0vuso\u2013 \u2018jar\u00e0\u2019\u201d. \u201cKatama\u00a4c\u00e0vuso, mara\u00f5a\u00ff?\u201d \u201cY\u00e0 tesa\u00ff tesa\u00ff satt\u00e0na\u00ff tamh\u00e0 tamh\u00e0 sattanik\u00e0y\u00e0 cuti cavanat\u00e0 bhedo antaradh\u00e0na\u00ff maccu mara\u00f5a\u00ff 148","PARITTA SUTTAS k\u00e0la\u00ffkiriy\u00e0 khandh\u00e0na\u00ff bhedo ka\u00ebevarassa nikkhepo j\u00e3vitindriyassupacchedo, ida\u00ff vuccat\u00e0vuso\u2013 \u2018mara\u00f5a\u00ff\u2019\u201d. \u201cKatamo c\u00e0vuso, soko?\u201d \u201cYo kho, \u00e0vuso, a\u00a4\u00a4atara\u00a4\u00a4atarena byasanena samann\u00e0gatassa a\u00a4\u00a4atara\u00a4\u00a4atarena dukkhadhammena phu\u00f1\u00f1hassa soko socan\u00e0 socitatta\u00ff antosoko antoparisoko, aya\u00ff vuccat\u00e0vuso\u2013 \u2018soko\u2019\u201d. \u201cKatamo c\u00e0vuso, paridevo?\u201d \u201cYo kho, \u00e0vuso, a\u00a4\u00a4atara\u00a4\u00a4atarena byasanena samann\u00e0gatassa a\u00a4\u00a4atara\u00a4\u00a4atarena dukkhadhammena phu\u00f1\u00f1hassa \u00e0devo paridevo \u00e0devan\u00e0 paridevan\u00e0 \u00e0devitatta\u00ff paridevitatta\u00ff, aya\u00ff vuccat\u00e0vuso\u2013 \u2018paridevo\u2019\u201d. \u201cKatama\u00a4c\u00e0vuso, dukkha\u00ff?\u201d \u201cYa\u00ff kho, \u00e0vuso, k\u00e0yika\u00ff dukkha\u00ff k\u00e0yika\u00ff as\u00e0ta\u00ff k\u00e0yasamphassaja\u00ff dukkha\u00ff as\u00e0ta\u00ff vedayita\u00ff, ida\u00ff vuccat\u00e0vuso\u2013 \u2018dukkha\u00ff\u2019\u201d. 149","HATTARATANA \u201cKatama\u00a4c\u00e0vuso, domanassa\u00ff?\u201d \u201cYa\u00ff kho, \u00e0vuso, cetasika\u00ff dukkha\u00ff cetasika\u00ff as\u00e0ta\u00ff manosamphassaja\u00ff dukkha\u00ff as\u00e0ta\u00ff vedayita\u00ff, ida\u00ff vuccat\u00e0vuso\u2013 \u2018domanassa\u00ff\u2019\u201d. \u201cKatamo c\u00e0vuso, up\u00e0y\u00e0so?\u201d \u201cYo kho, \u00e0vuso, a\u00a4\u00a4atara\u00a4\u00a4atarena byasanena samann\u00e0gatassa a\u00a4\u00a4atara\u00a4\u00a4atarena dukkhadhammena phu\u00f1\u00f1hassa \u00e0y\u00e0so up\u00e0y\u00e0so \u00e0y\u00e0sitatta\u00ff up\u00e0y\u00e0sitatta\u00ff, aya\u00ff vuccat\u00e0vuso\u2013 \u2018up\u00e0y\u00e0so\u2019\u201d. \u201cKatama\u00a4c\u00e0vuso, yampiccha\u00ff na labhati tampi dukkha\u00ff?\u201d \u201cJ\u00e0tidhamm\u00e0na\u00ff, \u00e0vuso, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018aho vata, maya\u00ff na j\u00e0tidhamm\u00e0 ass\u00e0ma; na ca, vata, no j\u00e0ti \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff. Idampi\u2013 \u2018yampiccha\u00ff na labhati tampi dukkha\u00ff\u2019. \u201cJar\u00e0dhamm\u00e0na\u00ff, \u00e0vuso, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018aho vata, maya\u00ff na jar\u00e0dhamm\u00e0 ass\u00e0ma; na ca, vata, no jar\u00e0 150"]


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook