Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Hattharatana PDF (3)_clone

Hattharatana PDF (3)_clone

Published by Ven. Sivali Bhikkhu. Bhanteji., 2023-06-16 08:45:57

Description: Hattharatana PDF (3)

Search

Read the Text Version

["PARITTA SUTTAS \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff. Idampi\u2013 \u2018yampiccha\u00ff na labhati tampi dukkha\u00ff\u2019. \u201cBy\u00e0dhidhamm\u00e0na\u00ff, \u00e0vuso, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018aho vata, maya\u00ff na by\u00e0dhidhamm\u00e0 ass\u00e0ma; na ca, vata, no by\u00e0dhi \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff. Idampi\u2013 \u2018yampiccha\u00ff na labhati tampi dukkha\u00ff\u2019. \u201cMara\u00f5adhamm\u00e0na\u00ff, \u00e0vuso, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018aho vata, maya\u00ff na mara\u00f5adhamm\u00e0 ass\u00e0ma; na ca, vata, no mara\u00f5a\u00ff \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff. Idampi\u2013 \u2018yampiccha\u00ff na labhati tampi dukkha\u00ff\u2019. \u201cSokaparidevadukkhadomanassup\u00e0y\u00e0sadhamm\u00e0na\u00ff, \u00e0vuso, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018aho vata, maya\u00ff na sokaparidevadukkhadomanassup\u00e0y\u00e0sadhamm\u00e0 ass\u00e0ma; na ca, vata, no sokaparidevadukkha-domanassup\u00e0y\u00e0s\u00e0 \u00e0gaccheyyun\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff. Idampi\u2013 \u2018yampiccha\u00ff na labhati tampi dukkha\u00ff\u2019\u201d. 151","HATTARATANA \u201cKatame c\u00e0vuso, sa\u00ffkhittena pa\u00a4cup\u00e0d\u00e0na-kkhandh\u00e0 dukkh\u00e0?\u201d \u201cSeyyathida\u00ff: R\u00e5pup\u00e0d\u00e0nakkhandho, vedanup\u00e0d\u00e0nakkhandho, sa\u00a4\u00a4up\u00e0d\u00e0nakkhandho, sa\u00efkh\u00e0r up\u00e0d\u00e0nakkhandho, vi\u00a4\u00a4\u00e0\u00f5up\u00e0d\u00e0nakkhandho. Ime vuccant\u00e0vuso\u2013 \u2018sa\u00ffkhittena pa\u00a4cup\u00e0d\u00e0nakkhandh\u00e0 dukkh\u00e0\u2019. Ida\u00ff vuccat\u00e0vuso\u2013 \u2018dukkha\u00ff ariyasacca\u00ff\u2019\u201d. \u201cKatama\u00a4c\u00e0vuso, dukkhasamudaya\u00ff ar iyasacca\u00ff?\u201d \u201cY\u00e0ya\u00ff ta\u00f5h\u00e0 ponobbhavik\u00e0 nand\u00e3r\u00e0gasahagat\u00e0 tatratatr\u00e0bhinandin\u00e3, seyyathida\u00ff\u2013 k\u00e0mata\u00f5h\u00e0, bhavata\u00f5h\u00e0, vibhavata\u00f5h\u00e0. Ida\u00ff vuccat\u00e0vuso\u2013 \u2018dukkhasamudaya\u00ff ariyasacca\u00ff\u2019\u201d. \u201cKatama\u00a4c\u00e0vuso, dukkhanirodha\u00ff ar iyasacca\u00ff?\u201d \u201cYo tass\u00e0yeva ta\u00f5h\u00e0ya asesavir\u00e0ganirodho c\u00e0go pa\u00f1inissaggo mutti an\u00e0layo. Ida\u00ff vuccat\u00e0vuso\u2013 \u2018dukkhanirodha\u00ff ar iyasacca\u00ff\u2019\u201d. \u201cKatama\u00a4c\u00e0vuso, dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff?\u201d 152","PARITTA SUTTAS \u201cAyameva ariyo a\u00f1\u00f1ha\u00efgiko maggo, seyyathida\u00ff: samm\u00e0di\u00f1\u00f1hi, samm\u00e0sa\u00efkappo, samm\u00e0v\u00e0c\u00e0, samm\u00e0kammanto, samm\u00e0-\u00e0j\u00e3vo, samm\u00e0v\u00e0y\u00e0mo, samm\u00e0sati, samm\u00e0sam\u00e0dhi. \u201cKatam\u00e0c\u00e0vuso, samm\u00e0di\u00f1\u00f1hi?\u201d \u201cYa\u00ff kho, \u00e0vuso, dukkhe \u00a4\u00e0\u00f5a\u00ff, dukkhasamudaye \u00a4\u00e0\u00f5a\u00ff, dukkhanirodhe \u00a4\u00e0\u00f5a\u00ff, dukkhanirodhag\u00e0miniy\u00e0 pa\u00f1ipad\u00e0ya \u00a4\u00e0\u00f5a\u00ff, aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0di\u00f1\u00f1hi\u2019\u201d. \u201cKatamo c\u00e0vuso, samm\u00e0sa\u00efkappo?\u201d \u201cNekkhammasa\u00efkappo, aby\u00e0p\u00e0dasa\u00efkappo, avihi\u00ffs\u00e0-sa\u00efkappo, aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0sa\u00efkappo\u2019\u201d. \u201cKatam\u00e0 c\u00e0vuso, samm\u00e0v\u00e0c\u00e0? Mus\u00e0v\u00e0d\u00e0 verama\u00f5\u00e3, pisu\u00f5\u00e0ya v\u00e0c\u00e0ya verama\u00f5\u00e3, pharus\u00e0ya v\u00e0c\u00e0ya verama\u00f5\u00e3, samphappal\u00e0p\u00e0 verama\u00f5\u00e3, aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0v\u00e0c\u00e0\u2019\u201d. \u201cKatamo c\u00e0vuso, samm\u00e0kammant\u00e3?\u201d \u201cP\u00e0\u00f5\u00e0tip\u00e0t\u00e0 verama\u00f5\u00e3, adinn\u00e0d\u00e0n\u00e0 verama\u00f5\u00e3, k\u00e0mesumicch\u00e0c\u00e0r\u00e0 verama\u00f5\u00e3, 153","HATTARATANA aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0kammanto\u2019\u201d. \u201cKatamo c\u00e0vuso, samm\u00e0-\u00e0j\u00e3vo?\u201d \u201cIdh\u00e0vuso, ariyas\u00e0vako micch\u00e0-\u00e0j\u00e3va\u00ff pah\u00e0ya samm\u00e0-\u00e0j\u00e3vena j\u00e3vika\u00ff kappeti, aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0-\u00e0j\u00e3vo\u2019\u201d. \u201cKatamo c\u00e0vuso, samm\u00e0v\u00e0y\u00e0mo?\u201d \u201cIdh\u00e0vuso, bhikkhu anuppann\u00e0na\u00ff p\u00e0pak\u00e0na\u00ff akusal\u00e0na\u00ff dhamm\u00e0na\u00ff anupp\u00e0d\u00e0ya chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati, uppann\u00e0na\u00ff p\u00e0pak\u00e0na\u00ff akusal\u00e0na\u00ff dhamm\u00e0na\u00ff pah\u00e0n\u00e0ya chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati, anuppann\u00e0na\u00ff kusal\u00e0na\u00ff dhamm\u00e0na\u00ff upp\u00e0d\u00e0ya chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati, uppann\u00e0na\u00ff kusal\u00e0na\u00ff dhamm\u00e0na\u00ff \u00f1hitiy\u00e0 asammos\u00e0ya bhiyyobh\u00e0v\u00e0ya vepull\u00e0ya bh\u00e0van\u00e0ya p\u00e0rip\u00e5riy\u00e0 chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati, aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0v\u00e0y\u00e0mo\u2019\u201d. \u201cKatam\u00e0 c\u00e0vuso, samm\u00e0sati?\u201d 154","PARITTA SUTTAS \u201cIdh\u00e0vuso, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff.\u201d \u201cVedan\u00e0su vedan\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff. \u201cCitte citt\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff.\u201d \u201cDhammesu dhamm\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff, aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0sati\u2019\u201d. \u201cKatamo c\u00e0vuso, samm\u00e0sam\u00e0dhi?\u201d \u201cIdh\u00e0vuso, bhikkhu vivicceva k\u00e0mehi vivicca akusalehi dhammehi savitakka\u00ff savic\u00e0ra\u00ff vivekaja\u00ff p\u00e3tisukha\u00ff pa\u00f1hama\u00ff jh\u00e0na\u00ff upasampajja viharati. \u201cVitakkavic\u00e0r\u00e0na\u00ff v\u00e5pasam\u00e0 ajjhatta\u00ff sampas\u00e0dana\u00ff cetaso ekodibh\u00e0va\u00ff avitakka\u00ff avic\u00e0ra\u00ff sam\u00e0dhija\u00ff p\u00e3tisukha\u00ff dutiya\u00ff jh\u00e0na\u00ff upasampajja viharati. \u201cP\u00e3tiy\u00e0 ca vir\u00e0g\u00e0 upekkhako ca viharati 155","HATTARATANA sato ca sampaj\u00e0no \u2018sukha\u00ff ca k\u00e0yena patisa\u00ffvedeti. Yanta\u00ff ariy\u00e0 \u00e0cikkhanti upekkhako satim\u00e0 sukhavih\u00e0ri\u2019ti tatiya\u00ff jh\u00e0na\u00ff upasampajja viharati. \u201cSukhassa ca pah\u00e0na, dukkhassa ca pah\u00e0na pubbe\u2019va somanassa domanassana\u00ff atthangam\u00e0, adukha\u00ff, asukha\u00ff, upekkh\u00e0 satip\u00e0risuddhi\u00ff catuttha jh\u00e0na\u00ff upasampajja vihatati. Aya\u00ff vuccat\u00e0vuso\u2013 \u2018samm\u00e0sam\u00e0dhi\u2019. Ida\u00ff vuccat\u00e0vuso\u2013 \u2018dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff\u2019.\u201d \u201cTath\u00e0gaten\u00e0vuso, Arahat\u00e0 Samm\u00e0sam- buddhena B\u00e0r\u00e0\u00f5asiya\u00ff Isipatane Migad\u00e0ye anuttara\u00ff Dhammacakka\u00ff pavattita\u00ff appa\u00f1ivattiya\u00ff sama\u00f5ena v\u00e0 br\u00e0hma\u00f5ena v\u00e0 devena v\u00e0 m\u00e0rena v\u00e0 brahmun\u00e0 v\u00e0 kenaci v\u00e0 lokasmi\u00ff, yadida\u00ff\u2013 imesa\u00ff catunna\u00ff ariyasacc\u00e0na\u00ff \u00e0cikkhan\u00e0 desan\u00e0 pa\u00a4\u00a4\u00e0pan\u00e0 pa\u00f1\u00f1hapan\u00e0 vivara\u00f5\u00e0 vibhajan\u00e0 utt\u00e0n\u00e3kamman\u201dti. Idamavoca \u00e0yasm\u00e0 S\u00e0riputto. Attaman\u00e0 te bhikkh\u00e5 \u00e0yasmato S\u00e0riputtassa bh\u00e0sita\u00ff abhinandunti. \u2014\u2014 0 \u2014\u2014 156","PARITTA SUTTAS \u00e2\u00f1\u00e0n\u00e0\u00f1iya Sutta\u00ff Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 R\u00e0jagahe viharati Gijjhak\u00e5\u00f1e pabbate. Atha kho catt\u00e0ro Mah\u00e0r\u00e0j\u00e0 mahatiy\u00e0 ca Yakkhasen\u00e0ya mahatiy\u00e0 ca Gandhabbasen\u00e0ya mahatiy\u00e0 ca Kumbha\u00f5\u00f3asen\u00e0ya mahatiy\u00e0 ca N\u00e0gasen\u00e0ya catuddisa\u00ff rakkha\u00ff \u00f1hapetv\u00e0, catuddisa\u00ff gumba\u00ff \u00f1hapetv\u00e0, catuddisa\u00ff ovara\u00f5a\u00ff \u00f1hapetv\u00e0, abhikkant\u00e0ya rattiy\u00e0 abhikkantava\u00f5\u00f5\u00e0 kevalakappa\u00ff Gijjhak\u00e5\u00f1a\u00ff pabbata\u00ff obh\u00e0setv\u00e0 yena Bhagav\u00e0 tenupasa\u00efkami\u00ffsu. Upasa\u00efkamitv\u00e0 Bhagavanta\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Tepi kho yakkh\u00e0 appekacce Bhagavanta\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu; appekacce Bhagavat\u00e0 saddhi\u00ff sammodi\u00ffsu; sammodan\u00e3ya\u00ff katha\u00ff s\u00e0ra\u00f5\u00e3ya\u00ff v\u00e3tis\u00e0retv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu; appekacce yena Bhagav\u00e0 tena\u00a4jali\u00ff pa\u00f5\u00e0metv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu; appekacce n\u00e0magotta\u00ff s\u00e0vetv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu; appekacce tu\u00f5h\u00e3bh\u00e5t\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. 157","HATTARATANA Ekamanta\u00ff nisinno kho Vessava\u00f5o Mah\u00e0r\u00e0j\u00e0 Bhagavanta\u00ff etadavoca: \u201cSanti hi, Bhante, u\u00eb\u00e0r\u00e0 yakkh\u00e0 Bhagavato appasann\u00e0. Santi hi, Bhante, u\u00eb\u00e0r\u00e0 yakkh\u00e0 Bhagavato pasann\u00e0. Santi hi, Bhante, majjhim\u00e0 yakkh\u00e0 Bhagavato appasann\u00e0. Santi hi, Bhante, majjhim\u00e0 yakkh\u00e0 Bhagavato pasann\u00e0. Santi hi, Bhante, n\u00e3c\u00e0 yakkh\u00e0 Bhagavato appasann\u00e0. Santi hi, Bhante, n\u00e3c\u00e0 yakkh\u00e0 Bhagavato pasann\u00e0. Yebhuyyena kho pana, Bhante, yakkh\u00e0 appasann\u00e0yeva Bhagavato. Ta\u00ff kissa hetu? Bhagav\u00e0 hi, Bhante, p\u00e0\u00f5\u00e0tip\u00e0t\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, adinn\u00e0d\u00e0n\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, k\u00e0mesumicch\u00e0c\u00e0r\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, mus\u00e0v\u00e0d\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, sur\u00e0merayamajjappam\u00e0da\u00f1\u00f1h\u00e0n\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti. Yebhuyyena kho pana, Bhante, yakkh\u00e0 appa\u00f1ivirat\u00e0 yeva p\u00e0\u00f5\u00e0tip\u00e0t\u00e0, appa\u00f1ivirat\u00e0 adinn\u00e0d\u00e0n\u00e0, appa\u00f1ivirat\u00e0 k\u00e0mesumicch\u00e0c\u00e0r\u00e0, appa\u00f1ivirat\u00e0 mus\u00e0v\u00e0d\u00e0, appa\u00f1ivirat\u00e0 sur\u00e0merayamajjappam\u00e0da\u00f1\u00f1h\u00e0n\u00e0. Tesa\u00ff 158","PARITTA SUTTAS ta\u00ff hoti appiya\u00ff aman\u00e0pa\u00ff. Santi hi, Bhante, Bhagavato s\u00e0vak\u00e0 ara\u00a4\u00a4avanapatth\u00e0ni pant\u00e0ni sen\u00e0san\u00e0ni pa\u00f1isevanti appasadd\u00e0ni appanigghos\u00e0ni vijanav\u00e0t\u00e0ni manussar\u00e0hasseyyak\u00e0ni pa\u00f1isall\u00e0nas\u00e0rupp\u00e0ni. Tattha santi u\u00eb\u00e0r\u00e0 yakkh\u00e0 niv\u00e0sino, ye imasmi\u00ff Bhagavato p\u00e0vacane appasann\u00e0. Tesa\u00ff pas\u00e0d\u00e0ya ugga\u00f5h\u00e0tu, Bhante, Bhagav\u00e0 \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0y\u00e0\u201dti. Adhiv\u00e0sesi Bhagav\u00e0 tu\u00f5h\u00e3bh\u00e0vena. Atha kho Vessava\u00f5o Mah\u00e0r\u00e0j\u00e0 Bhagavato adhiv\u00e0sana\u00ff viditv\u00e0 t\u00e0ya\u00ff vel\u00e0ya\u00ff ima\u00ff \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff abh\u00e0si: \u201cVipassissa ca namatthu, Cakkhumantassa sir\u00e3mato; Sikhissapi ca namatthu, Sabbabh\u00e5t\u00e0nukampino. \u201cVessabhussa ca namatthu, Nah\u00e0takassa tapassino; Namatthu kakusandhassa, M\u00e0rasen\u00e0pamaddino. 159","HATTARATANA \u201cKo\u00f5\u00e0gamanassa namatthu, Br\u00e0hma\u00f5assa vus\u00e3mato; Kassapassa ca namatthu, Vippamuttassa sabbadhi. \u201cA\u00efg\u00e3rasassa namatthu, Sakyaputtassa sir\u00e3mato; Yo ima\u00ff dhamma\u00ff desesi, Sabbadukkh\u00e0pan\u00e5dana\u00ff. \u201cYe c\u00e0pi nibbut\u00e0 loke, Yath\u00e0bh\u00e5ta\u00ff vipassisu\u00ff; Te jan\u00e0 apisu\u00f5\u00e0tha, Mahant\u00e0 v\u00e3tas\u00e0rad\u00e0. \u201cHita\u00ff devamanuss\u00e0na\u00ff, Ya\u00ff namassanti Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. \u201cYato uggacchati s\u00e5riyo, \u00e2dicco ma\u00f5\u00f3al\u00e3 mah\u00e0; Yassa cuggaccham\u00e0nassa, Sa\u00ffvar\u00e3pi nirujjhati; Yassa cuggate s\u00e5riye, Divaso\u2019ti pavuccati. \u201cRahadopi tattha gambh\u00e3ro, Samuddo saritodako; 160","PARITTA SUTTAS Eva\u00ff ta\u00ff tattha j\u00e0nanti, Samuddo saritodako. \u201cIto s\u00e0 purim\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. \u201cGandhabb\u00e0na\u00ff adhipati, Dhatara\u00f1\u00f1ho\u2019ti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, Gandhabbehi purakkhato. \u201cPutt\u00e0pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Inda n\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. \u201cNamo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. 161","HATTARATANA Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotama\u00ff. \u201cYena pet\u00e0 pavuccanti, Pisu\u00f5\u00e0 pi\u00f1\u00f1hima\u00ffsik\u00e0. P\u00e0\u00f5\u00e0tip\u00e0tino ludd\u00e0, Cor\u00e0 nekatik\u00e0 jan\u00e0. Ito s\u00e0 dakkhi\u00f5\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano, Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. Kumbha\u00f5\u00f3\u00e0na\u00ff adhipati, Vir\u00e5\u00ebho\u2019 iti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, Kumbha\u00f5\u00f3ehi purakkhato. Putt\u00e0 pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Indan\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. 162","PARITTA SUTTAS Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotama\u00ff. Yattha coggacchati s\u00e5riyo, \u00e2dicco ma\u00f5\u00f3al\u00e3 mah\u00e0; Yassa coggaccham\u00e0nassa, Divasopi nirujjhati; Yassa coggate s\u00e5riye, Sa\u00ffvar\u00e3\u2019ti pavuccati. Rahadopi tattha gambh\u00e3ro, Samuddo saritodako; Eva\u00ff ta\u00ff tattha j\u00e0nanti, Samuddo saritodako. Ito s\u00e0 pacchim\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. 163","HATTARATANA N\u00e0g\u00e0na\u00a4ca adhipati, Vir\u00e5pakkho\u2019ti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, N\u00e0geheva purakkhato. Putt\u00e0pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Inda n\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotama\u00ff. 164","PARITTA SUTTAS Yena uttarakuruvho, Mah\u00e0neru sudassano; Manuss\u00e0 tattha j\u00e0yanti, Amam\u00e0 apariggah\u00e0. Na te b\u00e3ja\u00ff pavapanti, Napi n\u00e3yanti na\u00efgal\u00e0; Aka\u00f1\u00f1hap\u00e0kima\u00ff s\u00e0li\u00ff, Paribhu\u00a4janti m\u00e0nus\u00e0. Aka\u00f5a\u00ff athusa\u00ff suddha\u00ff, Sugandha\u00ff ta\u00f5\u00f3ulapphala\u00ff; Tu\u00f5\u00f3ik\u00e3re pacitv\u00e0na, Tato bhu\u00a4janti bhojana\u00ff. \u201cG\u00e0vi\u00ff ekakhura\u00ff katv\u00e0, Anuyanti disodisa\u00ff; Pasu\u00ff ekakhura\u00ff katv\u00e0, Anuyanti disodisa\u00ff. \u201cItthi\u00ff v\u00e0 v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff. Purisa\u00ff v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff. Kum\u00e0ri\u00ff v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff; Kum\u00e0ra\u00ff v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff. 165","HATTARATANA Te y\u00e0ne abhiruhitv\u00e0, Sabb\u00e0 dis\u00e0 anupariy\u00e0yanti; Pac\u00e0r\u00e0 tassa r\u00e0jino. Hatthiy\u00e0na\u00ff assay\u00e0na\u00ff, Dibba\u00ff y\u00e0na\u00ff upa\u00f1\u00f1hita\u00ff; P\u00e0s\u00e0d\u00e0 sivik\u00e0 ceva, Mah\u00e0r\u00e0jassa yasassino. Tassa ca nagar\u00e0 ahu, Antalikkhe sum\u00e0pit\u00e0; \u00e2\u00f1\u00e0n\u00e0\u00f1\u00e0 kusin\u00e0\u00f1\u00e0 parakusin\u00e0\u00f1\u00e0, N\u00e0\u00f1asuriy\u00e0 parakusi\u00f1an\u00e0\u00f1\u00e0. Uttarena kasivanto, Janoghamaparena ca; Navanavutiyo ambara-ambaravatiyo, \u00e2\u00ebakamand\u00e0 n\u00e0ma r\u00e0jadh\u00e0n\u00e3. Kuverassa kho pana m\u00e0risa mah\u00e0r\u00e0jassa, Vis\u00e0\u00f5\u00e0 n\u00e0ma r\u00e0jadh\u00e0n\u00e3; Tasm\u00e0 kuvero mah\u00e0r\u00e0j\u00e0, Vessava\u00f5oti pavuccati. Paccesanto pak\u00e0senti, Tatol\u00e0 tattal\u00e0 tatotal\u00e0; Ojasi tejasi tatojas\u00e3, S\u00e5ro r\u00e0j\u00e0 ari\u00f1\u00f1ho nemi. 166","PARITTA SUTTAS Rahadopi tattha dhara\u00f5\u00e3 n\u00e0ma, Yato megh\u00e0 pavassanti; Vass\u00e0 yato pat\u00e0yanti, Sabh\u00e0pi tattha s\u00e0lavat\u00e3 n\u00e0ma. Yattha yakkh\u00e0 payirup\u00e0santi, Tattha niccaphal\u00e0 rukkh\u00e0; N\u00e0n\u00e0 dijaga\u00f5\u00e0 yut\u00e0, May\u00e5rako\u00a4c\u00e0bhir ud\u00e0; Kokil\u00e0d\u00e3hi vagguhi. J\u00e3va\u00a4j\u00e3vakasaddettha, Atho o\u00f1\u00f1havacittak\u00e0; Kukku\u00f1ak\u00e0 ku\u00eb\u00e3rak\u00e0, Vane pokkharas\u00e0tak\u00e0. \u201cSukas\u00e0\u00ebikasaddettha, Da\u00f5\u00f3am\u00e0\u00f5avak\u00e0ni ca; Sobhati sabbak\u00e0la\u00ff s\u00e0, Kuverana\u00ebin\u00e3 sad\u00e0. Ito s\u00e0 uttar\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. Yakkh\u00e0na\u00a4ca adhipati, Kuvero iti n\u00e0ma so; 167","HATTARATANA Ramat\u00e3 naccag\u00e3tehi, Yakkheheva purakkhato. Putt\u00e0pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Indan\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotaman\u2019ti. Aya\u00ff kho s\u00e0, m\u00e0risa, \u00e2\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0ya. 168","PARITTA SUTTAS \u201cYassa kassaci, m\u00e0risa, bhikkhussa v\u00e0 bhikkhuniy\u00e0 v\u00e0 up\u00e0sakassa v\u00e0 up\u00e0sik\u00e0ya v\u00e0 aya\u00ff \u00e2\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 suggahit\u00e0 bhavissati samatt\u00e0 pariy\u00e0put\u00e0. Ta\u00ff ce amanusso yakkho v\u00e0 yakkhin\u00e3 v\u00e0 yakkhapotako v\u00e0 yakkhapotik\u00e0 v\u00e0 yakkhamah\u00e0matto v\u00e0 yakkhap\u00e0risajjo v\u00e0 yakkhapac\u00e0ro v\u00e0, gandhabbo v\u00e0 gandhabb\u00e3 v\u00e0 gandhabbapotako v\u00e0 gandhabbapotik\u00e0 v\u00e0 gandhabbamah\u00e0matto v\u00e0 gandhabbap\u00e0risajjo v\u00e0 gandhabbapac\u00e0ro v\u00e0, kumbha\u00f5\u00f3o v\u00e0 kumbha\u00f5\u00f3\u00e3 v\u00e0 kumbha\u00f5\u00f3apotako v\u00e0 kumbha\u00f5\u00f3apotik\u00e0 v\u00e0 kumbha\u00f5\u00f3amah\u00e0matto v\u00e0 kumbha\u00f5\u00f3ap\u00e0risajjo v\u00e0 kumbha\u00f5\u00f3a-pac\u00e0ro v\u00e0, n\u00e0go v\u00e0 n\u00e0g\u00e3 v\u00e0 n\u00e0gapotako v\u00e0 n\u00e0gapotik\u00e0 v\u00e0 n\u00e0gamah\u00e0matto v\u00e0 n\u00e0gap\u00e0risajjo v\u00e0 n\u00e0gapac\u00e0ro v\u00e0, padu\u00f1\u00f1hacitto bhikkhu\u00ff v\u00e0 bhikkhuni\u00ff v\u00e0 up\u00e0saka\u00ff v\u00e0 up\u00e0sika\u00ff v\u00e0 gacchanta\u00ff v\u00e0 anugaccheyya, \u00f1hita\u00ff v\u00e0 upati\u00f1\u00f1heyya, nisinna\u00ff v\u00e0 upanis\u00e3deyya, nipanna\u00ff v\u00e0 upanipajjeyya. Na me so, m\u00e0risa, amanusso labheyya g\u00e0mesu v\u00e0 nigamesu v\u00e0 169","HATTARATANA sakk\u00e0ra\u00ff v\u00e0 garuk\u00e0ra\u00ff v\u00e0. \u201cNa me so, m\u00e0risa, amanusso labheyya \u00e0\u00ebakamand\u00e0ya n\u00e0ma r\u00e0jadh\u00e0niy\u00e0 vatthu\u00ff v\u00e0 v\u00e0sa\u00ff v\u00e0. Na me so, m\u00e0risa, amanusso labheyya yakkh\u00e0na\u00ff samiti\u00ff gantu\u00ff. Apissu na\u00ff, m\u00e0risa, amanuss\u00e0 an\u00e0vayhampi na\u00ff kareyyu\u00ff avivayha\u00ff. Apissu na\u00ff, m\u00e0risa, amanuss\u00e0 att\u00e0hipi paripu\u00f5\u00f5\u00e0hi paribh\u00e0s\u00e0hi paribh\u00e0seyyu\u00ff. Apissu na\u00ff, m\u00e0risa, amanuss\u00e0 ritta\u00ffpissa patta\u00ff s\u00e3se nikkujjeyyu\u00ff. Apissu na\u00ff, m\u00e0risa, amanuss\u00e0 sattadh\u00e0pissa muddha\u00ff ph\u00e0leyyu\u00ff. \u201cSanti hi, m\u00e0risa, amanuss\u00e0 ca\u00f5\u00f3\u00e0 ruddh\u00e0 rabhas\u00e0, te neva mah\u00e0r\u00e0j\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti. Te kho te, m\u00e0risa, amanuss\u00e0 mah\u00e0r\u00e0j\u00e0na\u00ff avaruddh\u00e0 n\u00e0ma vuccanti. Seyyath\u00e0pi, m\u00e0risa, ra\u00a4\u00a4o m\u00e0gadhassa vijite mah\u00e0cor\u00e0. Te neva ra\u00a4\u00a4o m\u00e0gadhassa \u00e0diyanti, na ra\u00a4\u00a4o m\u00e0gadhassa purisak\u00e0na\u00ff \u00e0diyanti, na ra\u00a4\u00a4o m\u00e0gadhassa purisak\u00e0na\u00ff purisak\u00e0na\u00ff 170","PARITTA SUTTAS \u00e0diyanti. Te kho te, m\u00e0risa, mah\u00e0cor\u00e0 ra\u00a4\u00a4o m\u00e0gadhassa avaruddh\u00e0 n\u00e0ma vuccanti. \u201cEvameva kho, m\u00e0risa, santi amanuss\u00e0 ca\u00f5\u00f3\u00e0 ruddh\u00e0 rabhas\u00e0, te neva mah\u00e0r\u00e0j\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti. Te kho te, m\u00e0risa, amanuss\u00e0 mah\u00e0r\u00e0j\u00e0na\u00ff avaruddh\u00e0 n\u00e0ma vuccanti. Yo hi koci, m\u00e0risa, amanusso yakkho v\u00e0 yakkhin\u00e3 v\u00e0 yakkhapotako v\u00e0 yakkhapotik\u00e0 v\u00e0 yakkhamah\u00e0matto v\u00e0 yakkhap\u00e0risajjo v\u00e0 yakkhapac\u00e0ro v\u00e0, gandhabbo v\u00e0 gandhabb\u00e3 v\u00e0 gandhabbapotako v\u00e0 gandhabbapotik\u00e0 v\u00e0 gandhabbamah\u00e0matto v\u00e0 gandhabbap\u00e0risajja v\u00e0 gandhabbapac\u00e0ro v\u00e0, kumbha\u00f5\u00f3o v\u00e0 kumbha\u00f5\u00f3\u00e3 v\u00e0 kumbha\u00f5\u00f3potako v\u00e0 kumbha\u00f5\u00f3apotik\u00e0 v\u00e0 kumbha\u00f5\u00f3amah\u00e0matto v\u00e0 kumbha\u00f5\u00f3ap\u00e0risajja v\u00e0 kumbha\u00f5\u00f3apac\u00e0ro v\u00e0, n\u00e0go v\u00e0 n\u00e0g\u00e3 v\u00e0 n\u00e0gapotako v\u00e0 n\u00e0gapotik\u00e0 v\u00e0 n\u00e0gamah\u00e0matto v\u00e0 n\u00e0gap\u00e0risajjo v\u00e0 n\u00e0gapac\u00e0ro v\u00e0 171","HATTARATANA padu\u00f1\u00f1hacitto bhikkhu\u00ff v\u00e0 bhikkhuni\u00ff v\u00e0 up\u00e0saka\u00ff v\u00e0 up\u00e0sika\u00ff v\u00e0 gacchanta\u00ff v\u00e0 anugaccheyya, \u00f1hita\u00ff v\u00e0 upati\u00f1\u00f1heyya, nisinna\u00ff v\u00e0 upanis\u00e3deyya, nipanna\u00ff v\u00e0 upanipajjeyya. Imesa\u00ff yakkh\u00e0na\u00ff mah\u00e0yakkh\u00e0na\u00ff sen\u00e0pat\u00e3na\u00ff mah\u00e0sen\u00e0pat\u00e3na\u00ff ujjh\u00e0petabba\u00ff vikkanditabba\u00ff viravitabba\u00ff: \u201cAya\u00ff yakkho ga\u00f5h\u00e0ti, aya\u00ff yakkho \u00e0visati, aya\u00ff yakkho he\u00f1heti, aya\u00ff yakkho vihe\u00f1heti, aya\u00ff yakkho hi\u00ffsati, aya\u00ff yakkhovihi\u00ffsati, aya\u00ff yakkho na mu\u00a4cat\u00e3\u2019ti. Katamesa\u00ff yakkh\u00e0na\u00ff mah\u00e0yakkh\u00e0na\u00ff sen\u00e0pat\u00e3na\u00ff mah\u00e0sen\u00e0pat\u00e3na\u00ff? Indo somo varu\u00f5o ca, Bh\u00e0radv\u00e0jo paj\u00e0pati; Candano k\u00e0mase\u00f1\u00f1ho ca, Kinnugha\u00f5\u00f3u nigha\u00f5\u00f3u ca. Pan\u00e0do opama\u00a4\u00a4o ca, Devas\u00e5to ca m\u00e0tali; Cittaseno ca gandhabbo, Na\u00ebo r\u00e0j\u00e0 janesabho. 172","PARITTA SUTTAS S\u00e0t\u00e0giro hemavato, Pu\u00f5\u00f5ako karatiyo gu\u00ebo; Sivako mucalindo ca, Vess\u00e0mitto yugandharo. Gop\u00e0lo supparodho ca, Hiri netti ca mandiyo. Pa\u00a4c\u00e0laca\u00f5\u00f3o \u00e0\u00ebavako, Pajjunno sumano sumukho; Dadhimukho ma\u00f5i m\u00e0\u00f5ivaro d\u00e3gho, Atho ser\u00e3sako saha. Imesa\u00ff yakkh\u00e0na\u00ff mah\u00e0yakkh\u00e0na\u00ff sen\u00e0pat\u00e3na\u00ff mah\u00e0sen\u00e0pat\u00e3na\u00ff ujjh\u00e0petabba\u00ff vikkanditabba\u00ff viravitabba\u00ff: \u2018Aya\u00ff yakkho ga\u00f5h\u00e0ti, aya\u00ff yakkho \u00e0visati, aya\u00ff yakkho he\u00f1heti, aya\u00ff yakkho vihe\u00f1heti, aya\u00ff yakkho hi\u00ffsati, aya\u00ff yakkho vihi\u00ffsati, aya\u00ff yakkho na mu\u00a4cat\u00e3\u2019ti. Aya\u00ff kho s\u00e0, m\u00e0risa, \u00e2\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0ya. Handa ca d\u00e0ni maya\u00ff, m\u00e0risa, gacch\u00e0ma bahukicc\u00e0 maya\u00ff 173","HATTARATANA bahukara\u00f5\u00e3y\u00e0\u201dti. \u201cYassad\u00e0ni tumhe mah\u00e0r\u00e0j\u00e0no k\u00e0la\u00ff ma\u00a4\u00a4ath\u00e0\u201dti. Atha kho catt\u00e0ro Mah\u00e0r\u00e0j\u00e0 u\u00f1\u00f1h\u00e0y\u00e0san\u00e0 Bhagavanta\u00ff abhiv\u00e0detv\u00e0 padakkhi\u00f5a\u00ff katv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Tepi kho yakkh\u00e0 u\u00f1\u00f1h\u00e0y\u00e0san\u00e0 appekacce Bhagavanta\u00ff abhiv\u00e0detv\u00e0 padakkhi\u00f5a\u00ff katv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce Bhagavat\u00e0 saddhi\u00ff sammodi\u00ffsu, sammodan\u00e3ya\u00ff katha\u00ff s\u00e0ra\u00f5\u00e3ya\u00ff v\u00e3tis\u00e0retv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce yena Bhagav\u00e0 tena\u00a4jali\u00ff pa\u00f5\u00e0metv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce n\u00e0magotta\u00ff s\u00e0vetv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce tu\u00f5h\u00e3bh\u00e5t\u00e0 tatthevantaradh\u00e0yi\u00ffs\u00e5ti. - Pa\u00f1hamabh\u00e0\u00f5av\u00e0ro ni\u00f1\u00f1hito - Dutiyabh\u00e0\u00f5av\u00e0ro Atha kho Bhagav\u00e0 tass\u00e0 rattiy\u00e0 accayena bhikkh\u00e5 \u00e0mantesi: \u201cIma\u00ff, bhikkhave, ratti\u00ff catt\u00e0ro Mah\u00e0r\u00e0j\u00e0 mahatiy\u00e0 ca yakkhasen\u00e0ya mahatiy\u00e0 ca 174","PARITTA SUTTAS gandhabbasen\u00e0ya mahatiy\u00e0 ca kumbha\u00f5\u00f3asen\u00e0ya mahatiy\u00e0 ca n\u00e0gasen\u00e0ya catuddisa\u00ff rakkha\u00ff \u00f1hapetv\u00e0 catuddisa\u00ff gumba\u00ff \u00f1hapetv\u00e0 catuddisa\u00ff ovara\u00f5a\u00ff \u00f1hapetv\u00e0 abhikkant\u00e0ya rattiy\u00e0 abhikkantava\u00f5\u00f5\u00e0 kevalakappa\u00ff Gijjhak\u00e5\u00f1a\u00ff pabbata\u00ff obh\u00e0setv\u00e0 yen\u00e0ha\u00ff tenupasa\u00efkami\u00ffsu; upasa\u00efkamitv\u00e0 ma\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Tepi kho, bhikkhave, yakkh\u00e0 appekacce ma\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Appekacce may\u00e0 saddhi\u00ff sammodi\u00ffsu, sammodan\u00e3ya\u00ff katha\u00ff s\u00e0ra\u00f5\u00e3ya\u00ff v\u00e3tis\u00e0retv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Appekacce yen\u00e0ha\u00ff tena\u00a4jali\u00ff pa\u00f5\u00e0metv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Appekacce n\u00e0magotta\u00ff s\u00e0vetv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Appekacce tu\u00f5h\u00e3bh\u00e5t\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Ekamanta\u00ff nisinno kho, bhikkhave, vessava\u00f5o Mah\u00e0r\u00e0j\u00e0 ma\u00ff etadavoca: \u2018Santi hi, Bhante, u\u00eb\u00e0r\u00e0 yakkh\u00e0 Bhagavato appasann\u00e0. Santi hi, Bhante, u\u00eb\u00e0r\u00e0 yakkh\u00e0 Bhagavato pasann\u00e0. Santi hi, Bhante 175","HATTARATANA majjhim\u00e0 yakkha Bhagavato appasann\u00e0. Santi hi, Bhante majjhim\u00e0 yakkha Bhagavato pasann\u00e0. Santi hi, Bhante n\u00e3c\u00e0 yakkha Bhagavato appasann\u00e0. Santi hi, Bhante n\u00e3c\u00e0 yakkh\u00e0 Bhagavato pasann\u00e0. Yebhuyyena kho pana, Bhante, yakkh\u00e0 appasann\u00e0 yeva Bhagavato. Ta\u00ff kissa hetu? \u201cBhagav\u00e0 hi, Bhante, p\u00e0\u00f5\u00e0tip\u00e0t\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, adinn\u00e0d\u00e0n\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, k\u00e0mesumicch\u00e0c\u00e0r\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, mus\u00e0v\u00e0d\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti, sur\u00e0merayamajjapam\u00e0da\u00f1\u00f1h\u00e0n\u00e0 verama\u00f5iy\u00e0 dhamma\u00ff deseti. Yebhuyyena kho pana, Bhante, yakkh\u00e0 appa\u00f1ivirat\u00e0yeva p\u00e0\u00f5\u00e0tip\u00e0t\u00e0, appa\u00f1ivirat\u00e0 adinn\u00e0d\u00e0n\u00e0, appa\u00f1ivirat\u00e0 k\u00e0mesumicch\u00e0c\u00e0r\u00e0, appa\u00f1ivirat\u00e0 mus\u00e0v\u00e0d\u00e0, appa\u00f1ivirat\u00e0 sur\u00e0merayamajjappam\u00e0da\u00f1\u00f1h\u00e0n\u00e0. Tesa\u00ff ta\u00ff hoti appiya\u00ff aman\u00e0pa\u00ff. \u201cSanti hi, Bhante, Bhagavato s\u00e0vak\u00e0 ara\u00a4\u00a4avanapatth\u00e0ni pant\u00e0ni sen\u00e0san\u00e0ni pa\u00f1isevanti appasadd\u00e0ni appanigghos\u00e0ni 176","PARITTA SUTTAS vijanav\u00e0t\u00e0ni manussar\u00e0hasseyyak\u00e0ni pa\u00f1isall\u00e0nas\u00e0rupp\u00e0ni. Tattha santi u\u00eb\u00e0r\u00e0 yakkh\u00e0 niv\u00e0sino, ye imasmi\u00ff Bhagavato p\u00e0vacane appasann\u00e0, tesa\u00ff pas\u00e0d\u00e0ya ugga\u00f5h\u00e0tu, Bhante, Bhagav\u00e0 \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0y\u00e0\u2019ti. Adhiv\u00e0sesi\u00ff kho aha\u00ff, bhikkhave, tu\u00f5h\u00e3bh\u00e0vena. Atha kho, bhikkhave, Vessava\u00f5o Mah\u00e0r\u00e0j\u00e0 me adhiv\u00e0sana\u00ff viditv\u00e0 t\u00e0ya\u00ff vel\u00e0ya\u00ff ima\u00ff \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff abh\u00e0si: Vipassissa ca namatthu, Cakkhumantassa sir\u00e3mato; Sikhissapi ca namatthu, Sabbabh\u00e5t\u00e0nukampino. Vessabhussa ca namatthu, Nah\u00e0takassa tapassino; Namatthu kakusandhassa, M\u00e0rasen\u00e0pamaddino. Ko\u00f5\u00e0gamanassa namatthu, Br\u00e0hma\u00f5assa vus\u00e3mato; Kassapassa ca namatthu, Vippamuttassa sabbadhi. 177","HATTARATANA A\u00efg\u00e3rasassa namatthu, Sakyaputtassa sir\u00e3mato; Yo ima\u00ff dhamma\u00ff desesi, Sabbadukkh\u00e0pan\u00e5dana\u00ff. Ye c\u00e0pi nibbut\u00e0 loke, Yath\u00e0bh\u00e5ta\u00ff vipassisu\u00ff; Te jan\u00e0 apisu\u00f5\u00e0tha, Mahant\u00e0 v\u00e3tas\u00e0rad\u00e0. Hita\u00ff devamanuss\u00e0na\u00ff, Ya\u00ff namassanti Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. Yato uggacchati s\u00e5riyo, \u00e2dicco ma\u00f5\u00f3al\u00e3 mah\u00e0. Yassa cuggaccham\u00e0nassa, Sa\u00ffvar\u00e3pi nirujjhati; Yassa cuggate s\u00e5riye, Divasoti pavuccati. Rahadopi tattha gambh\u00e3ro, Samuddo saritodako; Eva\u00ff ta\u00ff tattha j\u00e0nanti, Samuddo saritodako. Ito s\u00e0 purim\u00e0 dis\u00e0, 178","PARITTA SUTTAS Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. Gandhabb\u00e0na\u00ff adhipati, Dhatara\u00f1\u00f1ho ti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, Gandhabbehi purakkhato. Putt\u00e0 pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Indan\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tass\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; 179","HATTARATANA Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotama\u00ff. Yena pet\u00e0 pavuccanti, Pisu\u00f5\u00e0 pi\u00f1\u00f1hima\u00ffsik\u00e0; P\u00e0\u00f5\u00e0tip\u00e0tino ludd\u00e0, Cor\u00e0 nekatik\u00e0 jan\u00e0. Ito s\u00e0 dakkhi\u00f5\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. Kumbha\u00f5\u00f3\u00e0na\u00ff adhipati, Vir\u00e5\u00ebho iti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, Kumbha\u00f5\u00f3ehi purakkhato. Putt\u00e0pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Indan\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. 180","PARITTA SUTTAS Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotama\u00ff. Yattha coggacchati s\u00e5riyo, \u00e2dicco ma\u00f5\u00f3al\u00e3 mah\u00e0; yassa coggaccham\u00e0nassa, Divasopi nirujjhati; Yassa coggate s\u00e5riye, Sa\u00ffvar\u00e3 ti pavuccati. Rahadopi tattha gambh\u00e3ro, Samuddo saritodako; Eva\u00ff ta\u00ff tattha j\u00e0nanti, Samuddo saritodako. Ito s\u00e0 pacchim\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. 181","HATTARATANA N\u00e0g\u00e0na\u00a4ca adhipati, Vir\u00e5pakkho\u2019ti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, N\u00e0geheva purakkhato. Putt\u00e0pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Indan\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotama\u00ff. 182","PARITTA SUTTAS Yena uttarakuruvho, Mah\u00e0neru sudassano; Manuss\u00e0 tattha j\u00e0yanti, Amam\u00e0 apariggah\u00e0. Na te b\u00e3ja\u00ff pavapanti, N\u00e0pi n\u00e3yanti na\u00efgal\u00e0; Aka\u00f1\u00f1hap\u00e0kima\u00ff s\u00e0li\u00ff, Paribhu\u00a4janti m\u00e0nus\u00e0. Aka\u00f5a\u00ff athusa\u00ff suddha\u00ff, Sugandha\u00ff ta\u00f5\u00f3ulapphala\u00ff; Tu\u00f5\u00f3ik\u00e3re pacitv\u00e0na, Tato bhu\u00a4janti bhojana\u00ff. G\u00e0vi\u00ff ekakhura\u00ff katv\u00e0, Anuyanti disodisa\u00ff; Pasu\u00ff ekakhura\u00ff katv\u00e0, Anuyanti disodisa\u00ff. Itthi\u00ff v\u00e0 v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff; Purisa\u00ff v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff. Kum\u00e0ri\u00ff v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff; Kum\u00e0ra\u00ff v\u00e0hana\u00ff katv\u00e0, Anuyanti disodisa\u00ff. 183","HATTARATANA Te y\u00e0ne abhiruhitv\u00e0, Sabb\u00e0 dis\u00e0 anupariy\u00e0yanti; Pac\u00e0r\u00e0 tassa r\u00e0jino. Hatthiy\u00e0na\u00ff assay\u00e0na\u00ff, Dibba\u00ff y\u00e0na\u00ff upa\u00f1\u00f1hita\u00ff; P\u00e0s\u00e0d\u00e0 sivik\u00e0 ceva, Mah\u00e0r\u00e0jassa yasassino. Tassa ca nagar\u00e0 ahu, Antalikkhe sum\u00e0pit\u00e0; \u00e2\u00f1\u00e0n\u00e0\u00f1\u00e0 kusin\u00e0\u00f1\u00e0 parakusin\u00e0\u00f1\u00e0, N\u00e0\u00f1asuriy\u00e0 parakusi\u00f1an\u00e0\u00f1\u00e0. Uttarena kasivanto, Janoghamaparena ca; Navanavutiyo ambara-ambaravatiyo, \u00e2\u00ebakamand\u00e0 n\u00e0ma r\u00e0jadh\u00e0n\u00e3. Kuverassa kho pana, m\u00e0risa, Mah\u00e0r\u00e0jassa vis\u00e0\u00f5\u00e0 n\u00e0ma r\u00e0jadh\u00e0n\u00e3; Tasm\u00e0 kuvero mah\u00e0r\u00e0j\u00e0, Vessava\u00f5oti pavuccati. Paccesanto pak\u00e0senti, Tatol\u00e0 tattal\u00e0 tatotal\u00e0; Ojasi tejasi tatojas\u00e3, S\u00e5ro r\u00e0j\u00e0 ari\u00f1\u00f1ho nemi. 184","PARITTA SUTTAS Rahadopi tattha dhara\u00f5\u00e3 n\u00e0ma, Yato megh\u00e0 pavassanti; Vass\u00e0 yato pat\u00e0yanti, Sabh\u00e0pi tattha s\u00e0lavat\u00e3 n\u00e0ma. Yattha yakkh\u00e0 payirup\u00e0santi, Tattha niccaphal\u00e0 rukkh\u00e0; N\u00e0n\u00e0 dijaga\u00f5\u00e0 yut\u00e0, May\u00e5rako\u00a4c\u00e0bhirud\u00e0; Kokil\u00e0d\u00e3hi vagguhi. J\u00e3va\u00a4j\u00e3vakasaddettha, Atho o\u00f1\u00f1havacittak\u00e0; Kukku\u00f1ak\u00e0 ku\u00eb\u00e3rak\u00e0, Vane pokkharas\u00e0tak\u00e0. Sukas\u00e0\u00ebika saddettha, Da\u00f5\u00f3am\u00e0\u00f5avak\u00e0ni ca; Sobhati sabbak\u00e0la\u00ff s\u00e0, Kuverana\u00ebin\u00e3 sad\u00e0. Ito s\u00e0 uttar\u00e0 dis\u00e0, Iti na\u00ff \u00e0cikkhat\u00e3 jano; Ya\u00ff disa\u00ff abhip\u00e0leti, Mah\u00e0r\u00e0j\u00e0 yasassi so. Yakkh\u00e0na\u00a4ca adhipati, Kuvero iti n\u00e0maso; Ramat\u00e3 naccag\u00e3tehi, Yakkheheva purakkhato. 185","HATTARATANA Putt\u00e0pi tassa bahavo, Ekan\u00e0m\u00e0ti me suta\u00ff; As\u00e3ti dasa eko ca, Indan\u00e0m\u00e0 mahabbal\u00e0. Te c\u00e0pi Buddha\u00ff disv\u00e0na, Buddha\u00ff \u00e2diccabandhuna\u00ff; D\u00e5ratova namassanti, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. Namo te puris\u00e0ja\u00a4\u00a4a, Namo te purisuttama; Kusalena samekkhasi, Amanuss\u00e0pi ta\u00ff vandanti; Suta\u00ff neta\u00ff abhi\u00f5haso, Tasm\u00e0 eva\u00ff vademase. Jina\u00ff vandatha Gotama\u00ff, Jina\u00ff vand\u00e0ma Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Buddha\u00ff vand\u00e0ma Gotaman\u201dti. Aya\u00ff kho s\u00e0, M\u00e0risa, \u00e2\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0ya. Yassa kassaci, m\u00e0risa, bhikkhussa v\u00e0 bhikkhuniy\u00e0 v\u00e0 up\u00e0sakassa v\u00e0 up\u00e0sik\u00e0ya v\u00e0 aya\u00ff \u00e0\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 186","PARITTA SUTTAS suggahit\u00e0 bhavissati samatt\u00e0 pariy\u00e0put\u00e0 ta\u00ff ce amanusso yakkho v\u00e0 yakkhin\u00e3 v\u00e0 yakkhapotako v\u00e0 yakkhapotik\u00e0 v\u00e0 yakkhamah\u00e0matto v\u00e0 yakkhap\u00e0risajjo v\u00e0 yakkhapac\u00e0ro v\u00e0, gandhabbo v\u00e0 gandhabb\u00e3 v\u00e0 gandhabbapotako v\u00e0 gandhabbapotik\u00e0 v\u00e0 gandhabbamah\u00e0matto v\u00e0 gandhabbap\u00e0risajjo v\u00e0 gandhabbapac\u00e0ro v\u00e0, kumbha\u00f5\u00f3o v\u00e0 kumbha\u00f5\u00f3\u00e3 v\u00e0 kumbha\u00f5\u00f3apotako v\u00e0 kumbha\u00f5\u00f3apotik\u00e0 v\u00e0 kumbha\u00f5\u00f3amah\u00e0matto v\u00e0 kumbha\u00f5\u00f3ap\u00e0risajjo v\u00e0 kumbha\u00f5\u00f3apac\u00e0ro v\u00e0, n\u00e0go v\u00e0 n\u00e0g\u00e3 v\u00e0 n\u00e0gapotako v\u00e0 n\u00e0gapotik\u00e0 v\u00e0 n\u00e0gamah\u00e0matto v\u00e0 n\u00e0gap\u00e0risajjo v\u00e0 n\u00e0gapac\u00e0ro v\u00e0, padu\u00f1\u00f1hacitto bhikkhu\u00ff v\u00e0 bhikkhuni\u00ff v\u00e0 up\u00e0saka\u00ff v\u00e0 up\u00e0sika\u00ff v\u00e0 gacchanta\u00ff v\u00e0 anugaccheyya, \u00f1hita\u00ff v\u00e0 upati\u00f1\u00f1heyya, nisinna\u00ff v\u00e0 upanis\u00e3deyya, nipanna\u00ff v\u00e0 upanipajjeyya. Na me so, M\u00e0risa, amanusso labheyya g\u00e0mesu v\u00e0 nigamesu v\u00e0 sakk\u00e0ra\u00ff v\u00e0 garuk\u00e0ra\u00ff v\u00e0. Na me so, M\u00e0risa, amanusso labheyya \u00e2\u00ebakamand\u00e0ya n\u00e0ma r\u00e0jadh\u00e0niy\u00e0 vatthu\u00ff v\u00e0 v\u00e0sa\u00ff v\u00e0. Na me so, M\u00e0risa, amanusso labheyya 187","HATTARATANA yakkh\u00e0na\u00ff samiti\u00ff gantu\u00ff. Apissu na\u00ff, M\u00e0risa, amanuss\u00e0 an\u00e0vayhampi na\u00ff kareyyu\u00ff avivayha\u00ff. Apissu na\u00ff, M\u00e0risa, amanuss\u00e0 att\u00e0hi paripu\u00f5\u00f5\u00e0hi paribh\u00e0s\u00e0hi paribh\u00e0seyyu\u00ff. Apissu na\u00ff, M\u00e0risa, amanuss\u00e0 ritta\u00ffpissa patta\u00ff s\u00e3se nikkujjeyyu\u00ff. Apissu na\u00ff, m\u00e0risa, amanuss\u00e0 sattadh\u00e0pissa muddha\u00ff ph\u00e0leyyu\u00ff. Santi hi, M\u00e0risa, amanuss\u00e0 ca\u00f5\u00f3\u00e0 ruddh\u00e0 rabhas\u00e0, te neva mah\u00e0r\u00e0j\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti. \u201cTe kho te, M\u00e0risa, amanuss\u00e0 mah\u00e0r\u00e0j\u00e0na\u00ff avaruddh\u00e0 n\u00e0ma vuccanti. Seyyath\u00e0pi, M\u00e0risa, ra\u00a4\u00a4o m\u00e0gadhassa vijite mah\u00e0cor\u00e0. Te neva ra\u00a4\u00a4o m\u00e0gadhassa \u00e0diyanti, na ra\u00a4\u00a4o m\u00e0gadhassa purisak\u00e0na\u00ff \u00e0diyanti, na ra\u00a4\u00a4o m\u00e0gadhassa purisak\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti. Te kho te, M\u00e0risa, mah\u00e0cor\u00e0 ra\u00a4\u00a4o m\u00e0gadhassa avaruddh\u00e0 n\u00e0ma vuccanti. Evameva kho, m\u00e0risa, santi 188","PARITTA SUTTAS amanuss\u00e0 ca\u00f5\u00f3\u00e0 ruddh\u00e0 rabhas\u00e0, te neva mah\u00e0r\u00e0j\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti, na mah\u00e0r\u00e0j\u00e0na\u00ff purisak\u00e0na\u00ff purisak\u00e0na\u00ff \u00e0diyanti. Te kho te, M\u00e0risa, amanuss\u00e0 mah\u00e0r\u00e0j\u00e0na\u00ff avaruddh\u00e0 n\u00e0ma vuccanti. Yo hi koci, \u201cM\u00e0risa, amanusso yakkho v\u00e0 yakkhin\u00e3 v\u00e0 yakkhapotako v\u00e0 yakkhapotik\u00e0 v\u00e0 yakkhamah\u00e0matto v\u00e0 yakkhap\u00e0risajjo v\u00e0 yakkhapac\u00e0ro v\u00e0, gandhabbo v\u00e0 gandhabb\u00e3 v\u00e0 gandhabbapotako v\u00e0 gandhabbapotik\u00e0 v\u00e0 gandhabbamah\u00e0matto v\u00e0 gandhabbap\u00e0risajjo v\u00e0 gandhabbapac\u00e0ro v\u00e0, kumbha\u00f5\u00f3o v\u00e0 kumbha\u00f5\u00f3\u00e3 v\u00e0 kumbha\u00f5\u00f3apotako v\u00e0 kumbha\u00f5\u00f3apotik\u00e0 v\u00e0 kumbha\u00f5\u00f3amah\u00e0matto v\u00e0 kumbha\u00f5\u00f3ap\u00e0risajjo v\u00e0 kumbha\u00f5\u00f3apac\u00e0ro v\u00e0, n\u00e0go v\u00e0 n\u00e0g\u00e3 v\u00e0 n\u00e0gapotako v\u00e0 n\u00e0gapotik\u00e0 v\u00e0 n\u00e0gamah\u00e0matto v\u00e0 n\u00e0gap\u00e0risajjo v\u00e0 n\u00e0gapac\u00e0ro v\u00e0, padu\u00f1\u00f1hacitto bhikkhu\u00ff v\u00e0 bhikkhuni\u00ff v\u00e0 up\u00e0saka\u00ff v\u00e0 up\u00e0sika\u00ff v\u00e0 gacchanta\u00ff v\u00e0 upagaccheyya, \u00f1hita\u00ff v\u00e0 upati\u00f1\u00f1heyya, nisinna\u00ff v\u00e0 upanis\u00e3deyya, nipanna\u00ff v\u00e0 189","HATTARATANA upanipajjeyya. Imesa\u00ff yakkh\u00e0na\u00ff mah\u00e0yakkh\u00e0na\u00ff sen\u00e0pat\u00e3na\u00ff mah\u00e0sen\u00e0pat\u00e3na\u00ff ujjh\u00e0petabba\u00ff vikkanditabba\u00ff viravitabba\u00ff: \u2018Aya\u00ff yakkho ga\u00f5h\u00e0ti, aya\u00ff yakkho \u00e0visati, aya\u00ff yakkho he\u00f1heti, aya\u00ff yakkho vihe\u00f1heti, aya\u00ff yakkho hi\u00ffsati, aya\u00ff yakkho vihi\u00ffsati, aya\u00ff yakkho na mu\u00a4cat\u00e3\u2019ti. Katamesa\u00ff yakkh\u00e0na\u00ff mah\u00e0yakkh\u00e0na\u00ff sen\u00e0pat\u00e3na\u00ff mah\u00e0sen\u00e0pat\u00e3na\u00ff? Indo Somo Varu\u00f5o ca, Bh\u00e0radv\u00e0jo Paj\u00e0pati; Candano K\u00e0mase\u00f1\u00f1ho ca, Kinnugha\u00f5\u00f3u Nigha\u00f5\u00f3u ca. Pan\u00e0do Opama\u00a4\u00a4o ca, Devas\u00e5to ca M\u00e0tali; Cittaseno ca gandhabbo, Na\u00ebo r\u00e0j\u00e0 Janesabho. S\u00e0t\u00e0giro Hemavato, Pu\u00f5\u00f5ako Karatiyo Gu\u00ebo; Sivako Mucalindo ca, Vess\u00e0mitto Yugandharo. Gop\u00e0lo supparodho ca, Hiri Netti ca Mandiyo; 190","PARITTA SUTTAS Pa\u00a4c\u00e0laca\u00f5\u00f3o \u00e2\u00ebavako, Pajjunno Sumano Sumukho; Dadhimukho Ma\u00f5i M\u00e0\u00f5ivaro D\u00e3gho, Atho Ser\u00e3sako saha. Imesa\u00ff yakkh\u00e0na\u00ff mah\u00e0yakkh\u00e0na\u00ff sen\u00e0pat\u00e3na\u00ff mah\u00e0sen\u00e0pat\u00e3na\u00ff ujjh\u00e0petabba\u00ff vikkanditabba\u00ff viravitabba\u00ff: \u2018Aya\u00ff yakkho ga\u00f5h\u00e0ti, aya\u00ff yakkho \u00e0visati, aya\u00ff yakkho he\u00f1heti, aya\u00ff yakkho vihe\u00f1heti, aya\u00ff yakkho hi\u00ffsati, aya\u00ff yakkho vihi\u00ffsati, aya\u00ff yakkho na mu\u00a4cat\u00e3\u201dti. Aya\u00ff kho, M\u00e0risa, \u00e2\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0ya. Handa ca d\u00e0ni maya\u00ff, M\u00e0risa, gacch\u00e0ma, bahukicc\u00e0 maya\u00ff bahukara\u00f5\u00e3y\u00e0\u2019\u201dti. Yassa d\u00e0ni tumhe mah\u00e0r\u00e0j\u00e0no k\u00e0la\u00ff ma\u00a4\u00a4ath\u00e0\u2019ti. Atha kho, bhikkhave, catt\u00e0ro mah\u00e0r\u00e0j\u00e0 u\u00f1\u00f1h\u00e0y\u00e0san\u00e0 ma\u00ff abhiv\u00e0detv\u00e0 padakkhi\u00f5a\u00ff katv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Tepi kho, bhikkhave, yakkh\u00e0 u\u00f1\u00f1h\u00e0y\u00e0san\u00e0 191","HATTARATANA appekacce ma\u00ff abhiv\u00e0detv\u00e0 padakkhi\u00f5a\u00ff katv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce may\u00e0 saddhi\u00ff sammodi\u00ffsu, sammodan\u00e3ya\u00ff katha\u00ff s\u00e0ra\u00f5\u00e3ya\u00ff v\u00e3tis\u00e0retv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce yen\u00e0ha\u00ff tena\u00a4jali\u00ff pa\u00f5\u00e0metv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce n\u00e0magotta\u00ff s\u00e0vetv\u00e0 tatthevantaradh\u00e0yi\u00ffsu. Appekacce tu\u00f5h\u00e3bh\u00e5t\u00e0 tatthevanta-radh\u00e0yi\u00ffsu. Ugga\u00f5h\u00e0tha, bhikkhave, \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff. Pariy\u00e0pu\u00f5\u00e0tha, bhikkhave, \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff. Dh\u00e0retha, bhikkhave, \u00e2\u00f1\u00e0n\u00e0\u00f1iya\u00ff rakkha\u00ff. Atthasa\u00ffhit\u00e0, bhikkhave, \u00e2\u00f1\u00e0n\u00e0\u00f1iy\u00e0 rakkh\u00e0 bhikkh\u00e5na\u00ff bhikkhun\u00e3na\u00ff up\u00e0sak\u00e0na\u00ff up\u00e0sik\u00e0na\u00ff guttiy\u00e0 rakkh\u00e0ya avihi\u00ffs\u00e0ya ph\u00e0suvih\u00e0r\u00e0y\u00e0\u201dti. Idamavoca Bhagav\u00e0. Attaman\u00e0 te bhikkh\u00e5 Bhagavato bh\u00e0sita\u00ff abhinandun\u2019ti. \u2014\u2014 0 \u2014\u2014 192","PARITTA SUTTAS \u00e2\u00f1\u00e0n\u00e0\u00f1iya Sutta (Brief) Nid\u00e0na\u00ff: Appasannehi n\u00e0thassa, S\u00e0sane sadhu sammate, Amanussehi ca\u00f5\u00f3ehi, Sad\u00e0 kibbisak\u00e0r\u00e3hi. Paris\u00e0na\u00ff catassa\u00f5\u00f5a\u00ff, Ahi\u00ffs\u00e0ya ca guttiya, Ya\u00ff desesi mah\u00e0v\u00e3ro, Paritta\u00ff ta\u00ff bha\u00f5\u00e0ma he. Paritta: 1. Vipassissa ca namatthu, Cakkhumantassa sir\u00e3mato; Sikhissapi ca namatthu, Sabbabh\u00e5t\u00e0nukampino. 2. Vessabhussa ca namatthu, Nah\u00e0takassa tapassino; Namatthu kakusandhassa, M\u00e0rasen\u00e0pamaddino. 3. Ko\u00f5\u00e0gamanassa namatthu, Br\u00e0hma\u00f5assa vus\u00e3mato; Kassapassa ca namatthu, Vippamuttassa sabbadhi. 193","HATTARATANA 4. A\u00efg\u00e3rasassa namatthu, Sakyaputtassa sir\u00e3mato; Yo ima\u00ff dhamma\u00ff desesi, Sabbadukkh\u00e0pan\u00e5dana\u00ff. 5. Ye c\u00e0\u2019pi nibbut\u00e0 loke, Yath\u00e0bh\u00e5ta\u00ff vipassisu\u00ff; Te jan\u00e0 apisu\u00f5\u00e0tha, Mahant\u00e0 v\u00e3tas\u00e0rad\u00e0. 6. Hita\u00ff devamanuss\u00e0na\u00ff, Ya\u00ff namassanti Gotama\u00ff; Vijj\u00e0cara\u00f5asampanna\u00ff, Mahanta\u00ff v\u00e3tas\u00e0rada\u00ff. 7. Ete ca\u00a4\u00a4e ca sambuddh\u00e0, Aneka satako\u00f1iyo, Sabbe Buddh\u00e0 samasam\u00e0, Sabbe Buddh\u00e0 mahiddhik\u00e0. 8. Sabbe dasa bal\u00e5pet\u00e0, Vesarajjehi up\u00e0gat\u00e0, Sabbe te pa\u00f1ij\u00e0nanti, Asaba\u00f1\u00f1h\u00e0namuttama\u00ff. 9. S\u00e3han\u00e0da\u00ff n\u00e0dante\u2019te, Paris\u00e0su vis\u00e0rad\u00e0, Dhammacakka\u00ff pavattenti, Loke appativattiya\u00ff. 194","PARITTA SUTTAS 10. Upet\u00e0 buddhadhammehi, A\u00f1\u00f1harasahi n\u00e0yak\u00e0, Batti\u00ffsa lakkha\u00f5\u00e5pet\u00e0 As\u00e3t\u00e0nubya\u00a4janadhar\u00e0. 11. By\u00e0mappabh\u00e0ya suppabh\u00e0, Sabbe te muniku\u00a4jar\u00e0, Buddh\u00e0 sabba\u00a4\u00a4\u00e5no ete, Sabbe kh\u00e3\u00f5\u00e0sav\u00e0jin\u00e0. 12. Mah\u00e0ppabh\u00e0 mah\u00e0tej\u00e0, Mah\u00e0ppa\u00a4\u00a4\u00e0 mahabbal\u00e0, Mah\u00e0k\u00e0ru\u00f5ik\u00e0 dh\u00e3r\u00e0, Sabbes\u00e0na\u00ff sukh\u00e0vah\u00e0. 13. D\u00e3pa n\u00e0th\u00e0 pati\u00f1\u00f1h\u00e0 ca, T\u00e0\u00f5\u00e0 le\u00f5\u00e0 ca pa\u00f5\u00e3na\u00ff, Gati bandhu mahass\u00e0s\u00e0, Sara\u00f5\u00e0 ca hitesino. 14. Sadevakassa lokassa, Sabbe ete par\u00e0ya\u00f5\u00e0, Tes\u00e0ha\u00ff s\u00e3ras\u00e0 p\u00e0de, Vand\u00e0mi purisuttame. 15. Vacas\u00e0 manas\u00e0 ceva, Vand\u00e0me te Tath\u00e0gate, Sayane \u00e0sane \u00f1h\u00e0ne, Gamane c\u00e0\u2019pi sabbad\u00e0. 195","HATTARATANA 16. Sad\u00e0 sukhena rakkhantu, Buddh\u00e0 santikar\u00e0 tuva\u00ff, Tehi ta\u00ff rakkhito santo, Mutto sabbabhayehi ca. 17. Sabbarogo vinimutto, Sabbasant\u00e0pa vajjito, Sabba veramatikkanto, Nibbuto ca tuva\u00ff bhava\u00ff. 18. Tesa\u00ff saccena s\u00e3lena, Khanti mett\u00e0 balena ca, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 19. Puratthimasmi\u00ff dis\u00e0bh\u00e0ge, Santi bh\u00e5t\u00e0 mahiddhik\u00e0, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 20. Dakkhinasmi\u00ff dis\u00e0bh\u00e0ge, Santi dev\u00e0 mahiddhik\u00e0, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 21. Pacchimasmi\u00ff dis\u00e0bh\u00e0ge, Santi n\u00e0g\u00e0 mahiddhik\u00e0, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 22. Uttarasmi\u00ff dis\u00e0bh\u00e0ge, Santi yakkh\u00e0 mahiddhik\u00e0, 196","PARITTA SUTTAS Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 23. Puratthimena Dhatara\u00f1\u00f1ho, Dakkhi\u00f5ena Viru\u00ebhako, Pacchimena Vir\u00e5pakkho, Kuvero uttara\u00ff disa\u00ff. 24. Catt\u00e0ro te maharaja, Lokap\u00e0l\u00e0 yassassino, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 25. \u00e2k\u00e0sa\u00f1\u00f1h\u00e0 ca bhumma\u00f1\u00f1h\u00e0, Deva n\u00e0g\u00e0 mahiddhik\u00e0, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 26. Iddhimant\u00e0 ca ye deva, Vasant\u00e0 idha s\u00e0sane, Tepi amhe anurakkhantu, \u00e2rogyena sukhena ca. 27. Sabb\u00e3tiyo vivajjantu, Soko rogo vin\u00e0ssatu, M\u00e0 te bhavatvantar\u00e0yo, Sukh\u00e3 d\u00e3gh\u00e0yuko bhava. Abhiv\u00e0dana s\u00e3lassa, Nicca\u00ff vu\u00f3\u00f3h\u00e0pac\u00e0yino, Catt\u00e0ro dhamm\u00e0 va\u00f3\u00f3hanti, \u00e2yu va\u00f5\u00f5a\u00ff sukha\u00ff bala\u00ff\u2019ti. \u2014\u2014 0 \u2014\u2014 197","HATTARATANA MAH\u00e2SATIPA\u00f2\u00f2H\u00e2NA SUTTA\u00d1 Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 Kur\u00e5su viharati Kamm\u00e0sadhamma\u00ff n\u00e0ma Kur\u00e5na\u00ff nigamo. Tatra kho Bhagav\u00e0 bhikkh\u00e5 \u00e0mantesi \u2013 \u2018Bhikkhavo\u2019ti. \u2018Bhadante\u2019ti te bhikkh\u00e5 Bhagavato paccas- sosu\u00ff. Bhagav\u00e0 etadavoca. Uddeso \u201cEk\u00e0yano aya\u00ff, Bhikkhave, maggo satt\u00e0na\u00ff visuddhiy\u00e0, sokaparidev\u00e0na\u00ff samatikkam\u00e0ya dukkhadomanass\u00e0na\u00ff attha\u00efgam\u00e0ya \u00a4\u00e0yassa adhigam\u00e0ya, nibb\u00e0nassa sacchikiriy\u00e0ya, yadida\u00ff catt\u00e0ro satipa\u00f1\u00f1h\u00e0n\u00e0. \u201cKatame catt\u00e0ro? Idha, Bhikkhave, bhikkhu K\u00e0ye K\u00e0y\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0, vineyya loke abhijjh\u00e0domanassa\u00ff. Vedan\u00e0su Vedan\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0, vineyya loke abhijjh\u00e0- domanassa\u00ff. Citte Citt\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff. Dhammesu 198","PARITTA SUTTAS Dhamm\u00e0-nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0, vineyya loke abhijjh\u00e0domanassa\u00ff. Uddeso ni\u00f1\u00f1hito. \u2014\u2014 0 \u2014\u2014 K\u00e2Y\u00e2NUPASSAN\u00e2 \u00e2n\u00e0p\u00e0napabba\u00ff \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu K\u00e0ye K\u00e0y\u00e0nupass\u00e3 viharati? Idha, Bhikkhave, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 nis\u00e3dati, palla\u00efka\u00ff \u00e0bhujitv\u00e0, uju\u00ff k\u00e0ya\u00ff pa\u00f5idh\u00e0ya, parimukha\u00ff sati\u00ff upa\u00f1\u00f1hapetv\u00e0. So satova assasati, satova passasati. D\u00e3gha\u00ff v\u00e0 assasanto \u2018D\u00e3gha\u00ff assas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti, d\u00e3gha\u00ff v\u00e0 passasanto \u2018D\u00e3gha\u00ff passas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti; rassa\u00ff v\u00e0 assasanto \u2018Rassa\u00ff assas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti, rassa\u00ff v\u00e0 passasanto \u2018Rassa\u00ff passas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti; \u2018Sabba-k\u00e0yapa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati, \u2018Sabbak\u00e0yapa\u00f1isa\u00ffved\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati; \u2018Passambhaya\u00ff k\u00e0yasa\u00efkh\u00e0ra\u00ff assasiss\u00e0m\u00e3\u2019ti sikkhati, \u2018Passambhaya\u00ff k\u00e0yasa\u00efkh\u00e0ra\u00ff passasiss\u00e0m\u00e3\u2019ti sikkhati. 199","HATTARATANA \u201cSeyyath\u00e0pi, Bhikkhave, dakkho bhamak\u00e0ro v\u00e0 bhamak\u00e0rantev\u00e0s\u00e3 v\u00e0 d\u00e3gha\u00ff v\u00e0 a\u00a4chanto \u2018D\u00e3gha\u00ff a\u00a4ch\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti, rassa\u00ff v\u00e0 a\u00a4chanto \u2018Rassa\u00ff a\u00a4ch\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti; evameva kho, Bhikkhave, bhikkhu d\u00e3gha\u00ff v\u00e0 assasanto \u2018D\u00e3gha\u00ff assas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti, d\u00e3gha\u00ff v\u00e0 passasanto \u2018D\u00e3gha\u00ff passas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti; rassa\u00ff v\u00e0 assasanto \u2018Rassa\u00ff assas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti, rassa\u00ff v\u00e0 passasanto \u2018Rassa\u00ff passas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti; \u2018Sabbak\u00e0yapa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati, \u2018Sabbak\u00e0yapa\u00f1isa\u00ffved\u00e3 passasis- s\u00e0m\u00e3\u2019ti sikkhati; \u2018Passambhaya\u00ff k\u00e0ya- sa\u00efkh\u00e0ra\u00ff assasiss\u00e0m\u00e3\u2019ti sikkhati, \u2018Passambhaya\u00ff k\u00e0yasa\u00efkh\u00e0ra\u00ff passasis- s\u00e0m\u00e3\u2019ti sikkhati. Iti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, Samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. 200"]


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook