Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Hattharatana PDF (3)_clone

Hattharatana PDF (3)_clone

Published by Ven. Sivali Bhikkhu. Bhanteji., 2023-06-16 08:45:57

Description: Hattharatana PDF (3)

Search

Read the Text Version

["PARITTA SUTTAS Eva\u00ff me suta\u00ff: Eka\u00ff Samaya\u00ff Bhagav\u00e0 S\u00e0vatthiya\u00ff viharati Jetavane An\u00e0thapi\u00f5\u00f3ikassa \u00e0r\u00e0me. Tena kho pana samayena S\u00e0vatthiya\u00ff a\u00a4\u00a4ataro bhikkhu ahin\u00e0 da\u00f1\u00f1ho, k\u00e0la\u00efkato hoti. Atha kho sambahul\u00e0 bhikkh\u00e5 yena Bhagav\u00e0 ten\u2019upasa\u00efkami\u00ffsu. Upasa\u00efkamitv\u00e0 Bhagavanta\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff nis\u00e3di\u00ffsu. Ekamanta\u00ff nisinn\u00e0 kho te bhikkh\u00e5, Bhagavanta\u00ff etadavocu\u00ff: \u201cIdha bhante, S\u00e0vatthiya\u00ff, a\u00a4\u00a4ataro bhikkhu, ahin\u00e0 da\u00f1\u00f1ho k\u00e0la\u00efkato\u201dti. \u201c Na hi n\u00e5na so, bhikkhave, bhikkhu catt\u00e0ri ahir\u00e0jakul\u00e0ni mettena cittena phari. Sace hi so, bhikkhave, bhikkhu catt\u00e0ri ahir\u00e0jakul\u00e0ni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahin\u00e0 da\u00f1\u00f1ho k\u00e0la\u00ff kareyya. Katam\u00e0ni catt\u00e0ri ahirajakul\u00e0ni? Vir\u00e5pakkha\u00ff ahir\u00e0jakula\u00ff, Er\u00e0patha\u00ff ahir\u00e0jakula\u00ff, Chaby\u00e0putta\u00ff ahir\u00e0jakula\u00ff, Ka\u00f5h\u00e0gotamaka\u00ff ahir\u00e0jakula\u00ff. Na hi n\u00e5na so, bhikkhave, bhikkhu im\u00e0ni catt\u00e0ri ahir\u00e0jakul\u00e0ni mettena cittena phari. 51","HATTARATANA Sace hi so, bhikkhave, bhikkhu im\u00e0ni catt\u00e0ri ahir\u00e0jakul\u00e0ni mettena cittena phareyya, na hi so, bhikkhave, bhikkhu ahin\u00e0 da\u00f1\u00f1ho k\u00e0la\u00ff kareyya. Anuj\u00e0n\u00e0mi, bhikkhave, im\u00e0ni catt\u00e0ri ahir\u00e0jakul\u00e0ni mettena cittena pharitu\u00ff, attaguttiy\u00e0, attarakkh\u00e0ya, attaparitt\u00e0y\u00e0\u201dti. Ida\u00ff avoca Bhagav\u00e0. Ida\u00ff vatv\u00e0, Sugato, ath\u00e0para\u00ff etada avoca Satth\u00e0. 1. \u201c Vir\u00e5pakkhehi me metta\u00ff, Metta\u00ff Er\u00e0pathehi me; Chaby\u00e0puttehi me metta\u00ff, Metta\u00ff ka\u00f5h\u00e0gotamakehi ca. 2. \u201c Ap\u00e0dakehi me metta\u00ff, Metta\u00ff dvip\u00e0dakehi me. Catuppadehi me metta\u00ff, Metta\u00ff bahuppadehi me. 3. \u201c M\u00e0 ma\u00ff ap\u00e0dako hi\u00ffsi, M\u00e0 ma\u00ff hi\u00ffsi dvip\u00e0dako. M\u00e0 ma\u00ff catuppado hi\u00ffsi, M\u00e0 ma\u00ff hi\u00ffsi bahuppado. 4. \u201c Sabbe satt\u00e0 sabbe p\u00e0\u00f5\u00e0, Sabbe bh\u00e5t\u00e0 ca keval\u00e0; Sabbe bhadr\u00e0ni passantu, M\u00e0 ka\u00a4ci p\u00e0pam\u00e0gam\u00e0. 52","PARITTA SUTTAS 5. \u201c Appam\u00e0\u00f5o Buddho, Appam\u00e0\u00f5o Dhammo; Appam\u00e0\u00f5o Sa\u00efgho. Pam\u00e0\u00f5avant\u00e0ni Sir\u00e3\u00ffsap\u00e0ni Ah\u00e3 vicchik\u00e0, satapad\u00e3, U\u00f5\u00f5on\u00e0bh\u00e3 sarabh\u00e5, m\u00e5s\u00e3k\u00e0. Kat\u00e0 me rakkh\u00e0 kat\u00e0 me paritt\u00e0; Pa\u00f1ikkamantu bh\u00e5t\u00e0ni. So\u2019ha\u00ff namo Bhagavato, Namo sattanna\u00ff Samm\u00e0sambuddh\u00e0nan\u201dti. \u2014\u2014 0 \u2014\u2014 Mora Paritta Nid\u00e0na\u00ff: P\u00e5renta\u00ff bodhisambh\u00e0re, Nibbatta\u00ff morayoniya\u00ff, Yena sa\u00ffvihit\u00e0rakkha\u00ff, Mah\u00e0satta\u00ff vanecar\u00e0, Cirassa\u00ff v\u00e0yamant\u00e0pi, Neva sakkhi\u00ffsu ga\u00f5hitu\u00ff. Brahmamantanti akkh\u00e0ta\u00ff, Paritta\u00ff ta\u00ff bha\u00f5\u00e0mahe. 53","HATTARATANA 1. Udetaya\u00ff cakkh\u00e5m\u00e0 ekar\u00e0j\u00e0, Harissa va\u00f5\u00f5 pa\u00f1havippabh\u00e0s, Ta\u00ff ta\u00ff namass\u00e0mi Harissa va\u00f5\u00f5a\u00ff pa\u00f1havippabh\u00e0sa\u00ff, Tayajja gutt\u00e0 viharemu divasa\u00ff. 2. Ye br\u00e0hman\u00e0 vedag\u00e5 sabba dhamme, Te me namo, te ca ma\u00ff p\u00e0layantu, Namatthu Buddh\u00e0na\u00ff, namatthu Bodhiy\u00e0, Namo Vimutt\u00e0na\u00ff, namo Vimuttiy\u00e0, Eva\u00ff so paritta\u00ff katv\u00e0 moro carati esan\u00e0. 3. Apetaya\u00ff cakkh\u00e5m\u00e0 ekar\u00e0j\u00e0, Harissa va\u00f5\u00f5 pa\u00f1havippabh\u00e0s, Ta\u00ff ta\u00ff namass\u00e0mi Harissa va\u00f5\u00f5a\u00ff pa\u00f1havippabh\u00e0sa\u00ff, Tayajja gutt\u00e0 viharemu ratti\u00ff. 4. Ye br\u00e0hman\u00e0 vedag\u00e5 sabba dhamme, Te me namo, te ca ma\u00ff p\u00e0layantu, Namatthu Buddh\u00e0na\u00ff, namatthu Bodhiy\u00e0 Namo Vimutt\u00e0na\u00ff, namo Vimuttiy\u00e0, Eva\u00ff so paritta\u00ff katv\u00e0 moro v\u00e0samakappay\u00e3\u2019ti. \u2014\u2014 0 \u2014\u2014 54","PARITTA SUTTAS Va\u00f1taka Paritta Nid\u00e0na\u00ff: P\u00e5renta\u00ff bodhisambh\u00e0re, Nibbatta\u00ff va\u00f1\u00f1aj\u00e0tiya\u00ff, Yassa tejena d\u00e0vaggi, Mah\u00e0satta\u00ff vivajjayi, Therassa S\u00e0riputtassa, Lokan\u00e0thena bh\u00e0sita\u00ff. Kappa\u00f1\u00f1h\u00e0yi\u00ff mah\u00e0teja\u00ff, paritta\u00ff ta\u00ff bha\u00f5\u00e0mahe. 1. Atthi loke s\u00e3lagu\u00f5o sacca\u00ff so ceyyanudday\u00e0. Tena saccena k\u00e0h\u00e0mi saccakiriyamanuttara\u00ff. 2. Avajetv\u00e0 dhammabala\u00ff satitv\u00e0 pubbake jine, Saccabalamavass\u00e0ya saccakiriyamak\u00e0saha\u00ff. 3. Santi pakkh\u00e0 apattan\u00e0, santi p\u00e0d\u00e0 ava\u00a4can\u00e0, M\u00e0t\u00e0pit\u00e0 ca nikkhant\u00e0 j\u00e0taveda pa\u00f1ikkama. 4. Saha sacce kate mayha\u00ff, mah\u00e0pajjalito sikh\u00e3, Vajjesi so\u00ebasa kr\u00e3s\u00e0ni udaka\u00ff patv\u00e0 yath\u00e0 sikh\u00e3, Saccena me samo natthi es\u00e0 me sacca p\u00e0ram\u00e3\u2019ti. 55","HATTARATANA A\u00efg\u00e5lim\u00e0la Paritta Nid\u00e0na\u00ff: Paritta\u00ff ya\u00ff bha\u00f5antassa, Nisinna\u00f1\u00f1h\u00e0na dhovana\u00ff, Udakampi vin\u00e0seti, Sabbameva parissaya\u00ff. Sotthin\u00e0 gabbhamu\u00f1\u00f1h\u00e0na\u00ff, Ya\u00a4ca s\u00e0dheti ta\u00ff kha\u00f5e, Therassa A\u00efgulim\u00e0lassa, Lokan\u00e0thena bh\u00e0sita\u00ff, Kappa\u00f1\u00f1h\u00e0yi\u00ff mah\u00e0teja\u00ff, Paritta\u00ff ta\u00ff bha\u00f5\u00e0ma he. Paritta: Yatoha\u00ff Bhag\u00e3n\u00e3 ariy\u00e0ya j\u00e0tiy\u00e0 j\u00e0to, N\u00e0bhi j\u00e0n\u00e0mi sa\u00a4cicca, p\u00e0na\u00ff j\u00e3vit\u00e0 voropet\u00e0, Tena saccena sotthi te hotu sotthi gabbhassa. \u2014\u2014 0 \u2014\u2014 56","PARITTA SUTTAS Jayama\u00efgala G\u00e0th\u00e0 1. B\u00e0hu\u00ff sahassamabhinimmita s\u00e0yudhanta\u00ff, Girimekhala\u00ff udita ghora sasena m\u00e0ra\u00ff, D\u00e0n\u00e0di dhamma vidhin\u00e0 jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 2. M\u00e0r\u00e0tirekamabhiyyujjhita sabbaratti\u00ff, Ghorampan\u00e0lavakamakkha mathaddhayakkha\u00ff, Khanti sudanta vidhin\u00e0 jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 3. N\u00e0l\u00e0giri\u00ff gajavara\u00ff atimatta bhuta\u00ff D\u00e0vaggi cakkamasan\u00e3va sud\u00e0runanta\u00ff, Mettambusekavidhin\u00e0 jitav\u00e0 Munido, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 4. Ukkhittakhaggamatihattha sud\u00e0runanta\u00ff, Dh\u00e0vanti yojana patha\u00ffgulim\u00e0lavanta\u00ff, Iddhibhisa\u00efkhatamano jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 57","HATTARATANA 5. Katv\u00e0na ka\u00f1\u00f1ha mudara\u00ff iva gabbhiniy\u00e0, Ci\u00a4c\u00e0ya du\u00f1\u00f1havacana\u00ff janak\u00e0ya majjhe, Santena somavidhin\u00e0 jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 6. Sacca\u00ff vih\u00e0ya matisaccaka v\u00e0daketu\u00ff, V\u00e0d\u00e0bhiropitamana\u00ff ati andhabh\u00e5ta\u00ff, Pa\u00a4\u00a4\u00e0pad\u00e3pajalito jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 7. Nandopananda Bhujaga\u00ff vibudha\u00ff mahiddhi\u00ff, Puttena therabhujagena dam\u00e0payanto, Iddh\u00e5padesa vidhin\u00e0 jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 8. Dugg\u00e0hadi\u00f1\u00f1hi bhujagena suda\u00f1\u00f1hahattha\u00ff, Brahma\u00ff visuddhi jutimiddhi Bak\u00e0bhidh\u00e0na\u00ff, \u00a5\u00e0n\u00e0gadena vidhin\u00e0 jitav\u00e0 Munindo, Ta\u00ff tejas\u00e0 bhavatu me jayama\u00efgal\u00e0ni. 58","PARITTA SUTTAS 9. Et\u00e0pi Buddha jayama\u00efgala a\u00f1\u00f1ha g\u00e0th\u00e0, Yo v\u00e0cako dinedine sarate matandi, Hitv\u00e0naneka vividh\u00e0ni cupaddav\u00e0ni, Mokkha\u00ff sukha\u00ff adhigameyya naro sapa\u00a4\u00a4o. \u2014\u20140\u2014\u2014 Mah\u00e0jayama\u00efgala G\u00e0th\u00e0 1. Mah\u00e0k\u00e0runiko N\u00e0tho, Hit\u00e0ya sabbap\u00e0\u00f5ina\u00ff, P\u00e5retv\u00e0 p\u00e0rami sabba\u00ff, Patto sambodhi muttama\u00ff. Etena saccavajjena Hotu me jayama\u00efgala\u00ff. 2. Jayanto bodhiy\u00e0 m\u00e5le Sakky\u00e0na\u00ff nandiva\u00f3\u00f3hano. Eva\u00ff mayha\u00ff jayo hotu Jayassu jaya ma\u00efgala\u00ff. 3. Sakkatv\u00e0 Buddharatana\u00ff Osadha\u00ff uttama\u00ff vara\u00ff, Hita\u00ff devamanuss\u00e0na\u00ff Buddhatejena sotthin\u00e0 Nassantupaddav\u00e0 sabbe Dukkh\u00e0 v\u00e5pasamentu me. 59","HATTARATANA 4. Sakkatv\u00e0 Dhammaratana\u00ff Osadha\u00ff uttama\u00ff vara\u00ff, Pari\u00eb\u00e0hupasamana\u00ff Dhammatejena sotthin\u00e0 Nassantupaddav\u00e0 sabbe Bhay\u00e0 v\u00e5pasamentu me. 5. Sakkatv\u00e0 Sa\u00efgharatana\u00ff Osadha\u00ff uttama\u00ff vara\u00ff, \u00e2huneyya\u00ff p\u00e0huneyya\u00ff Sa\u00efghatejena sotthin\u00e0 Nassantupaddav\u00e0 sabbe Rog\u00e0 v\u00e5pasamentu me. 6. Ya\u00ff ki\u00a4ci ratana\u00ff loke Vijjati vividh\u00e0 puthu Ratana\u00ff Buddhasama\u00ff natthi Tasm\u00e0 sotthi bhavantu me. 7. Ya\u00ff ki\u00a4ci ratana\u00ff loke Vijjati vividh\u00e0 puthu, Ratana\u00ff Dhammasama\u00ff natthi, Tasm\u00e0 sotthi bhavantu me. 8. Ya\u00ff ki\u00a4ci ratana\u00ff loke, Vijjati vividh\u00e0 puthu, Ratana\u00ff Sa\u00efghasama\u00ff natthi, Tasm\u00e0 sotthi bhavantu me. 60","PARITTA SUTTAS 9. Natthi me sara\u00f5a\u00ff a\u00a4\u00a4a\u00ff Buddho me sara\u00f5a\u00ff vara\u00ff, Etena saccavajjena Hotu me jayama\u00efgala\u00ff. 10. Natthi me sara\u00f5a\u00ff a\u00a4\u00a4a\u00ff Dhammo me sara\u00f5a\u00ff vara\u00ff, Etena saccavajjena Hotu me jayama\u00efgala\u00ff. 11. Natthi me sara\u00f5a\u00ff a\u00a4\u00a4a\u00ff Sa\u00efgho me sara\u00f5a\u00ff vara\u00ff, Etena saccavajjena Hotu me jayama\u00efgala\u00ff. 12. Sabb\u00e3tiyo vivajjantu, Sabba rogo vinassatu, M\u00e0 me bhavatvantar\u00e0yo, Sukh\u00e3 d\u00e3gh\u00e0yuko bhava. 13. Bhavatu sabba ma\u00efgala\u00ff, Rakkhantu sabba devat\u00e0, Sabba Buddh\u00e0nubh\u00e0vena, Sad\u00e0 sotth\u00e3 bhavantu me. 14. Bhavatu sabba ma\u00efgala\u00ff, Rakkhantu sabba devat\u00e0, Sabba Dhamm\u00e0nubh\u00e0vena, Sad\u00e0 sotth\u00e3 bhavantu me. 61","HATTARATANA 15. Bhavatu sabba ma\u00efgala\u00ff, Rakkhantu sabba devat\u00e0, Sabba Sa\u00efgh\u00e0nubh\u00e0vena, Sad\u00e0 sotth\u00e3 bhavantu me. 16. Nakkhatta yakkha bh\u00e5t\u00e0na\u00ff, P\u00e0paggaha nivaran\u00e0, Parittass\u00e0nubh\u00e0vena, Hantu me upaddave. \u2014\u20140\u2014\u2014 A\u00f1\u00f1hav\u00e3sati Buddha Vandan\u00e0 1. Vande Ta\u00f5ha\u00efkara\u00ff Buddha\u00ff, Vande Medha\u00ffkara\u00ff Muni\u00ff, Sara\u00f5a\u00efkara\u00ff Muni\u00ff vande, D\u00e3pa\u00efkara\u00ff Jina\u00ff n\u00e0me. 2. Vande Konda\u00a4\u00a4a Satth\u00e0ra\u00ff Vande Ma\u00efgala N\u00e0yaka\u00ff Vande Sumana Sambuddha\u00ff Vande Revata N\u00e0yaka\u00ff. 3. Vande Sobhita Sambuddha\u00ff Anomdassi\u00ff Muni\u00ff name Vande Paduma Sambuddha\u00ff Vande N\u00e0rada N\u00e0yaka\u00ff. 62","PARITTA SUTTAS 4. Padumuttara\u00ff Muni\u00ff vande Vande Sumedha N\u00e0yaka\u00ff Vande Suj\u00e0ta Sambuddha\u00ff Piyadassi\u00ff Muni\u00ff name. 5. Atthadassi\u00ff Muni\u00ff vande Dhammadassi\u00ff Jina\u00ff name Vande Siddhattha Satth\u00e0ra\u00ff Vande Tissa Mah\u00e0muni\u00ff. 6. Vande Phussa Mahav\u00e3ra\u00ff Vande Vipassi N\u00e0yaka\u00ff Sikhi\u00ff Mah\u00e0muni\u00ff vande Vande Vessabhu N\u00e0yaka\u00ff. 7. Kakusandha\u00ff Muni\u00ff vande Vande Kon\u00e0gamana N\u00e0yaka\u00ff Kassapa\u00ff Sugata\u00ff vande Vande Gotama N\u00e0yaka\u00ff. 8. A\u00f1\u00f1hav\u00e3sati ime Buddh\u00e0 Nibb\u00e0namata d\u00e0yak\u00e0 Nam\u00e0mi siras\u00e0 nicca\u00ff Te ma\u00ff rakkhantu sabbad\u00e0. \u2014\u2014 0 \u2014\u2014 63","HATTARATANA Naras\u00e3ha G\u00e0th\u00e0 1. Cakka vara\u00efkita ratta sup\u00e0do, Lakkha\u00f5a ma\u00f5\u00f3ita \u00e0yata pa\u00f5hi, C\u00e0mara chatta vibh\u00e5sita p\u00e0do, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 2. Sakya kum\u00e0ra varo sukhum\u00e0lo, Lakkha\u00f5a vitthata pu\u00f5\u00f5a sar\u00e3ro, Loka hit\u00e0ya gato narav\u00e3ro, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 3. Pu\u00f5\u00f5a sasa\u00efka nibho mukha va\u00f5\u00f5o, Deva nar\u00e0na piyo naran\u00e0go, Matta gajinda vil\u00e0sita g\u00e0m\u00e3, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 4. Khattiya sambhava agga kul\u00e3no, Deva manussa namassita p\u00e0do, S\u00e3la sam\u00e0dhi pati\u00f1\u00f1hita citto, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 5. \u00e2yata tu\u00efga susan\u00f1hita n\u00e0so, Gopamukho abhin\u00e3la sunetto, Indadhanu abhin\u00e3la bhamukho, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 6. Va\u00f1\u00f1a suma\u00f1\u00f1a susa\u00f5\u00f1hita g\u00e3vo, S\u00e3hahanu miga-r\u00e0ja sar\u00e3ro, Ka\u00a4cana succhavi uttama va\u00f5\u00f5o, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 64","PARITTA SUTTAS 7. Suniddha sugambh\u00e3ra ma\u00a4ju sughoso, Hi\u00efgula bandhu suratta suj\u00e3vho, V\u00e3sati v\u00e3sati seta sudanto, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 8. A\u00a4jana va\u00f5\u00f5a sun\u00e3la sukeso, Ka\u00f5cana patta visuddha lal\u00e0\u00f1o, Osadhi pa\u00f5\u00f3ara suddha su-u\u00f5\u00f5o, Esa hi tuyha pit\u00e0 Naras\u00e3ho. 9. Gacchati n\u00e3lapathe viya cando, T\u00e0raga\u00f5\u00e0 parive\u00f1hita r\u00e5po, S\u00e0vaka majjhagato samanindo Esa hi tuyha pit\u00e0 Naras\u00e3ho. \u2014\u20140\u2014\u2014 Jinapa\u00a4jara G\u00e0th\u00e0 1. Jay\u00e0sanagat\u00e0 v\u00e3r\u00e0 Jetv\u00e0 m\u00e0ra\u00ff sav\u00e0hini\u00ff, Catusacc\u00e0matarasa\u00ff Ye pivi\u00ffsu nar\u00e0sabh\u00e0, 2. Ta\u00f5ha\u00efkar\u00e0dayo Buddh\u00e0 A\u00f1\u00f1hav\u00e3sati n\u00e0yak\u00e0, Sabbe pati\u00f1\u00f1hit\u00e0 mayaha\u00ff Matthake te munissar\u00e0. 65","HATTARATANA 3. Sire pati\u00f1\u00f1hit\u00e0 Buddh\u00e0 Dhammo ca mama locane, Sa\u00efgho pati\u00f1\u00f1hito mayha\u00ff Ure sabbagun\u00e0karo, 4. Hadaye Anuruddho ca S\u00e0riputto ca dakkhine, Konda\u00a4\u00a4o pi\u00f1\u00f1hibh\u00e0gasmi\u00ff Moggall\u00e0nosi v\u00e0make. 5. Dakkhi\u00f5e Sava\u00f5e mayha\u00ff \u00e0hu\u00ff \u00e2nanda R\u00e0hul\u00e0, Kassapo ca Mah\u00e0n\u00e0mo Ubhosu\u00ff v\u00e0masotake. 6. Kesante pi\u00f1\u00f1hib\u00e0gasmi\u00ff Suriyo\u2019va pabha\u00efkaro, Nisinno sirisampanno Sobhito munipu\u00efgavo, 7. Kum\u00e0rakassapo n\u00e0ma Mahes\u00e3 citrav\u00e0dako, So mayha\u00ff vadane nicca\u00ff Pati\u00f1\u00f1h\u00e0si gu\u00f5\u00e0karo. 8. Pu\u00f5\u00f5o A\u00efgum\u00e0lo ca Up\u00e0li N\u00e0nda S\u00e3val\u00e3 Ther\u00e0 pa\u00a4ca ime j\u00e0t\u00e0 lal\u00e0\u00f1e tilaka mama, 66","PARITTA SUTTAS 9. Ses\u00e0s\u00e3ti mah\u00e0ther\u00e0 Vijit\u00e0 jinas\u00e0vak\u00e0, Jalant\u00e0 s\u00e3latejena A\u00efgama\u00efge susa\u00f5\u00f1hit\u00e0. 10. Ratana\u00ff purato \u00e0si Dakkhi\u00f5e mettasuttaka\u00ff, Dhajagga\u00ff pacchato \u00e0si V\u00e0me a\u00f5gulim\u00e0laka\u00ff 11. Khandhamoraparitta\u00a4ca \u00e0\u00f1\u00e0n\u00e0\u00f1iyasuttaka\u00ff. \u00e2k\u00e0sacchadana\u00ff \u00e0si Ses\u00e0 p\u00e0k\u00e0rasa\u00a4\u00a4it\u00e0. 12. Jin\u00e0nabalasa\u00ffyutte Dhammap\u00e0k\u00e0rala\u00efkate, Vasato me catukiccena Sad\u00e0 sambuddhapa\u00a4jare. 13. V\u00e0tapitt\u00e0di sa\u00a4j\u00e0t\u00e0 V\u00e0hirajjhattupaddav\u00e0, Ases\u00e0 vilaya\u00ff yantu Anantagu\u00f5atejas\u00e0. 14. Jinapa\u00a4jaramajjha\u00f1\u00f1ha\u00ff Viharanta\u00ff mah\u00e3tale, Sad\u00e0 p\u00e0lentu ma\u00ff sabbe te puris\u00e0sabh\u00e0, 67","HATTARATANA 15. Iccevamaccantakato surakkho, Jin\u00e0nubh\u00e0vena jit\u00e5papaddavo, Buddh\u00e0nubh\u00e0vena hat\u00e0risa\u00efgo, Car\u00e0mi saddhamm\u00e0nubh\u00e0vap\u00e0lito. 16. Iccevamaccantakato surakkho, Jin\u00e0nubh\u00e0vena jit\u00e5papaddavo, Dhamm\u00e0nubh\u00e0vena hat\u00e0risa\u00efgo, Car\u00e0mi saddhamm\u00e0nubh\u00e0vap\u00e0lito. 17. Iccevamaccantakato surakkho, Jin\u00e0nubh\u00e0vena jit\u00e5papaddavo, Sa\u00efgh\u00e0nubh\u00e0vena hat\u00e0risa\u00efgo, Car\u00e0mi saddhamm\u00e0nubh\u00e0vap\u00e0lito. 18. Saddhammap\u00e0k\u00e0ra-parikkhitosmi, A\u00f1\u00f1h\u00e0riy\u00e0 a\u00f1\u00f1hadis\u00e0su honti, Etthantare a\u00f1\u00f1han\u00e0th\u00e0 bhavanti, Uddha\u00ff vit\u00e0na\u00ff\u2019va jin\u00e0 \u00f1hit\u00e0 me. 19. Bhindanto m\u00e0rasena\u00ff Mama sirasi \u00f1hito, bodhim\u00e0r\u00e5yha Satth\u00e0, Moggall\u00e0nosi v\u00e0me vasati Bhujata\u00f1e dakkhi\u00f5e S\u00e0riputto. 20. Dhammo majjhe urasmi\u00ff Viharati bhavato, mokkhato morayoni\u00ff, Sampatto bodhisatto cara\u00f5ayugagato, Bh\u00e0nu lokeka n\u00e0tho. 68","PARITTA SUTTAS 21. Sabb\u00e0vama\u00efgalamupaddava- dunnimitta\u00ff Sabb\u00e3ti-roga-gahadosamasesa-nind\u00e0 Sabbantar\u00e0ya-bhayadussupina\u00ff akanta\u00ff, Buddh\u00e0nubh\u00e0vapavarena pay\u00e0tu n\u00e0sa\u00ff. 22. Sabb\u00e0vama\u00efgalamupaddava- dunnimitta\u00ff Sabb\u00e3ti-roga-gahadosamasesa-nind\u00e0 Sabbantar\u00e0ya-bhayadussupina\u00ff akanta\u00ff, Dhamm\u00e0nubh\u00e0vapavarena pay\u00e0tu n\u00e0sa\u00ff. 23. Sabb\u00e0vama\u00efgalamupaddava- dunnimitta\u00ff Sabb\u00e3ti-roga-gahadosamasesa-nind\u00e0 Sabbantar\u00e0ya-bhayadussupina\u00ff akanta\u00ff, Sa\u00efgh\u00e0nubh\u00e0vapavarena pay\u00e0tu n\u00e0sa\u00ff. \u2014\u2014 0 \u2014\u2014 69","HATTARATANA Mitt\u00e0nisa\u00ffs\u00e0 Sutta Nid\u00e0na\u00ff: P\u00e5rento bodhisambh\u00e0re N\u00e0tho temiyo j\u00e0tiya\u00ff Mitt\u00e0nisa\u00ffsa\u00ff ya\u00ff \u00e0ha Sunanda\u00ff n\u00e0ma s\u00e0rathi\u00ff, Sabbaloka-hitatth\u00e0ya, Paritta\u00ff ta\u00ff bha\u00f5amahe. 1. Pah\u00e5tabhakkho bhavati, Vippavuttho sak\u00e0 ghar\u00e0, Bah\u00e5na\u00ff upaj\u00e3vanti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 2. Ya\u00ff ya\u00ff janapada\u00ff y\u00e0ti, Nigame r\u00e0jadh\u00e0niyo, Sabbattha p\u00e5jito hoti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 3. N\u00e0ssa cor\u00e0 pasahanti, N\u00e0tima\u00a4\u00a4eti khattiyo, Sabbe amitte tarati, Yo mitt\u00e0na\u00ff na d\u00e5bhati 4. Akuddho saghara\u00ff eti Sabh\u00e0ya pa\u00f1inandito, \u00a5\u00e0t\u00e3na\u00ff uttamo hoti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 70","PARITTA SUTTAS 5. Sakkatv\u00e0 sakkato hoti, Garu hoti sag\u00e0ravo, Va\u00f5\u00f5akittibhato hoti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 6. P\u00e5jako labhate p\u00e5ja\u00ff, Vandako pa\u00f1ivandana\u00ff, Yaso kitti\u00a4ca pappoti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 7. Aggi yath\u00e0 pajjalati, Devat\u00e0va virocati, Siriy\u00e0 ajahito hoti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 8. G\u00e0vo tassa paj\u00e0yanti, Khette vuttha\u00ff vit\u00e5hati, Putt\u00e0na\u00ff phalamasn\u00e0ti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 9. Darito pabbat\u00e0to v\u00e0, Rukkhato patito naro, Cuto pati\u00f1\u00f1ha\u00ff labhati, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 10. Vir\u00e5lham\u00e5la-sant\u00e0na\u00ff, Nigrodhamiva m\u00e0luto, Amitt\u00e0 nappasahanti, Yo mitt\u00e0na\u00ff na d\u00e5bhati. 71","HATTARATANA Candim\u00e0 Paritta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 S\u00e0vatthiya\u00ff viharati Jetavane An\u00e0thapi\u00f5\u00f3ikassa \u00e0r\u00e0me. Tena kho pana samayena, Candim\u00e0 devaputto, R\u00e0hun\u00e0 asurindena gahito hoti. Atha kho, Candim\u00e0 devaputto, Bhagavanta\u00ff anussaram\u00e0no t\u00e0ya\u00ff vel\u00e0ya\u00ff ima\u00ff g\u00e0tha\u00ff abh\u00e0si: 1. \u201c Namo te Buddha v\u00e3ratthu, Vippamuttosi sabbadhi; Samb\u00e0dha pa\u00f1ipannosmi, Tassa me sara\u00f5a\u00ff bhav\u00e0\u201dti. Atha kho, Bhagav\u00e0 Candima\u00ff devaputta\u00ff \u00e0rabbha R\u00e0hu\u00ff asurinda\u00ff g\u00e0th\u00e0ya ajjhabh\u00e0si: 2. \u201c Tath\u00e0gata\u00ff Arahanta\u00ff, Candim\u00e0 sara\u00f5a\u00ff gato; R\u00e0hu Canda\u00ff pamu\u00a4cassu, Buddh\u00e0 lok\u00e0nukampak\u00e0\u201dti. Atha kho, R\u00e0hu asur indo Candima\u00ff devaputta\u00ff mu\u00a4citv\u00e0 taram\u00e0nar\u00e5po yena Vepacitti asur indo, tenupasa\u00efkami. Upasa\u00efkamitv\u00e0 sa\u00ffviggo, lomaha\u00f1\u00f1haj\u00e0to ekamanta\u00ff a\u00f1\u00f1h\u00e0si. Ekamanta\u00ff \u00f1hita\u00ff kho 72","PARITTA SUTTAS R\u00e0hu\u00ff asur inda\u00ff Vepacitti asur indo g\u00e0th\u00e0ya ajjhabh\u00e0si: 3. \u201c Ki\u00ff nu santaram\u00e0nova, R\u00e0hu Canda\u00ff pamu\u00a4casi; Sa\u00ffviggar\u00e5po \u00e0gamma, Ki\u00ff nu bh\u00e3tova ti\u00f1\u00f1has\u00e3\u201dti. 4. \u201c Sattadh\u00e0 me phale muddh\u00e0, J\u00e3vanto na sukha\u00ff labhe; Buddhag\u00e0th\u00e0bhig\u00e3tomhi, No ce mu\u00a4ceyya Candiman\u201dti. \u2014\u2014 0 \u2014\u2014 S\u00e5riya Paritta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 S\u00e0vatthiya\u00ff vih\u00e0rati Jetavane An\u00e0thapi\u00f5\u00f3ikassa \u00e0r\u00e0me. Tena kho pana samayena S\u00e5r iyo devaputto R\u00e0hun\u00e0 asurindena gahito hoti. Atha kho, S\u00e5riyo devaputto Bhagavanta\u00ff anussaram\u00e0no t\u00e0ya\u00ff vel\u00e0ya\u00ff ima\u00ff g\u00e0tha\u00ff abh\u00e0si: 1. \u201c Namo te Buddha v\u00e3ratthu, Vippamuttosi sabbadhi; Samb\u00e0dha pa\u00f1ipannosmi, Tassa me sara\u00f5a\u00ff bhav\u00e0\u201dti. 73","HATTARATANA Atha kho, Bhagav\u00e0 S\u00e5riya\u00ff devaputta\u00ff \u00e0rabbha R\u00e0hu\u00ff asurinda\u00ff g\u00e0th\u00e0hi ajjhabh\u00e0si: 2. \u201c Tath\u00e0gata\u00ff Arahanta\u00ff, S\u00e5riyo sara\u00f5a\u00ff gato; R\u00e0hu s\u00e5riya\u00ff pamu\u00a4cassu, Buddh\u00e0 lok\u00e0nukampak\u00e0. 3. \u201c Yo andhak\u00e0re tamasi pabha\u00efkaro, Verocano ma\u00f5\u00f3al\u00e3 uggatejo; M\u00e0 R\u00e0hu gil\u00e3 caramantalikkhe, Paja\u00ff mama\u00ff R\u00e0hu pamu\u00a4ca s\u00e5riyan\u201dti. Atha kho, R\u00e0hu asur indo S\u00e5r iya\u00ff devaputta\u00ff mu\u00a4citv\u00e0 taram\u00e0nar\u00e5po yena Vepacitti asur indo tenupasa\u00efkami. Upasa\u00efkamitv\u00e0 sa\u00ffviggo lomaha\u00f1\u00f1haj\u00e0to ekamanta\u00ff a\u00f1\u00f1h\u00e0si. Ekamanta\u00ff \u00f1hita\u00ff kho R\u00e0hu\u00ff asur inda\u00ff Vepacitti asur indo g\u00e0th\u00e0ya ajjhabh\u00e0si: 4. \u201c Ki\u00ff nu santaram\u00e0nova, R\u00e0hu S\u00e5riya\u00ff pamu\u00a4casi; Sa\u00ffviggar\u00e5po \u00e0gamma, Ki\u00ff nu bh\u00e3tova ti\u00f1\u00f1has\u00e3\u201dti. 74","PARITTA SUTTAS 5. \u201c Sattadh\u00e0 me phale muddh\u00e0, J\u00e3vanto na sukha\u00ff labhe; Buddhag\u00e0th\u00e0bhig\u00e3tomhi, No ce mu\u00a4ceyya S\u00e5riyan\u201dti. \u2014\u2014 0 \u2014\u2014 Mah\u00e0kassapa Thera Bojjha\u00efga Eva\u00ff me suta\u00ff: Eka\u00ff samaya\u00ff, Bhagav\u00e0 R\u00e0jagahe viharati ve\u00ebuvane kalandakaniv\u00e0pe. Tena kho pana samayena, \u00e0yasm\u00e0 Mah\u00e0kassapo Pipphal\u00e3guh\u00e0ya\u00ff viharati, \u00e0b\u00e0dhiko dukkhito b\u00e0\u00ebhagil\u00e0no. Atha kho, Bhagav\u00e0, s\u00e0ya\u00f5hasamaya\u00ff, pa\u00f1isall\u00e0n\u00e0 vu\u00f1\u00f1h\u00e3to, yen\u00e0yasm\u00e0 Mah\u00e0kassapo ten\u2019upasa\u00efkami. Upasa\u00efkamitv\u00e0 pa\u00a4\u00a4atte \u00e0sane nis\u00e3di. Nisajja kho, Bhagav\u00e0 \u00e0yasmanta\u00ff mah\u00e0kassapa\u00ff etadavoca: \u201cKacci te Kassapa khaman\u00e3ya\u00ff? Kacci y\u00e0pan\u00e3ya\u00ff? Kacci dukkh\u00e0 vedan\u00e0 pa\u00f1ikkamanti, no abhikkamanti? Pa\u00f1ikkamos\u00e0na\u00ff pa\u00a4\u00a4\u00e0yati, no abhikkamo\u201dti? \u201cNa me bhante khaman\u00e3ya\u00ff, na y\u00e0pan\u00e3ya\u00ff. B\u00e0\u00ebh\u00e0 me dukkh\u00e0 vedan\u00e0; abhikkamanti, no pa\u00f1ikkamanti; abhikkamos\u00e0na\u00ff pa\u00a4\u00a4\u00e0yati, no pa\u00f1ikkamo\u201dti. 75","HATTARATANA \u201cSattime Kassapa, bojjha\u00efg\u00e0, may\u00e0 sammadakkh\u00e0t\u00e0, bh\u00e0vit\u00e0 bahul\u00e3kat\u00e0, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya, sa\u00ffvattanti. Katame Satta? \u201cSati-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. \u201cDhammavicaya-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. \u201cViriya-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. \u201cP\u00e3ti-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. \u201cPassaddhi-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. 76","PARITTA SUTTAS \u201cSam\u00e0dhi-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. \u201cUpekkh\u00e0-sambojjha\u00efgo kho Kassapa, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Ime kho Kassapa satta bojjha\u00efg\u00e0 may\u00e0 sammadakkh\u00e0t\u00e0 bhavit\u00e0 bahul\u00e3kat\u00e0, abhi\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattanti\u2019. \u201cTaggha, Bhagav\u00e0, bojjha\u00efg\u00e0, Taggha, Sugata, bojjha\u00efg\u00e0\u201dti. Idamavoca Bhagav\u00e0. Attamano, \u00e0yasm\u00e0 Mah\u00e0kassapo Bhagavato bh\u00e0sita\u00ff abhinandi. Vu\u00f1\u00f1hahi c\u00e0yasm\u00e0 Mah\u00e0kassapo tamh\u00e0 \u00e0b\u00e0dh\u00e0. Tath\u00e0 pah\u00e3no c\u00e0yasmato Mah\u00e0kassapassa so \u00e0b\u00e0dho ahos\u00e3ti. \u2014\u2014 0 \u2014\u2014 77","HATTARATANA Mah\u00e0moggall\u00e0na Thera Bojjha\u00efga Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 R\u00e0jagahe viharati Ve\u00ebuvane Kalandakaniv\u00e0pe. Tena kho pana samayena, \u00e0yasm\u00e0 Mah\u00e0moggall\u00e0no Gijjhak\u00e5\u00f1e pabbate viharati, \u00e0b\u00e0dhiko, dukkhito, b\u00e0\u00ebhagil\u00e0no. Atha kho Bhagav\u00e0 S\u00e0ya\u00f5hasamaya\u00ff pa\u00f1isall\u00e0n\u00e0 vu\u00f1\u00f1hito yen\u00e0yasm\u00e0 Mah\u00e0moggall\u00e0no ten\u2019upasa\u00efkami. Upasa\u00efkamitv\u00e0 pa\u00a4\u00a4atte \u00e0sane nis\u00e3di. Nisajja kho, Bhagav\u00e0 \u00e0yasmanta\u00ff Mah\u00e0moggall\u00e0na\u00ff etadavoca: \u201cKacci te, Moggall\u00e0na, Khaman\u00e3ya\u00ff? Kacci y\u00e0pan\u00e3ya\u00ff? Kacci dukkh\u00e0 vedan\u00e0 pa\u00f1ikkamanti, no abhikkamanti? Pa\u00f1ikkamos\u00e0na\u00ff pa\u00a4\u00a4\u00e0yati, no abhikkamo\u201dti? \u201cNa me Bhante, khaman\u00e3ya\u00ff; na y\u00e0pan\u00e3ya\u00ff. B\u00e0\u00ebh\u00e0 me dukkh\u00e0 vedan\u00e0, abhikkamanti, no pa\u00f1ikkamanti; abhikkamos\u00e0na\u00ff pa\u00a4\u00a4\u00e0yati, no pa\u00f1ikkamo\u201dti. 78","PARITTA SUTTAS \u201cSattime Moggall\u00e0na, bojjha\u00efg\u00e0 may\u00e0 sammadakkh\u00e0t\u00e0, bh\u00e0vit\u00e0, bahul\u00e3kat\u00e0, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattanti. Katame satta? Sati sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Dhammavicaya sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Viriya sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. P\u00e3ti sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Passaddhi sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. 79","HATTARATANA Sam\u00e0dhi sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Upekkh\u00e0 sambojjha\u00efgo kho, Moggall\u00e0na, may\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Ime kho, Moggall\u00e0na, satta bojjha\u00efg\u00e0 may\u00e0 sammadakkh\u00e0t\u00e0 bh\u00e0vit\u00e0 bahul\u00e3kat\u00e0, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattant\u00e3\u201dti. \u201cTaggha, Bhagav\u00e0 bojjha\u00efg\u00e0! Taggha, Sugata bojjha\u00efg\u00e0\u201dti. Idamavoca Bhagav\u00e0. Attamano, \u00e0yasm\u00e0 Mah\u00e0moggall\u00e0no Bhagavato bh\u00e0sita\u00ff abhinandi. Vu\u00f1\u00f1h\u00e0hi c\u00e0yasm\u00e0 Mah\u00e0moggall\u00e0no tamh\u00e0 \u00e0b\u00e0dh\u00e0. Tath\u00e0 pah\u00e3no c\u00e0yasmato Mah\u00e0moggall\u00e0nassa so \u00e0b\u00e0dho ahos\u00e3ti. \u2014\u2014 0 \u2014\u2014 80","PARITTA SUTTAS Mah\u00e0cunda Thera Bojjha\u00efga Eva\u00ff me suta\u00ff: Eka\u00ff samaya\u00ff Bhagav\u00e0 R\u00e0jagahe viharati Ve\u00ebuvane Kalandakaniv\u00e0pe. Tena kho pana samayena Bhagav\u00e0 \u00e0b\u00e0dhiko hoti, dukkhito, b\u00e0\u00ebhagil\u00e0no. Atha kho \u00e0yasm\u00e0 Mah\u00e0cundo, s\u00e0ya\u00f5hasamaya\u00ff, pa\u00f1isall\u00e0na vu\u00f1\u00f1hito, yena Bhagav\u00e0 ten\u2019upasa\u00efkami. Upasa\u00efkamitv\u00e0, Bhagavanta\u00ff abhiv\u00e0detv\u00e0, ekamanta\u00ff nis\u00e3di. Ekamanta\u00ff nisinna\u00ff kho, \u00e0yasmanta\u00ff Mah\u00e0cunda\u00ff, Bhagav\u00e0 etadavoca: \u201cPa\u00f1ibhantu ta\u00ff, Cunda, Bojjha\u00efg\u00e0\u201dti. \u201cSattime, Bhante bojjha\u00efg\u00e0 Bhagavat\u00e0 sammadakkh\u00e0t\u00e0 bh\u00e0vit\u00e0 bahul\u00e3kat\u00e0, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattanti. Katame satta? \u201cSati sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Dhammavicaya sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. 81","HATTARATANA Viriya sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. P\u00e3ti sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Passadhi sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Sam\u00e0dhi sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Upekkh\u00e0 sambojjha\u00efgo kho, Bhante, Bhagavat\u00e0 sammadakkh\u00e0to bh\u00e0vito bahul\u00e3kato, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati. Ime kho, Bhante, satta bojjha\u00efg\u00e0 Bhagavat\u00e0 sammadakkh\u00e0t\u00e0 bh\u00e0vit\u00e0 bahul\u00e3kat\u00e0, abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattant\u00e3\u201dti. 82","PARITTA SUTTAS \u201cTaggha, Cunda, bojjha\u00efg\u00e0. Taggha, Cunda, bojjha\u00efg\u00e0\u201dti. Idamavoc\u00e0yasm\u00e0 Mah\u00e0cundo. Samanu\u00a4\u00a4o Satth\u00e0 ahosi. Vu\u00f1\u00f1hahi ca Bhagav\u00e0 tamh\u00e0 \u00e0b\u00e0dh\u00e0. Tath\u00e0 pah\u00e3no ca Bhagavato so \u00e0b\u00e0dho ahos\u00e3ti. \u2014\u2014 0 \u2014\u2014 Girim\u00e0nanda Sutta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 S\u00e0vatthiya\u00ff viharati Jetavane An\u00e0thapi\u00f5\u00f3ikassa \u00e0r\u00e0me. Tena kho pana samayena \u00e0yasm\u00e0 Girim\u00e0nando \u00e0b\u00e0dhiko hoti dukkhito b\u00e0\u00ebhagil\u00e0no. Atha kho \u00e0yasm\u00e0 \u00e2nando yena Bhagav\u00e0 tenupasa\u00efkami. Upasa\u00efkamitv\u00e0 Bhagavanta\u00ff abhiv\u00e0detv\u00e0 ekamanta\u00ff nis\u00e3di. Ekamanta\u00ff nisinno kho \u00e0yasm\u00e0 \u00e2nando Bhagavanta\u00ff etadavoca: \u201c\u00e2yasm\u00e0, bhante, Girim\u00e0nando \u00e0b\u00e0dhiko hoti dukkhito b\u00e0\u00ebhagil\u00e0no. S\u00e0dhu, bhante, Bhagav\u00e0 yen\u00e0yasm\u00e0 Girim\u00e0nando tenupasa\u00efkamatu anukampa\u00ff up\u00e0d\u00e0y\u00e0\u201dti. 83","HATTARATANA \u201cSace kho tva\u00ff, \u00e2nanda, Girim\u00e0nandassa bhikkhuno dasa sa\u00a4\u00a4\u00e0 bh\u00e0seyy\u00e0si, \u00f1h\u00e0na\u00ff kho paneta\u00ff vijjati ya\u00ff Girim\u00e0nandassa bhikkhuno dasa sa\u00a4\u00a4\u00e0 sutv\u00e0 so \u00e0b\u00e0dho \u00f1h\u00e0naso pa\u00f1ippassambheyya. \u201cKatam\u00e0 dasa? \u201cAnicca sa\u00a4\u00a4\u00e0, anatta sa\u00a4\u00a4\u00e0, asubha sa\u00a4\u00a4\u00e0, \u00e0d\u00e3nava sa\u00a4\u00a4\u00e0, pah\u00e0na sa\u00a4\u00a4\u00e0, vir\u00e0ga sa\u00a4\u00a4\u00e0, nirodha sa\u00a4\u00a4\u00e0, sabbaloke anabhirata sa\u00a4\u00a4\u00e0, sabbasa\u00efkh\u00e0resu anicch\u00e0 sa\u00a4\u00a4\u00e0, \u00e0n\u00e0p\u00e0nassati.\u201d \u201cKatam\u00e0 c\u00e0nanda, anicca sa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 iti pa\u00f1isa\u00a4cikkhati: \u2018R\u00e5pa\u00ff anicca\u00ff, vedan\u00e0 anicc\u00e0, sa\u00a4\u00a4\u00e0 anicc\u00e0, sa\u00efkh\u00e0r\u00e0 anicc\u00e0, vi\u00a4\u00a4\u00e0\u00f5a\u00ff aniccan\u2019ti. Iti imesu pa\u00a4casu up\u00e0d\u00e0nakkhandhesu anicc\u00e0nupass\u00e3 viharati. Aya\u00ff vuccat\u00e0nanda, anicca sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, anatta sa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 iti 84","PARITTA SUTTAS pa\u00f1isa\u00a4cikkhati: \u2018Cakkhu anatt\u00e0, r\u00e5p\u00e0 anatt\u00e0, sota\u00ff anatt\u00e0, sadd\u00e0 anatt\u00e0, gh\u00e0na\u00ff anatt\u00e0, gandh\u00e0 anatt\u00e0, jivh\u00e0 anatt\u00e0, ras\u00e0 anatt\u00e0, k\u00e0y\u00e0 anatt\u00e0, pho\u00f1\u00f1habb\u00e0 anatt\u00e0, mano anatt\u00e0, dhamm\u00e0 anatt\u00e0\u2019ti. Iti imesu chasu ajjhattikab\u00e0hiresu \u00e0yatanesu anatt\u00e0nupass\u00e3 viharati. Aya\u00ff vuccat\u00e0nanda, anatta sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, asubha sa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu imameva k\u00e0ya\u00ff uddha\u00ff p\u00e0datal\u00e0 adho kesamatthak\u00e0 tacapariyanta\u00ff p\u00e5ra\u00ff n\u00e0n\u00e0ppak\u00e0rassa asucino paccavekkhati: \u2018Atthi imasmi\u00ff k\u00e0ye kes\u00e0, lom\u00e0, nakh\u00e0, dant\u00e0, taco, ma\u00ffsa\u00ff, nah\u00e0ru, a\u00f1\u00f1hi, a\u00f1\u00f1himi\u00a4ja\u00ff, vakka\u00ff, hadaya\u00ff, yakana\u00ff, kilomaka\u00ff, pihaka\u00ff, papph\u00e0sa\u00ff, anta\u00ff, antagu\u00f5a\u00ff, udariya\u00ff, kar\u00e3sa\u00ff, pitta\u00ff, semha\u00ff, pubbo, lohita\u00ff, sedo, medo, assu, vas\u00e0, khe\u00ebo, si\u00efgh\u00e0\u00f5ik\u00e0, lasik\u00e0, muttan\u2019ti. Iti imasmi\u00ff k\u00e0ye asubh\u00e0nupass\u00e3 viharati. Aya\u00ff vuccat\u00e0nanda, asubha sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, \u00e0d\u00e3nava sa\u00a4\u00a4\u00e0?\u201d 85","HATTARATANA \u201cIdh\u00e0nanda, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 iti pa\u00f1isa\u00a4cikkhati: \u2018Bahudukkho kho aya\u00ff k\u00e0yo bahu-\u00e0d\u00e3navo: Iti imasmi\u00ff k\u00e0ye vividh\u00e0 \u00e0b\u00e0dh\u00e0 uppajjanti, seyyathida\u00ff, cakkhurogo, sotarogo, gh\u00e0narogo, jivh\u00e0rogo, k\u00e0yarogo, s\u00e3sarogo, ka\u00f5\u00f5arogo, mukharogo, dantarogo, o\u00f1\u00f1harogo, k\u00e0so, s\u00e0so, pin\u00e0so, \u00f3\u00e0ho, jaro, kucchirogo, mucch\u00e0, pakkhandik\u00e0, s\u00e5l\u00e0, vis\u00e5cik\u00e0, ku\u00f1\u00f1ha\u00ff, ga\u00f5\u00f3o, kil\u00e0so, soso, apam\u00e0ro, daddu, ka\u00f5\u00f3u, kacchu, nakhas\u00e0, vitacchik\u00e0, lohita\u00ff, pitta\u00ff, madhumeho, a\u00ffs\u00e0, pi\u00ebak\u00e0, bhagandal\u00e0, pittasamu\u00f1\u00f1h\u00e0n\u00e0 \u00e0b\u00e0dh\u00e0, semhasamu\u00f1\u00f1h\u00e0n\u00e0 \u00e0b\u00e0dh\u00e0, v\u00e0tasamu\u00f1\u00f1h\u00e0n\u00e0 \u00e0b\u00e0dh\u00e0, sannip\u00e0tik\u00e0 \u00e0b\u00e0dh\u00e0, utupari\u00f5\u00e0maj\u00e0 \u00e0b\u00e0dh\u00e0, visamaparih\u00e0raj\u00e0 \u00e0b\u00e0dh\u00e0, opakkamik\u00e0 \u00e0b\u00e0dh\u00e0, kammavip\u00e0kaj\u00e0 \u00e0b\u00e0dh\u00e0, s\u00e3ta\u00ff, u\u00f5ha\u00ff, jighacch\u00e0, pip\u00e0s\u00e0, ucc\u00e0ro, pass\u00e0vo\u2019ti. Iti imasmi\u00ff k\u00e0ye \u00e0d\u00e3nav\u00e0nupass\u00e3 viharati. Aya\u00ff vuccat\u00e0nanda, \u00e0d\u00e3nava sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, pah\u00e0na sa\u00a4\u00a4\u00e0?\u201d 86","PARITTA SUTTAS \u201cIdh\u00e0nanda, bhikkhu uppanna\u00ff k\u00e0mavitakka\u00ff n\u00e0dhiv\u00e0seti, pajahati, vinodeti, byant\u00e3karoti, anabh\u00e0va\u00ff gameti. Uppanna\u00ff by\u00e0p\u00e0davitakka\u00ff n\u00e0dhiv\u00e0seti, pajahati, vinodeti, byant\u00e3karoti, anabh\u00e0va\u00ff gameti. Uppanna\u00ff vihi\u00ffs\u00e0vitakka\u00ff n\u00e0dhiv\u00e0seti, pajahati, vinodeti, byant\u00e3karoti, anabh\u00e0va\u00ff gameti. Uppannuppanne p\u00e0pake akusale dhamme n\u00e0dhiv\u00e0seti, pajahati, vinodeti, byant\u00e3karoti, anabh\u00e0va\u00ff gameti. Aya\u00ff vuccat\u00e0nanda, pah\u00e0na sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, vir\u00e0ga sa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 iti pa\u00f1isa\u00a4cikkhati: \u2018Eta\u00ff santa\u00ff, eta\u00ff pa\u00f5\u00e3ta\u00ff, yadida\u00ff sabbasa\u00efkh\u00e0rasamatho, sabb\u00e5padhippa\u00f1inissaggo, ta\u00f5h\u00e0kkhayo, vir\u00e0go, Nibb\u00e0nan\u2019ti. Aya\u00ff vuccat\u00e0nanda, vir\u00e0ga sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, nirodha sa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 iti pa\u00f1isa\u00a4cikkhati\u2013 \u2018Eta\u00ff santa\u00ff, eta\u00ff 87","HATTARATANA pa\u00f5\u00e3ta\u00ff, yadida\u00ff sabbasa\u00efkh\u00e0rasamatho, sabb\u00e5padhippa\u00f1inissaggo, ta\u00f5h\u00e0kkhayo, nirodho, Nibb\u00e0nan\u2019ti. Aya\u00ff vuccat\u00e0nanda, nirodha sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, sabbaloke anabhiratasa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu ye loke up\u00e0d\u00e0n\u00e0 cetaso adhi\u00f1\u00f1h\u00e0n\u00e0-bhinives\u00e0nusay\u00e0, te pajahanto viharati anup\u00e0diyanto. Aya\u00ff vuccat\u00e0nanda, sabbaloke anabhiratasa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, sabbasa\u00efkh\u00e0resu anicch\u00e0 sa\u00a4\u00a4\u00e0?\u201d \u201cIdh\u00e0nanda, bhikkhu sabbasa\u00efkh\u00e0resu a\u00f1\u00f1\u00e3yati, har\u00e0yati, jigucchati. Aya\u00ff vuccat\u00e0nanda, sabbasa\u00efkh\u00e0resu anicch\u00e0 sa\u00a4\u00a4\u00e0.\u201d \u201cKatam\u00e0 c\u00e0nanda, \u00e0n\u00e0p\u00e0nassati? \u201cIdh\u00e0nanda, bhikkhu ara\u00a4\u00a4agato v\u00e0 rukkham\u00e5lagato v\u00e0 su\u00a4\u00a4\u00e0g\u00e0ragato v\u00e0 nis\u00e3dati palla\u00efka\u00ff \u00e0bhujitv\u00e0 uju\u00ff k\u00e0ya\u00ff pa\u00f5idh\u00e0ya parimukha\u00ff sati\u00ff upa\u00f1\u00f1hapetv\u00e0. So satova assasati satova passasati. 88","PARITTA SUTTAS D\u00e3gha\u00ff v\u00e0 assasanto \u2018d\u00e3gha\u00ff assas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. D\u00e3gha\u00ff v\u00e0 passasanto \u2018d\u00e3gha\u00ff passas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Rassa\u00ff v\u00e0 assasanto \u2018rassa\u00ff assas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Rassa\u00ff v\u00e0 passasanto \u2018rassa\u00ff passas\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. \u2018Sabbak\u00e0yapa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Sabbak\u00e0yapa\u00f1isa\u00ffved\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Passambhaya\u00ff k\u00e0yasa\u00efkh\u00e0ra\u00ff assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Passambhaya\u00ff k\u00e0yasa\u00efkh\u00e0ra\u00ff passasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018P\u00e3tipa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018P\u00e3tipa\u00f1isa\u00ffved\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Sukhapa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Sukhapa\u00f1isa\u00ffved\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Cittasa\u00efkh\u00e0rapa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Cittasa\u00efkh\u00e0ra-pa\u00f1isa\u00ffved\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Passambhaya\u00ff cittasa\u00efkh\u00e0ra\u00ff assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Passambhaya\u00ff cittasa\u00efkh\u00e0ra\u00ff passasiss\u00e0m\u00e3\u2019ti sikkhati. 89","HATTARATANA \u2018Cittapa\u00f1isa\u00ffved\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati. \u2018Cittapa\u00f1isa\u00ffved\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati. Abhippamodaya\u00ff citta\u00ff assasiss\u00e0m\u00e3ti sikkhati. Abhippamodaya\u00ff citta\u00ff passasiss\u00e0m\u00e3ti sikkhati. Sam\u00e0daha\u00ff citta\u00ff assasiss\u00e0m\u00e3ti sikkhati. Sam\u00e0daha\u00ff citta\u00ff passasiss\u00e0m\u00e3ti sikkhati. Vimocaya\u00ff citta\u00ff assasiss\u00e0m\u00e3ti sikkhati. Vimocaya\u00ff citta\u00ff passasiss\u00e0m\u00e3ti sikkhati. Anicc\u00e0nupass\u00e3 assasiss\u00e0m\u00e3ti sikkhati. Anicc\u00e0nupassi passasiss\u00e0m\u00e3ti sikkhati. Vir\u00e0g\u00e0nupassi assasiss\u00e0m\u00e3ti sikkhati. Vir\u00e0g\u00e0nupassi passasiss\u00e0m\u00e3ti sikkhati. Nirodh\u00e0nupass\u00e3 assasiss\u00e0m\u00e3ti sikkhati. Nirodh\u00e0nupassi passasiss\u00e0m\u00e3ti sikkhati. Pa\u00f1inissagg\u00e0nupass\u00e3 assasiss\u00e0m\u00e3\u2019ti sikkhati. Pa\u00f1inissagg\u00e0nupass\u00e3 passasiss\u00e0m\u00e3\u2019ti sikkhati. Aya\u00ff vuccat\u00e0nanda, \u00e0n\u00e0p\u00e0nassati.\u201d \u201cSace kho tva\u00ff, \u00e2nanda, Girim\u00e0nandassa bhikkhuno im\u00e0 dasa sa\u00a4\u00a4\u00e0 bh\u00e0seyy\u00e0si, \u00f1h\u00e0na\u00ff kho paneta\u00ff vijjati ya\u00ff 90","PARITTA SUTTAS Girim\u00e0nandassa bhikkhuno im\u00e0 dasa sa\u00a4\u00a4\u00e0 sutv\u00e0 so \u00e0b\u00e0dho \u00f1h\u00e0naso pa\u00f1ippassambheyy\u00e0\u201dti. Atha kho \u00e0yasm\u00e0 \u00e2nando Bhagavato santike im\u00e0 dasa sa\u00a4\u00a4\u00e0 uggahetv\u00e0 yen\u00e0yasm\u00e0 Girim\u00e0nando tenupasa\u00efkami. Upasa\u00efkamitv\u00e0 \u00e0yasmato Girim\u00e0nandassa im\u00e0 dasa sa\u00a4\u00a4\u00e0 abh\u00e0si. Atha kho \u00e0yasmato Girim\u00e0nandassa dasa sa\u00a4\u00a4\u00e0 sutv\u00e0 so \u00e0b\u00e0dho \u00f1h\u00e0naso pa\u00f1ippassambhi. Vu\u00f1\u00f1hahi c\u00e0yasm\u00e0 Gir im\u00e0nando tamh\u00e0 \u00e0b\u00e0dh\u00e0. Tath\u00e0 pah\u00e3no ca pan\u00e0yasmato Girim\u00e0nandassa so \u00e0b\u00e0dho ahos\u00e3\u201dti. \u2014\u2014 0 \u2014\u2014 Isigili Sutta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 R\u00e0jagahe viharati Isigilismi\u00ff pabbate. Tatra kho Bhagav\u00e0, bhikkh\u00e5 \u00e0mantesi: \u201cBhikkhavo\u201dti. \u201cBhadante\u201dti te bhikkh\u00e5 Bhagavato paccassosu\u00ff. Bhagav\u00e0 etadavoca: \u201cPassatha no tumhe, bhikkhave, eta\u00ff vebh\u00e0ra\u00ff pabbatan\u201dti? \u201cEva\u00ff, bhante\u201d. 91","HATTARATANA \u201cEtassapi kho, bhikkhave, vebh\u00e0rassa pabbatassa a\u00a4\u00a4\u00e0va sama\u00a4\u00a4\u00e0 ahosi a\u00a4\u00a4\u00e0 pa\u00a4\u00a4atti\u201d. \u201cPassatha no tumhe, bhikkhave, eta\u00ff pa\u00f5\u00f3ava\u00ff pabbatan\u201dti? \u201cEva\u00ff, bhante\u201d. \u201cEtassapi kho, bhikkhave, pa\u00f5\u00f3avassa pabbatassa a\u00a4\u00a4\u00e0va sama\u00a4\u00a4\u00e0 ahosi a\u00a4\u00a4\u00e0 pa\u00a4\u00a4atti\u201d. \u201cPassatha no tumhe, bhikkhave, eta\u00ff vepulla\u00ff pabbatan\u201dti? \u201cEva\u00ff, bhante\u201d. \u201cEtassapi kho, bhikkhave, vepullassa pabbatassa a\u00a4\u00a4\u00e0va sama\u00a4\u00a4\u00e0 ahosi a\u00a4\u00a4\u00e0 pa\u00a4\u00a4atti\u201d. \u201cPassatha no tumhe, bhikkhave, eta\u00ff Gijjhak\u00e5\u00f1a\u00ff pabbatan\u201dti? \u201cEva\u00ff, bhante\u201d. \u201cEtassapi kho, bhikkhave, Gijjhak\u00e5\u00f1assa pabbatassa a\u00a4\u00a4\u00e0va sama\u00a4\u00a4\u00e0 ahosi a\u00a4\u00a4\u00e0 pa\u00a4\u00a4atti\u201d. \u201cPassatha no tumhe, bhikkhave, ima\u00ff Isigili\u00ff pabbatan\u201dti? \u201cEva\u00ff, bhante\u201d. \u201cImassa kho pana, bhikkhave, Isigilissa pabbatassa es\u00e0va sama\u00a4\u00a4\u00e0 ahosi es\u00e0 pa\u00a4\u00a4atti\u201d. 92","PARITTA SUTTAS \u201cBh\u00e5tapubba\u00ff, bhikkhave, pa\u00a4ca Paccekabuddhasat\u00e0ni imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0sino ahesu\u00ff. Te ima\u00ff pabbata\u00ff pavisant\u00e0 dissanti, pavi\u00f1\u00f1h\u00e0 na dissanti. Tamena\u00ff manuss\u00e0 disv\u00e0 evam\u00e0ha\u00ffsu \u2013 \u2018Aya\u00ff pabbato ime is\u00e3 gilat\u00e3\u2019ti. \u2018Isigili Isigili\u2019 tveva sama\u00a4\u00a4\u00e0 udap\u00e0di. \u00e2cikkhiss\u00e0mi bhikkhave, Paccekabuddh\u00e0na\u00ff n\u00e0m\u00e0ni; kittayiss\u00e0mi, bhikkhave, Paccekabuddh\u00e0na\u00ff n\u00e0m\u00e0ni; desess\u00e0mi, bhikkhave, Paccekabuddh\u00e0na\u00ff n\u00e0m\u00e0ni. Ta\u00ff su\u00f5\u00e0tha, s\u00e0dhuka\u00ff manasi karotha; bh\u00e0siss\u00e0m\u00e3\u201dti. \u201cEva\u00ff, bhante\u201dti kho, te bhikkh\u00e5 Bhagavato paccassosu\u00ff. Bhagav\u00e0 etadavoca: \u201cAri\u00f1\u00f1ho n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Upari\u00f1\u00f1ho n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Tagarasikh\u00e3 n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; 93","HATTARATANA Yasass\u00e3 n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Sudassano n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Piyadass\u00e3 n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Gandh\u00e0ro n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Pi\u00f5\u00f3olo n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Up\u00e0sabho n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; N\u00e3to n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Tatho n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi, 94","PARITTA SUTTAS Sutav\u00e0 n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi; Bh\u00e0vitatto n\u00e0ma, bhikkhave, Paccekasambuddho imasmi\u00ff Isigilismi\u00ff pabbate ciraniv\u00e0s\u00e3 ahosi. 1. \u201c Ye sattas\u00e0r\u00e0 an\u00e3gh\u00e0 nir\u00e0s\u00e0, Paccekamevajjhagama\u00ffsu bodhi\u00ff. Tesa\u00ff visall\u00e0na naruttam\u00e0na\u00ff, N\u00e0m\u00e0ni me kittayato su\u00f5\u00e0tha. 2. \u201c Ari\u00f1\u00f1ho Upari\u00f1\u00f1ho Tagarasikh\u00e3 Yasass\u00e3, Sudassano Piyadass\u00e3 ca susambuddho. Gandh\u00e0ro Pi\u00f5\u00f3olo Up\u00e0sabho ca, N\u00e3to Tatho Sutav\u00e0 Bh\u00e0vitatto. 3. \u201c Sumbho Subho Matulo A\u00f1\u00f1hamo ca, Athassumegho An\u00e3gho Sud\u00e0\u00f1ho. Paccekabuddh\u00e0 bhavanettikh\u00e3\u00f5\u00e0, Hi\u00efg\u00e5 ca Hi\u00efgo ca mah\u00e0nubh\u00e0v\u00e0. 4. \u201c Dve J\u00e0lino munino A\u00f1\u00f1hako ca, Atha Kosallo Buddho atho Sub\u00e0hu; Upanemiso Nemiso Santacitto, Sacco Tatho Virajo Pa\u00f5\u00f3ito ca. 95","HATTARATANA 5. \u201c K\u00e0\u00eb\u00e5pak\u00e0\u00eb\u00e0 Vijito Jito ca, A\u00efgo ca Pa\u00efgo ca Guttijito ca; Passi jahi upadhidukkham\u00e5la\u00ff, Apar\u00e0jito m\u00e0rabala\u00ff ajesi. 6. \u201c Satth\u00e0 pavatt\u00e0 Sarabha\u00efgo lomaha\u00ffso, Ucca\u00efgam\u00e0yo Asito an\u00e0savo; Manomayo M\u00e0nacchido ca Bandhum\u00e0, Tad\u00e0dhimutto Vimalo ca Ketum\u00e0. 7. \u201c Ketumbhar\u00e0go ca M\u00e0ta\u00efgo Ariyo, Athaccuto Accutag\u00e0maby\u00e0mako; Suma\u00efgalo Dabbilo Supati\u00f1\u00f1hito, Asayho Khem\u00e0bhirato ca Sorato. 8. \u201c Durannayo sa\u00efgho athopi Ujjayo, Aparo muni Sayho Anomanikkamo; \u00e2nando Nando Upanando dv\u00e0dasa, Bh\u00e0radv\u00e0jo antimadehadh\u00e0r\u00e3. 9. \u201c Bodhi Mah\u00e0n\u00e0mo athopi Uttaro, Kes\u00e3 Sikh\u00e3 Sundaro Dv\u00e0rabh\u00e0jo; Tiss\u00e5patiss\u00e0 bhavabandhanacchid\u00e0, Upasikhi Ta\u00f5hacchido ca Sikhari. 10. \u201c Buddho ahu Ma\u00efgalo v\u00e3tar\u00e0go, Usabhacchid\u00e0 j\u00e0lini\u00ff dukkham\u00e5la\u00ff; Santa\u00ff pada\u00ff ajjhagamopan\u00e3to, Uposatho Sundaro Saccan\u00e0mo. 96","PARITTA SUTTAS 11. \u201c Jeto Jayanto padumo Uppalo ca, Padumuttaro Rakkhito Pabbato ca; M\u00e0natthaddho Sobhito v\u00e3tar\u00e0go, Ka\u00f5ho ca buddho suvimuttacitto. 12. \u201c Ete ca a\u00a4\u00a4e ca mah\u00e0nubh\u00e0v\u00e0, Paccekabuddh\u00e0 bhavanettikh\u00e3\u00f5\u00e0; Te sabbasa\u00efg\u00e0tigate mahes\u00e3, Parinibbute vandatha appameyye\u201dti. \u2014\u2014 0 \u2014\u2014 Tiroku\u00f3\u00f3a Sutta 1. Tiroku\u00f3\u00f3esu ti\u00f1\u00f1hanti, Sandhi-sa\u00efgh\u00e0\u00f1akesu ca; Dv\u00e0rab\u00e0h\u00e0su ti\u00f1\u00f1hanti, \u00e0gantv\u00e0na saka\u00ff ghara\u00ff. 2. Pah\u00e5te annap\u00e0namhi, Khajjabhojje upa\u00f1\u00f1hite; Na tesa\u00ff koci sarati, Satt\u00e0na\u00ff kammapaccay\u00e0. 3. Eva\u00ff dadanti \u00a4\u00e0t\u00e3na\u00ff, Ye honti anukampak\u00e0; Suci\u00ff pa\u00f5\u00e3ta\u00ff k\u00e0lena, Kappiya\u00ff p\u00e0nabhojana\u00ff. Ida\u00ff vo \u00a4\u00e0t\u00e3na\u00ff hotu, Sukhit\u00e0 hontu \u00a4\u00e0tayo. 97","HATTARATANA 4. Te ca tattha sam\u00e0gantv\u00e0, \u00a5\u00e0tipet\u00e0 sam\u00e0gat\u00e0; Pah\u00e5te annap\u00e0namhi, Sakkacca\u00ff anumodare. 5. Cira\u00ff j\u00e3vantu no \u00a4\u00e0t\u00e3, Yesa\u00ff hetu labh\u00e0mase; Amh\u00e0ka\u00a4ca kat\u00e0 p\u00e5j\u00e0, D\u00e0yak\u00e0 ca anipphal\u00e0. 6. Na hi tattha kasi atthi, Gorakkhettha na vijjati; Va\u00f5ijj\u00e0 t\u00e0dis\u00e3 natthi, Hira\u00a4\u00a4ena kay\u00e0kkaya\u00ff. Ito dinnena y\u00e0penti, Pet\u00e0 k\u00e0la\u00efkat\u00e0 tahi\u00ff. 7. Unname udaka\u00ff vu\u00f1\u00f1ha\u00ff, Yath\u00e0 ninna\u00ff pavattati; Evameva ito dinna\u00ff, Pet\u00e0na\u00ff upakappati. 8. Yath\u00e0 v\u00e0rivah\u00e0 p\u00e5r\u00e0, Parip\u00e5renti s\u00e0gara\u00ff; Evameva ito dinna\u00ff, Pet\u00e0na\u00ff upakappati. 98","PARITTA SUTTAS 9. Ad\u00e0si me ak\u00e0si me, \u00a5\u00e0timitt\u00e0 sakh\u00e0 ca me. Pet\u00e0na\u00ff dakkhi\u00f5a\u00ff dajj\u00e0, Pubbe katamanussara\u00ff. 10. Na hi ru\u00f5\u00f5a\u00ff v\u00e0 soko v\u00e0, Y\u00e0 ca\u00a4\u00a4\u00e0 paridevan\u00e0; Na ta\u00ff pet\u00e0namatth\u00e0ya, Eva\u00ff ti\u00f1\u00f1hanti \u00a4\u00e0tayo. 11. Aya\u00a4ca kho dakkhi\u00f5\u00e0 dinn\u00e0, Sa\u00efghamhi suppati\u00f1\u00f1hit\u00e0; D\u00e3gharatta\u00ff hit\u00e0yassa, \u00f2h\u00e0naso upakappati. 12. So \u00a4\u00e0tidhammo ca aya\u00ff nidassito, Pet\u00e0na\u00ff p\u00e5j\u00e0 ca kat\u00e0 u\u00eb\u00e0r\u00e0. Bala\u00a4ca bhikkh\u00e5namanuppadinna\u00ff, Tumhehi pu\u00a4\u00a4a\u00ff pasuta\u00ff anappakanti. \u2014\u2014 0 \u2014\u2014 Dhammacakka Pavattana Sutta Eva\u00ff me suta\u00ff. Eka\u00ff samaya\u00ff Bhagav\u00e0 B\u00e0r\u00e0\u00f5asiya\u00ff viharati Isipatane Migad\u00e0ye. Tatra kho Bhagav\u00e0 pa\u00a4cavaggiye bhikkh\u00e5 \u00e0mantesi: 99","HATTARATANA \u201cDveme, bhikkhave, ant\u00e0 pabbajitena na sevitabb\u00e0. Katame dve? Yo c\u00e0ya\u00ff k\u00e0mesu k\u00e0masukhallik\u00e0nuyogo- h\u00e3no, gammo, pothujjaniko, anariyo, anatthasa\u00ffhito. Yo c\u00e0ya\u00ff attakilamath\u00e0nuyogo-dukkho, anariyo, anatthasa\u00ffhito. Ete kho, bhikkhave, ubho ante anupagamma majjhim\u00e0 pa\u00f1ipad\u00e0 Tath\u00e0gatena abhisambuddh\u00e0 cakkhukara\u00f5\u00e3 \u00a4\u00e0\u00f5akara\u00f5\u00e3 upasam\u00e0ya abhi\u00a4\u00a4\u00e0ya sambodh\u00e0ya nibb\u00e0n\u00e0ya sa\u00ffvattati\u201d. \u201cKatam\u00e0 ca s\u00e0, bhikkhave, majjhim\u00e0 pa\u00f1ipad\u00e0 Tath\u00e0gatena abhisambuddh\u00e0- cakkhukara\u00f5\u00e3, \u00a4\u00e0\u00f5akara\u00f5\u00e3, upasam\u00e0ya, abhi\u00a4\u00a4\u00e0ya, sambodh\u00e0ya, nibb\u00e0n\u00e0ya sa\u00ffvattati? Ayameva ariyo a\u00f1\u00f1ha\u00efgiko maggo, seyyathida\u00ff: Samm\u00e0di\u00f1\u00f1hi, samm\u00e0 sa\u00efkappo, samm\u00e0 v\u00e0c\u00e0, samm\u00e0 kammanto, samm\u00e0 \u00e0j\u00e3vo, samm\u00e0 v\u00e0y\u00e0mo, samm\u00e0 sati, samm\u00e0 sam\u00e0dhi. Aya\u00ff kho s\u00e0, bhikkhave, majjhim\u00e0 pa\u00f1ipad\u00e0 Tath\u00e0gatena abhisambuddh\u00e0- 100"]


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook