Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Hattharatana PDF (3)_clone

Hattharatana PDF (3)_clone

Published by Ven. Sivali Bhikkhu. Bhanteji., 2023-06-16 08:45:57

Description: Hattharatana PDF (3)

Search

Read the Text Version

["PARITTA SUTTAS Maggasacca Niddeso \u201cKatama\u00a4ca, Bhikkhave, dukkhanirodha- g\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff? Ayameva ariyo a\u00f1\u00f1ha\u00efgiko maggo seyyathida\u00ff\u2013 samm\u00e0di\u00f1\u00f1hi, samm\u00e0- sa\u00efkappo, samm\u00e0v\u00e0c\u00e0, samm\u00e0kammanto, samm\u00e0 \u00e0j\u00e3vo, samm\u00e0v\u00e0y\u00e0mo, samm\u00e0sati, samm\u00e0sam\u00e0dhi. \u201cKatam\u00e0 ca, bhikkhave, samm\u00e0di\u00f1\u00f1hi? Ya\u00ff kho, bhikkhave, dukkhe \u00a4\u00e0\u00f5a\u00ff, dukkha- samudaye \u00a4\u00e0\u00f5a\u00ff, dukkhanirodhe \u00a4\u00e0\u00f5a\u00ff, dukkhanirodhag\u00e0miniy\u00e0 pa\u00f1ipad\u00e0ya \u00a4\u00e0\u00f5a\u00ff. Aya\u00ff vuccati, Bhikkhave, samm\u00e0di\u00f1\u00f1hi. \u201cKatamo ca, Bhikkhave, samm\u00e0sa\u00efkappo? Nekkhammasa\u00efkappo, aby\u00e0p\u00e0dasa\u00efkappo, avihi\u00ffs\u00e0sa\u00efkappo. Aya\u00ff vuccati Bhikkhave, samm\u00e0sa\u00efkappo. \u201cKatam\u00e0 ca, Bhikkhave, samm\u00e0v\u00e0c\u00e0? Mus\u00e0v\u00e0d\u00e0 verama\u00f5\u00e3, pisu\u00f5\u00e0ya v\u00e0c\u00e0ya verama\u00f5\u00e3, pharus\u00e0ya v\u00e0c\u00e0ya verama\u00f5\u00e3, samphappal\u00e0p\u00e0 verama\u00f5\u00e3. Aya\u00ff vuccati, Bhikkhave, samm\u00e0v\u00e0c\u00e0. \u201cKatamo ca, Bhikkhave, samm\u00e0kammanto? P\u00e0\u00f5\u00e0tip\u00e0t\u00e0 verama\u00f5\u00e3, 251","HATTARATANA adinn\u00e0d\u00e0n\u00e0 verama\u00f5\u00e3, k\u00e0mesumicch\u00e0c\u00e0r\u00e0 verama\u00f5\u00e3. Aya\u00ff vuccati, Bhikkhave, samm\u00e0kammanto. \u201cKatamo ca, Bhikkhave, samm\u00e0 \u00e0j\u00e3vo? Idha, Bhikkhave, ariyas\u00e0vako micch\u00e0 \u00e0j\u00e3va\u00ff pah\u00e0ya samm\u00e0 \u00e0j\u00e3vena j\u00e3vita\u00ff kappeti. Aya\u00ff vuccati, Bhikkhave, samm\u00e0 \u00e0j\u00e3vo. \u201cKatamo ca, Bhikkhave, samm\u00e0v\u00e0y\u00e0mo? Idha, Bhikkhave, bhikkhu anuppann\u00e0na\u00ff p\u00e0pak\u00e0na\u00ff akusal\u00e0na\u00ff dhamm\u00e0na\u00ff anupp\u00e0d\u00e0ya chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati; uppann\u00e0na\u00ff p\u00e0pak\u00e0na\u00ff akusal\u00e0na\u00ff dhamm\u00e0na\u00ff pah\u00e0n\u00e0ya chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati; anuppann\u00e0na\u00ff kusal\u00e0na\u00ff dhamm\u00e0na\u00ff upp\u00e0d\u00e0ya chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati; uppann\u00e0na\u00ff kusal\u00e0na\u00ff dhamm\u00e0na\u00ff \u00f1hitiy\u00e0 asammo-s\u00e0ya bhiyyobh\u00e0v\u00e0ya vepull\u00e0ya bh\u00e0van\u00e0ya p\u00e0rip\u00e5riy\u00e0 chanda\u00ff janeti v\u00e0yamati v\u00e3riya\u00ff \u00e0rabhati citta\u00ff pagga\u00f5h\u00e0ti padahati. Aya\u00ff vuccati, bhikkhave, samm\u00e0v\u00e0y\u00e0mo. \u201cKatam\u00e0 ca, Bhikkhave, samm\u00e0sati? Idha, 252","PARITTA SUTTAS Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff. Vedan\u00e0su vedan\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff. Citte citt\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0domanassa\u00ff. Dhammesu dhamm\u00e0nupass\u00e3 viharati \u00e0t\u00e0p\u00e3 sampaj\u00e0no satim\u00e0 vineyya loke abhijjh\u00e0- domanassa\u00ff. Aya\u00ff vuccati, Bhikkhave, samm\u00e0sati. \u201cKatamo ca, Bhikkhave, samm\u00e0sam\u00e0dhi? Idha, Bhikkhave, bhikkhu vivicceva k\u00e0mehi vivicca akusalehi dhammehi savitakka\u00ff savic\u00e0ra\u00ff vivekaja\u00ff p\u00e3tisukha\u00ff pa\u00f1hama\u00ff jh\u00e0na\u00ff upasampajja viharati. Vitakkavic\u00e0r\u00e0na\u00ff v\u00e5pasam\u00e0 ajjhatta\u00ff sampas\u00e0dana\u00ff cetaso ekodibh\u00e0va\u00ff avitakka\u00ff avic\u00e0ra\u00ff sam\u00e0dhija\u00ff p\u00e3ti- sukha\u00ff dutiya\u00ff jh\u00e0na\u00ff upasampajja viharati. P\u00e3tiy\u00e0 ca vir\u00e0g\u00e0 upekkhako ca viharati, sato ca sampaj\u00e0no, sukha\u00a4ca k\u00e0yena pa\u00f1i- 253","HATTARATANA sa\u00ffvedeti, ya\u00ff ta\u00ff ariy\u00e0 \u00e0cikkhanti \u2018Upekkhako satim\u00e0 sukhavih\u00e0r\u00e3\u2019ti tatiya\u00ff jh\u00e0na\u00ff upasampajja viharati. Sukhassa ca pah\u00e0n\u00e0 dukkhassa ca pah\u00e0n\u00e0 pubbeva somanassadomanass\u00e0na\u00ff attha\u00efgam\u00e0 adukkhamasukha\u00ff upekkh\u00e0- satip\u00e0risuddhi\u00ff catuttha\u00ff jh\u00e0na\u00ff upasampajja viharati. Aya\u00ff vuccati, Bhikkhave, samm\u00e0sam\u00e0dhi. Ida\u00ff vuccati, Bhikkhave, dukkhanirodha- g\u00e0min\u00e3 pa\u00f1ipad\u00e0 ariyasacca\u00ff. \u201cIti ajjhatta\u00ff v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0-nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati. \u2018Atthi dhamm\u00e0\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya. Anissito ca viharati. Na 254","PARITTA SUTTAS ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati cat\u00e5su ariyasaccesu. (5) Saccapabba\u00ff ni\u00f1\u00f1hita\u00ff. Dhamm\u00e0nupassan\u00e0 ni\u00f1\u00f1hit\u00e0. \u201cYo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya sattavass\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, sattavass\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya cha vass\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, cha vass\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya pa\u00a4ca vass\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. 255","HATTARATANA \u201cTi\u00f1\u00f1hantu, Bhikkhave, pa\u00a4ca vass\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya catt\u00e0ri vass\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, catt\u00e0ri vass\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya t\u00e3ni vass\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, t\u00e3ni vass\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya dve vass\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, dve vass\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya eka\u00ff vassa\u00ff, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. 256","PARITTA SUTTAS \u201cTi\u00f1\u00f1hantu, Bhikkhave, eka\u00ff vassa\u00ff. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya satta m\u00e0s\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, satta m\u00e0s\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya cha m\u00e0s\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, cha m\u00e0s\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya pa\u00a4ca m\u00e0s\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, Pa\u00a4ca m\u00e0s\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya catt\u00e0ri m\u00e0s\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. 257","HATTARATANA \u201cTi\u00f1\u00f1hantu, Bhikkhave, catt\u00e0ri m\u00e0s\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya t\u00e3ni m\u00e0s\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, t\u00e3ni m\u00e0s\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya dve m\u00e0s\u00e0ni, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, dve m\u00e0s\u00e0ni. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya eka\u00ff m\u00e0sa\u00ff, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hantu, Bhikkhave, eka\u00ff m\u00e0sa\u00ff. Yo hi koci, Bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff bh\u00e0veyya a\u00f3\u00f3ha m\u00e0sa\u00ff, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0. \u201cTi\u00f1\u00f1hatu, Bhikkhave, a\u00f3\u00f3ham\u00e0so. Yo hi koci, bhikkhave, ime catt\u00e0ro satipa\u00f1\u00f1h\u00e0ne eva\u00ff 258","PARITTA SUTTAS bh\u00e0veyya satt\u00e0ha\u00ff, tassa dvinna\u00ff phal\u00e0na\u00ff a\u00a4\u00a4atara\u00ff phala\u00ff p\u00e0\u00f1ika\u00efkha\u00ff di\u00f1\u00f1heva dhamme a\u00a4\u00a4\u00e0; sati v\u00e0 up\u00e0disese an\u00e0g\u00e0mit\u00e0\u2019ti. \u201cEk\u00e0yano aya\u00ff, Bhikkhave, maggo satt\u00e0na\u00ff visuddhiy\u00e0 sokaparidev\u00e0na\u00ff samatikkam\u00e0ya dukkhadomanass\u00e0na\u00ff attha\u00efgam\u00e0ya \u00a4\u00e0yassa adhigam\u00e0ya nibb\u00e0nassa sacchikiriy\u00e0ya yadida\u00ff catt\u00e0ro satipa\u00f1\u00f1h\u00e0n\u00e0ti. Iti ya\u00ff ta\u00ff vutta\u00ff, idameta\u00ff pa\u00f1icca vuttan\u201dti. Idamavoca Bhagav\u00e0. Attaman\u00e0 te bhikkh\u00e5 Bhagavato bh\u00e0sita\u00ff abhinandun\u2019ti. Mah\u00e0satipa\u00f1\u00f1h\u00e0nasutta\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 Pa\u00f1icca Samupp\u00e0da Avijj\u00e0-paccay\u00e0 Sa\u00efkh\u00e0r\u00e0; Sa\u00efkh\u00e0r\u00e0-paccay\u00e0 Vi\u00a4\u00a4\u00e0\u00f5a\u00ff; Vi\u00a4\u00a4\u00e0\u00f5a-paccay\u00e0 N\u00e0mar\u00e5pa\u00ff; N\u00e0mar\u00e5pa-paccay\u00e0 Sa\u00eb\u00e0yatana\u00ff; Sa\u00eb\u00e0yatana-paccay\u00e0 Phasso; Phassa-paccay\u00e0 Vedan\u00e0; Vedan\u00e0-paccay\u00e0 Ta\u00f5h\u00e0; Ta\u00f5h\u00e0-paccay\u00e0 Up\u00e0d\u00e0na\u00ff; Up\u00e0d\u00e0na-paccay\u00e0 Bhavo; Bhava-paccay\u00e0 J\u00e0ti; 259","HATTARATANA J\u00e0ti-paccay\u00e0 Jar\u00e0-mara\u00f5a-soka-parideva- dukkha-domanassa-up\u00e0y\u00e0s\u00e0 sambhavanti. Evametassa kevalassa dukkhakhandhassa samudayo hoti.\u2019\u2019 Avijj\u00e0ya tveva asesavir\u00e0ganirodh\u00e0, sa\u00efkh\u00e0ra-nirodho; Sa\u00efkh\u00e0ra-nirodh\u00e0, vi\u00a4\u00a4\u00e0nanirodho; Vi\u00a4\u00a4\u00e0na-nirodh\u00e0, n\u00e0mar\u00e5panirodho; N\u00e0mar\u00e5pa-nirodh\u00e0, sa\u00eb\u00e0yatananirodho; Sa\u00eb\u00e0yatana-nirodh\u00e0, phassanirodho; Phassa-nirodh\u00e0, vedan\u00e0nirodho; Vedan\u00e0-nirodh\u00e0, ta\u00f5h\u00e0nirodho; Ta\u00f5h\u00e0-nirodh\u00e0, up\u00e0d\u00e0nanirodho; Up\u00e0d\u00e0na-nirodh\u00e0, bhavanirodho; Bhava-nirodh\u00e0, j\u00e0tinirodho; J\u00e0ti-nirodh\u00e0, jar\u00e0-mara\u00f5a-soka-parideva- dukkha-domanassa-up\u00e0y\u00e0s\u00e0 nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 1. Anekaj\u00e0ti sa\u00ffs\u00e0ra\u00ff, sandh\u00e0vissa\u00ff anibbisa\u00ff; Gahak\u00e0ra\u00ff gavesanto, dukkh\u00e0 j\u00e0ti punappuna\u00ff. Gahak\u00e0raka di\u00f1\u00f1hosi, puna geha\u00ff na k\u00e0hasi; Sabb\u00e0 te ph\u00e0suk\u00e0 bhagg\u00e0, gahak\u00e5\u00f1a\u00ff visa\u00efkhata\u00ff; Visa\u00efkh\u00e0ragata\u00ff citta\u00ff, ta\u00f5h\u00e0na\u00ff khayamajjhag\u00e0. \u2014\u2014 0 \u2014\u2014 260","PARITTA SUTTAS A\u00f1\u00f1ha Mah\u00e0 Sa\u00ffvega Vatthu Bh\u00e0vetv\u00e0 catur\u00e0rakkh\u00e0, \u00e0vajjeyya anantara\u00ff, Mah\u00e0 sa\u00ffvega vatth\u00e5ni, attha atthita v\u00e3riyo. J\u00e0ti jar\u00e0 vy\u00e0dhi cuti ap\u00e0y\u00e0, At\u00e3ta appattaka vatta dukkha\u00ff, Id\u00e0ni \u00e0h\u00e0ra gavetthi dukkha\u00ff, Sa\u00ffvega vatth\u00e5ni im\u00e0ni attha P\u00e0to cas\u00e0ya mapi ceva ima\u00ff vdhi\u00a4\u00a4u, \u00e2sevate satata matta hit\u00e0bhil\u00e0si, Pappoti soti vipula\u00ff hata p\u00e0ri pantho Settha\u00ff sukha\u00ff munivisittha Mata\u00ff sukhena c\u00e0\u2019ti. \u2014\u2014 0 \u2014\u2014 A\u00f1\u00f1ha Mah\u00e0 Purisa Vitakka 1. Apicchass\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo mahicchassa; Santu\u00f1\u00f1hass\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo asantu\u00f1\u00f1hussa; 2. Pavivittass\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo sa\u00efganik\u00e0-r\u00e0massa; \u00e2raddha-v\u00e3riyss\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo kus\u00e3tassa; 261","HATTARATANA 3. Upa\u00f1\u00f1hita satiss\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo mu\u00f1\u00f1hasasatissa; Sam\u00e0hitass\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo asam\u00e0hitassa; 4. Pa\u00a4\u00a4\u00e0vantass\u00e0ya\u00ff dhammo, N\u00e0ya\u00ff dhammo duppa\u00a4\u00a4assa; Nippapa\u00a4car\u00e0mass\u00e0ya\u00ff dhammo Nippapa\u00a4caratino, N\u00e0yam dhammo papa\u00a4c\u00e0r\u00e0massa Papa\u00a4caratino. \u2014\u2014 0 \u2014\u2014 Nidhika\u00f5\u00f3asutta\u00fc Nidhi\u00fc nidheti puriso, gambh\u00e3re odakantike; Atthe kicce samuppanne, atth\u00e0ya me bhavissati. R\u00e0jato v\u00e0 duruttassa, corato p\u00e3\u00ebitassa v\u00e0; I\u00f5assa v\u00e0 pamokkh\u00e0ya, dubbhikkhe \u00e0pad\u00e0su v\u00e0; Etadatth\u00e0ya lokasmi\u00fc, nidhi n\u00e0ma nidh\u00e3yati. T\u00e0va sunihitosanto, 262","PARITTA SUTTAS gambh\u00e3re odakantike; Na sabbo sabbad\u00e0 eva, tassa ta\u00fc upakappati. Nidhi v\u00e0 \u00f1h\u00e0n\u00e0 cavati, sa\u00f1\u00f1\u00e0 v\u00e0ssa vimuyhati; N\u00e0g\u00e0 v\u00e0 apan\u00e0menti, yakkh\u00e0 v\u00e0pi haranti na\u00fc. Appiy\u00e0 v\u00e0pi d\u00e0y\u00e0d\u00e0, uddharanti apassato; Yad\u00e0 pu\u00f1\u00f1akkhayo hoti, sabbameta\u00fc vinassati. Yassa d\u00e0nena s\u00e3lena, sa\u00fcyamena damena ca; Nidh\u00e3 sunihito hoti, itthiy\u00e0 purisassa v\u00e0. Cetiyamhi ca sa\u00efghe v\u00e0, puggale atith\u00e3su v\u00e0; M\u00e0tari pitari c\u00e0pi atho je\u00f1\u00f1hamhi bh\u00e0tari. Eso nidhi sunihito, ajeyyo anug\u00e0miko; Pah\u00e0ya gaman\u00e3yesu, eta\u00fc \u00e0d\u00e0ya gacchati. 263","HATTARATANA As\u00e0dh\u00e0ra\u00f5ama\u00f1\u00f1esa\u00fc, acor\u00e0hara\u00f5o nidhi; Kayir\u00e0tha dh\u00e3ro pu\u00f1\u00f1\u00e0ni, yo nidhi anug\u00e0miko. Esa devamanuss\u00e0na\u00fc, sabbak\u00e0madado nidhi; Ya\u00fc yadev\u00e0bhipatthenti, sabbametena labbhati. Suva\u00f5\u00f5at\u00e0 susarat\u00e0, susa\u00f5\u00f1h\u00e0n\u00e0 sur\u00e5pat\u00e0 \u00c0dhipaccapariv\u00e0ro, sabbametena labbhati. Padesarajja\u00fc issariya\u00fc, cakkavattisukha\u00fc piya\u00fc; Devarajjampi dibbesu, sabbametena labbhati. M\u00e0nussik\u00e0 ca sampatti, devaloke ca y\u00e0 rati; Y\u00e0 ca nibb\u00e0nasampatti, sabbametena labbhati. Mittasampadam\u00e0gamma, yonisova payu\u00f1jato; Vijj\u00e0 vimutti vas\u00e3bh\u00e0vo, sabbametena labbhati. 264","PARITTA SUTTAS Pa\u00f1isambhid\u00e0 vimokkh\u00e0 ca, y\u00e0 ca s\u00e0vakap\u00e0ram\u00e3; Paccekabodhi buddhabh\u00e5mi, sabbametena labbhati. Eva\u00fc mahatthik\u00e0 es\u00e0, yadida\u00fc pu\u00f1\u00f1asampad\u00e0; Tasm\u00e0 dh\u00e3r\u00e0 pasa\u00fcsanti, pa\u00f5\u00f3it\u00e0 katapu\u00f1\u00f1atanti. \u2014\u2014 0 \u2014\u2014 Pathav\u00e3jayama\u00f5gala G\u00e0th\u00e0 Siri pathav\u00e3jayasabbham Aneka antar\u00e0yika\u00fc Jayam pacchekabuddh\u00e0ca Jayam parimahesayo Jayam haroharidevo Jayam brahm\u00e0 dathara\u00f1\u00f1ho Jayam n\u00e0goca vir\u00e5\u00ebo vir\u00e5pakkhoca candhim\u00e0 Vi indo vinateyoca Kuvero varunopica Aggiv\u00e0rano pajjunno Kum\u00e0ro catup\u00e0lako 265","HATTARATANA A\u00f1\u00f1h\u00e0rasa mah\u00e0dev\u00e0 Sukhit\u00e0ca passiddhiyo As\u00e3ti mah\u00e0s\u00e0vak\u00e0 Sabbham jayam daddantu me Jayodhammoca sanghoca Dasabaloca jeyako Etena saccavajjena Jay\u00e0sukh\u00e0 bhavantu me Nar\u00e0dev\u00e0ca br\u00e0hmano Yakkh\u00e0 n\u00e0g\u00e0ca garul\u00e0 Tepi disv\u00e0 piy\u00e0 mayham Puttam mameva sineh\u00e0 Buddh\u00e0 Paccekabuddh\u00e0 ca Arah\u00e0 aggas\u00e0vak\u00e0 Sabbe karontu me mettam Sabbe ti\u00f1\u00f1hamtu matthake Tesam mett\u00e0nubh\u00e0vena Sabbe rog\u00e0 sus\u00e3tal\u00e0 Sabbe bhay\u00e0vinassantu Sabbe nassantupaddav\u00e0 Imesu cakkav\u00e0lesu Bah\u00e5 ananta p\u00e0nino Ananta cakkhav\u00e0lesu Bah\u00e5 ananta p\u00e0nino 266","PARITTA SUTTAS Imesatt\u00e0 aver\u00e0ca A\u00f1\u00f1ama\u00f1\u00f1am piy\u00e0hontu Imesatt\u00e0 aver\u00e0ca A\u00f1\u00f1ama\u00f1\u00f1am sukhihontu Nerayik\u00e0 tiracchan\u00e0 Pet\u00e0 asura k\u00e0yik\u00e0 Imesabbe yath\u00e0satt\u00e0 Dukkh\u00e0 mucchantu sattak\u00e0 Dasakoti jalaj\u00e0ca Thalaj\u00e0 navakotiyo Samsedajopap\u00e0tik\u00e0 D\u00e3gh\u00e0yuk\u00e0 bhavantu te Uddham y\u00e0va bhavagg\u00e0ca Addho y\u00e0va av\u00e3cito Samant\u00e0 cakkav\u00e0lesu Yesatt\u00e0 pa\u00f1hav\u00e3car\u00e0 Aby\u00e0pajjh\u00e0 niver\u00e0ca Nidukkh\u00e0 c\u00e0nupadd\u00e0v\u00e0 Sabbhesatt\u00e0 aver\u00e0ca Saha sebbehi \u00a4\u00e0tibhi \u2014\u2014 0 \u2014\u2014 267","HATTARATANA Dh\u00e0ra\u00f5a Paritta P\u00e0\u00ebi Buddh\u00e0na\u00ff j\u00e3vitassa na sakk\u00e0 kenaci antar\u00e0yo k\u00e0tu\u00ff. Buddh\u00e0na\u00ff sabba\u00f1\u00f1uta\u00f1\u00f1\u00e0\u00f5assa na sakk\u00e0 kenaci antar\u00e0yo k\u00e0tu\u00ff. Budd\u00e0na\u00ff abhiha\u00f1\u00e0na\u00ff catunna\u00ff paccay\u00e0na\u00ff na sakk\u00e0 kenaci antar\u00e0yo k\u00e0tu\u00ff. Buddh\u00e0na\u00ff as\u00e3tiy\u00e0nubya\u00f1jan\u00e0na\u00ff by\u00e0mappabh\u00e0ya v\u00e0 na sakk\u00e0 kenaci antar\u00e0yo k\u00e0tu\u00ff. Imesa\u00ff catunna\u00ff na sakk\u00e0 kenaci antar\u00e0yo k\u00e0tu\u00ff, tath\u00e0 me hotu. At\u00e3ta\u00ffse Buddhassa Bhagavato appa\u00f1ihata\u00ff \u00f1\u00e0\u00f5a\u00ff, an\u00e0gata\u00ffse Buddhassa Bhagavato appa\u00f1ihata\u00ff \u00f1\u00e0\u00f5a\u00ff. Imehi t\u00e3hi dhammehi samann\u00e0gatassa Buddhassa Bhagavato sabba\u00ff k\u00e0yakamma\u00ff \u00f1\u00e0\u00f5apubba\u00efgama\u00ff \u00f1\u00e0\u00f5\u00e0nuparivatta\u00ff, sabba\u00ff vac\u00e3kamma\u00ff \u00f1\u00e0\u00f5apubba\u00efgama\u00ff \u00f1\u00e0\u00f5\u00e0nuparivatta\u00ff, sabba\u00ff manokamma\u00ff \u00f1\u00e0\u00f5apubba\u00efgama\u00ff \u00f1\u00e0\u00f5\u00e0nuparivatta\u00ff. 268","PARITTA SUTTAS Imehi chahi dhammehi samann\u00e0gatassa Buddhassa Bhagavato natthi chandassa h\u00e0ni, natthi dhammadesan\u00e0ya h\u00e0ni, natthi v\u00e3riyassa h\u00e0ni, natthi vipassan\u00e0ya h\u00e0ni, natthi sam\u00e0dhissa h\u00e0ni, natthi vimuttiy\u00e0 h\u00e0ni. Imehi dv\u00e0dasahi dhammehi samann\u00e0gatassa Buddhassa Bhagavato natthi dav\u00e0, natthi rav\u00e0, natthi aphu\u00f1a\u00ff, natthi veg\u00e0yitatta\u00ff, natthi aby\u00e0va\u00f1amano, natthi appa\u00f1isa\u00efkh\u00e0nupekkh\u00e0. Imehi a\u00f1\u00f1h\u00e0rasashi dhammehi samann\u00e0gatassa Buddhassa Bhagavato, namo sattana\u00ff samm\u00e0sambuddh\u00e0na\u00ff. Natthi Tath\u00e0gatassa k\u00e0yaduccarita\u00ff, natthi Tath\u00e0gatassa vac\u00e3duccarita\u00ff, natthi Tath\u00e0gatassa manoduccarita\u00ff, natthi atita\u00ffse Buddhassa Bhagavato pa\u00f1ihata\u00ff \u00f1\u00e0\u00f5a\u00ff, natthi an\u00e0gata\u00ffse Buddhassa Bhagavato pa\u00f1ihata\u00ff \u00f1\u00e0\u00f5a\u00ff, natthi paccuppanna\u00ffse Buddhassa Bhagavato pa\u00f1ihata\u00ff \u00f1\u00e0\u00f5a\u00ff, natthi sabba\u00ff k\u00e0yakamma\u00ff \u00f1\u00e0\u00f5apubba\u00efgama\u00ff \u00f1\u00e0\u00f5a\u00ff n\u00e0nuparivatta\u00ff, natthi sabba\u00ff vac\u00e3kamma\u00ff \u00f1\u00e0\u00f5apubba\u00efgama\u00ff \u00f1\u00e0\u00f5a\u00ff 269","HATTARATANA n\u00e0nuparivatta\u00ff, natthi sabba\u00ff manokamma\u00ff \u00f1\u00e0\u00f5apubba\u00efgama\u00ff \u00f1\u00e0\u00f5a\u00ff n\u00e0nuparivatta\u00ff, ima\u00ff dh\u00e0ra\u00f5a\u00ff amita\u00ff asama\u00ff sabba satt\u00e0na\u00ff t\u00e0\u00f5a\u00ff lela\u00ff sa\u00ffs\u00e0rabhayabh\u00e3t\u00e0na\u00ff agga\u00ff mah\u00e0teja\u00ff. Ima\u00ff \u00c0nanda, dh\u00e0ra\u00f5aparitta\u00ff dh\u00e0rehi v\u00e0rehi paripucch\u00e0hi. Tassa k\u00e0ye visa\u00ff na khadeyya, udake na laggeyya, aggi na \u00f3aheyya, n\u00e0n\u00e0bhayaviko, na ek\u00e0h\u00e0rako, na dvih\u00e0rako, na tih\u00e0rako, na catuh\u00e0rako, na ummattaka\u00ff, na m\u00e5\u00ebhaka\u00ff, manussehi amanussehi na hi\u00ffsak\u00e0. Ta\u00ff dh\u00e0ra\u00f5aparitta\u00ff yath\u00e0 katame, j\u00e0lo mah\u00e0j\u00e0lo, j\u00e0litte mah\u00e0j\u00e0litte, pugge mah\u00e0pugge, sampatte mah\u00e0sampatte, bh\u00e5ta\u00efgamhi tama\u00efgala\u00ff. Ima\u00ff kho pan\u00e0nanda dh\u00e0ra\u00f5aparitta\u00ff sattasattati samm\u00e0sambuddhako\u00f1\u00e3hi bh\u00e0sita\u00ff, vatte avatte, gandhave agandhave, nome anome, seve aseve, k\u00e0ye ak\u00e0ye, dh\u00e0rane adh\u00e0rane, illi milli, tilli milli, yorukkhe mah\u00e0yorukkhe, bh\u00e5ta\u00efgamhi tama\u00efgala\u00ff. Ima\u00ff kho pan\u00e0nanda dh\u00e0ra\u00f5aparitta\u00ff navanavutiy\u00e0 samm\u00e0sambuddhako\u00f1\u00e3hi 270","PARITTA SUTTAS bh\u00e0sita\u00ff, di\u00f1\u00f1hil\u00e0 da\u00f5\u00f3il\u00e0 mantil\u00e0 rogil\u00e0 kharal\u00e0 dubbhila. Etena saccavajjena sotthi me hotu sabbad\u00e0. \u2014\u2014 0 \u2014\u2014 Pa\u00f1\u00f1h\u00e0nap\u00e0\u00ebi Dhamm\u00e0nulome Tikapa\u00f1\u00f1h\u00e0na\u00fc (1) Paccayuddeso Hetupaccayo , \u00e0ramma\u00f5apaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahaj\u00e0tapaccayo, a\u00f1\u00f1ama\u00f1\u00f1apaccayo, nissayapaccayo, upanissayapaccayo, purej\u00e0tapaccayo, pacch\u00e0j\u00e0tapaccayo, \u00e0sevanapaccayo, kammapaccayo, vip\u00e0kapaccayo, \u00e0h\u00e0rapaccayo, indriyapaccayo, jh\u00e0napaccayo, maggapaccayo, sampayuttapaccayo, vippayuttapaccayo, atthipaccayo, natthipaccayo, vigatapaccayo, avigatapaccayoti. 271","HATTARATANA (2) Paccayaniddeso 1. Hetupaccayoti \u2013 het\u00e5 hetusampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc hetupaccayena paccayo. 2. \u00e2ramma\u00f5apaccayoti \u2013 r\u00e5p\u00e0yatana\u00fc cakkhuvi\u00f1\u00f1\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayut- tak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. Sadd\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. Gandh\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. Ras\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. Pho\u00f1\u00f1habb\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. R\u00e5p\u00e0yatana\u00fc sadd\u00e0yatana\u00fc gandh\u00e0yatana\u00fc ras\u00e0yatana\u00fc 272","PARITTA SUTTAS pho\u00f1\u00f1habb\u00e0yatana\u00fc manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. Sabbe dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. Ya\u00fc ya\u00fc dhamma\u00fc \u00e0rabbha ye ye dhamm\u00e0 uppajjanti cittacetasik\u00e0 dhamm\u00e0, te te dhamm\u00e0 tesa\u00fc tesa\u00fc dhamm\u00e0na\u00fc \u00e0ramma\u00f5apaccayena paccayo. 3. Adhipatipaccayoti \u2013 chand\u00e0dhipati chandasampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc adhipatipaccayena paccayo. V\u00e3riy\u00e0dhipati v\u00e3riyasampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc adhipatipaccayena paccayo. Citt\u00e0dhipati cittasampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc adhipatipaccayena paccayo. V\u00e3ma\u00fcs\u00e0dhipati v\u00e3ma\u00fcsasampayut- tak\u00e0na\u00fc dhamm\u00e0na\u00fc 273","HATTARATANA ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc adhipatipaccayena paccayo. Ya\u00fc ya\u00fc dhamma\u00fc garu\u00fc katv\u00e0 ye ye dhamm\u00e0 uppajjanti cittacetasik\u00e0 dhamm\u00e0, te te dhamm\u00e0 tesa\u00fc tesa\u00fc dhamm\u00e0na\u00fc adhipatipaccayena paccayo. 4. Anantarapaccayoti\u2013 cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayu\u00f1\u00f1ak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. 274","PARITTA SUTTAS Gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. K\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 275","HATTARATANA ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc 276","PARITTA SUTTAS anantarapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. Yesa\u00fc yesa\u00fc dhamm\u00e0na\u00fc anantar\u00e0 ye ye dhamm\u00e0 uppajjanti cittacetasik\u00e0 dhamm\u00e0, te te dhamm\u00e0 tesa\u00fc tesa\u00fc dhamm\u00e0na\u00fc anantarapaccayena paccayo. 5.Samanantarapaccayoti \u2013 cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. 277","HATTARATANA Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Gh\u00e0\u00f5avi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo . Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. K\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manodh\u00e0tuy\u00e0 278","PARITTA SUTTAS ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Manodh\u00e0tu ta\u00fcsampayuttak\u00e0 ca dhamm\u00e0 manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc 279","HATTARATANA aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. Yesa\u00fc yesa\u00fc dhamm\u00e0na\u00fc samanantar\u00e0 ye ye dhamm\u00e0 uppajjanti cittacetasik\u00e0 dhamm\u00e0, te te dhamm\u00e0 tesa\u00fc tesa\u00fc dhamm\u00e0na\u00fc samanantarapaccayena paccayo. 6. Sahaj\u00e0tapaccayoti \u2013 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4a\u00fc sahaj\u00e0tapaccayena paccayo. Catt\u00e0ro mah\u00e0bh\u00e5t\u00e0 a\u00a4\u00a4ama\u00a4\u00a4a\u00fc sahaj\u00e0tapaccayena paccayo. Okkantikkha\u00f5e n\u00e0mar\u00e5pa\u00fc a\u00a4\u00a4ama\u00a4\u00a4a\u00fc sahaj\u00e0tapaccayena paccayo. Cittacetasik\u00e0 dhamm\u00e0 cittasamu\u00f1\u00f1h\u00e0n\u00e0na\u00fc r\u00e5p\u00e0na\u00fc sahaj\u00e0tapaccayena paccayo. Mah\u00e0bh\u00e5t\u00e0 up\u00e0d\u00e0r\u00e5p\u00e0na\u00fc sahaj\u00e0tapaccayena 280","PARITTA SUTTAS paccayo. R\u00e5pino dhamm\u00e0 ar\u00e5p\u00e3na\u00fc dhamm\u00e0na\u00fc ki\u00a4ci k\u00e0le sahaj\u00e0tapaccayena paccayo, ki\u00a4ci k\u00e0le na sahaj\u00e0tapaccayena paccayo. 7. A\u00a4\u00a4ama\u00a4\u00a4apaccayoti \u2013 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4apaccayena paccayo. Catt\u00e0ro mah\u00e0bh\u00e5t\u00e0 a\u00a4\u00a4ama\u00a4\u00a4apaccayena paccayo. Okkantikkha\u00f5e n\u00e0mar\u00e5pa\u00fc a\u00a4\u00a4ama\u00a4\u00a4apaccayena paccayo. 8. Nissayapaccayoti \u2013 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4a\u00fc nissayapaccayena paccayo. Catt\u00e0ro mah\u00e0bh\u00e5t\u00e0 a\u00a4\u00a4ama\u00a4\u00a4a\u00fc nissayapaccayena paccayo. Okkantikkha\u00f5e n\u00e0mar\u00e5pa\u00fc a\u00a4\u00a4ama\u00a4\u00a4a\u00fc nissayapaccayena paccayo. Cittacetasik\u00e0 dhamm\u00e0 cittasamu\u00f1\u00f1h\u00e0n\u00e0na\u00fc r\u00e5p\u00e0na\u00fc nissayapaccayena paccayo. Mah\u00e0bh\u00e5t\u00e0 up\u00e0d\u00e0r\u00e5p\u00e0na\u00fc nissayapaccayena paccayo. 281","HATTARATANA Cakkh\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc nissayapaccayena paccayo. Sot\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc nissayapaccayena paccayo. Gh\u00e0n\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc nissayapaccayena paccayo. Jivh\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc nissayapaccayena paccayo. K\u00e0y\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc nissayapaccayena paccayo. Ya\u00fc r\u00e5pa\u00fc niss\u00e0ya manodh\u00e0tu ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ca vattanti, ta\u00fc r\u00e5pa\u00fc manodh\u00e0tuy\u00e0 ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ca ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc nissayapaccayena paccayo. 9. Upanissayapaccayoti \u2013 purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc upanissayapaccayena paccayo. Purim\u00e0 282","PARITTA SUTTAS purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc kesa\u00a4ci upanissayapaccayena paccayo. Purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc upanissayapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc upanissayapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc kesa\u00a4ci upanissayapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc upanissayapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc aby\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc upanissayapaccayena paccayo . Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc 283","HATTARATANA upanissayapaccayena paccayo. Purim\u00e0 purim\u00e0 aby\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc upanissayapaccayena paccayo. Utubhojanampi upanissayapaccayena paccayo. Puggalopi upanissayapaccayena paccayo. Sen\u00e0sanampi upanissayapaccayena paccayo. 10. Purej\u00e0tapaccayoti \u2013 cakkh\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Sot\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Gh\u00e0n\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Jivh\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. K\u00e0y\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 284","PARITTA SUTTAS ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. R\u00e5p\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Sadd\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Gandh\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Ras\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Pho\u00f1\u00f1habb\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. R\u00e5p\u00e0yatana\u00fc sadd\u00e0yatana\u00fc gandh\u00e0yatana\u00fc ras\u00e0yatana\u00fc pho\u00f1\u00f1habb\u00e0yatana\u00fc manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00f1ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. 285","HATTARATANA Ya\u00fc r\u00e5pa\u00fc niss\u00e0ya manodh\u00e0tu ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ca vattanti, ta\u00fc r\u00e5pa\u00fc manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc purej\u00e0tapaccayena paccayo. Manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc ki\u00a4ci k\u00e0le purej\u00e0tapaccayena paccayo, ki\u00a4ci k\u00e0le na purej\u00e0tapaccayena paccayo. 11. Pacch\u00e0j\u00e0tapaccayoti \u2013 pacch\u00e0j\u00e0t\u00e0 cittacetasik\u00e0 dhamm\u00e0 purej\u00e0tassa imassa k\u00e0yassa pacch\u00e0j\u00e0tapaccayena paccayo. 12. \u00e2sevanapaccayoti \u2013 purim\u00e0 purim\u00e0 kusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kusal\u00e0na\u00fc dhamm\u00e0na\u00fc \u00e0sevanapaccayena paccayo. Purim\u00e0 purim\u00e0 akusal\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc akusal\u00e0na\u00fc dhamm\u00e0na\u00fc \u00e0sevanapaccayena paccayo. Purim\u00e0 purim\u00e0 kiriy\u00e0by\u00e0kat\u00e0 dhamm\u00e0 pacchim\u00e0na\u00fc pacchim\u00e0na\u00fc kiriy\u00e0by\u00e0kat\u00e0na\u00fc dhamm\u00e0na\u00fc \u00e0sevanapaccayena paccayo. 286","PARITTA SUTTAS 13. Kammapaccayoti \u2013 kusal\u00e0kusala\u00fc kamma\u00fc vip\u00e0k\u00e0na\u00fc khandh\u00e0na\u00fc ka\u00f1att\u00e0 ca r\u00e5p\u00e0na\u00fc kammapaccayena paccayo. Cetan\u00e0 sampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc kammapaccayena paccayo. 14. Vip\u00e0kapaccayoti \u2013 vip\u00e0k\u00e0 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4a\u00fc vip\u00e0kapaccayena paccayo. 15. \u00e2h\u00e0rapaccayoti \u2013 kaba\u00eb\u00e3k\u00e0ro \u00e0h\u00e0ro imassa k\u00e0yassa \u00e0h\u00e0rapaccayena paccayo. Ar\u00e5pino \u00e0h\u00e0r\u00e0 sampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc \u00e0h\u00e0rapaccayena paccayo. 16. Indriyapaccayoti \u2013 cakkhundriya\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc indriyapaccayena paccayo. Sotindriya\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc indriyapaccayena paccayo. Gh\u00e0nindriya\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc 287","HATTARATANA indriyapaccayena paccayo. Jivhindriya\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc indriyapaccayena paccayo. K\u00e0yindriya\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc indriyapaccayena paccayo. R\u00e5paj\u00e3vitindriya\u00fc ka\u00f1att\u00e0r\u00e5p\u00e0na\u00fc indriyapaccayena paccayo. Ar\u00e5pino indriy\u00e0 sampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc indriyapaccayena paccayo. 17. Jh\u00e0napaccayoti \u2013 jh\u00e0na\u00efg\u00e0ni jh\u00e0nasampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc jh\u00e0napaccayena paccayo. 18. Maggapaccayoti \u2013 magga\u00efg\u00e0ni maggasampayuttak\u00e0na\u00fc dhamm\u00e0na\u00fc ta\u00fcsamu\u00f1\u00f1h\u00e0n\u00e0na\u00a4ca r\u00e5p\u00e0na\u00fc maggapaccayena paccayo. 19. Sampayuttapaccayoti \u2013 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4a\u00fc sampayuttapaccayena paccayo. 288","PARITTA SUTTAS 20. Vippayuttapaccayoti \u2013 r\u00e5pino dhamm\u00e0 ar\u00e5p\u00e3na\u00fc dhamm\u00e0na\u00fc vippayuttapaccayena paccayo. Ar\u00e5pino dhamm\u00e0 r\u00e5p\u00e3na\u00fc dhamm\u00e0na\u00fc vippayuttapaccayena paccayo. 21. Atthipaccayoti \u2013 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4a\u00fc atthipaccayena paccayo. Catt\u00e0ro mah\u00e0bh\u00e5t\u00e0 a\u00a4\u00a4ama\u00a4\u00a4a\u00fc atthipaccayena paccayo. Okkantikkha\u00f5e n\u00e0mar\u00e5pa\u00fc a\u00a4\u00a4ama\u00a4\u00a4a\u00fc atthipaccayena paccayo. Cittacetasik\u00e0 dhamm\u00e0 cittasamu\u00f1\u00f1h\u00e0n\u00e0na\u00fc r\u00e5p\u00e0na\u00fc atthipaccayena paccayo. Mah\u00e0bh\u00e5t\u00e0 up\u00e0d\u00e0r\u00e5p\u00e0na\u00fc atthipaccayena paccayo. Cakkh\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Sot\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Gh\u00e0n\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Jivh\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 289","HATTARATANA ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. K\u00e0y\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. R\u00e5p\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Sadd\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Gandh\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Ras\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. Pho\u00f1\u00f1habb\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. R\u00e5p\u00e0yatana\u00fc sadd\u00e0yatana\u00fc gandh\u00e0yatana\u00fc ras\u00e0yatana\u00fc pho\u00f1\u00f1habb\u00e0yatana\u00fc manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. 290","PARITTA SUTTAS Ya\u00fc r\u00e5pa\u00fc niss\u00e0ya manodh\u00e0tu ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ca vattanti, ta\u00fc r\u00e5pa\u00fc manodh\u00e0tuy\u00e0 ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ca ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc atthipaccayena paccayo. 22. Natthipaccayoti \u2013 samanantaraniruddh\u00e0 cittacetasik\u00e0 dhamm\u00e0 pa\u00f1uppann\u00e0na\u00fc cittacetasik\u00e0na\u00fc dhamm\u00e0na\u00fc natthipaccayena paccayo. 23. Vigatapaccayoti \u2013 samanantaravigat\u00e0 cittacetasik\u00e0 dhamm\u00e0 pa\u00f1uppann\u00e0na\u00fc cittacetasik\u00e0na\u00fc dhamm\u00e0na\u00fc vigatapaccayena paccayo. 24. Avigatapaccayoti\u2013 catt\u00e0ro khandh\u00e0 ar\u00e5pino a\u00a4\u00a4ama\u00a4\u00a4a\u00fc avigatapaccayena paccayo. Catt\u00e0ro mah\u00e0bh\u00e5t\u00e0 a\u00a4\u00a4ama\u00a4\u00a4a\u00fc avigatapaccayena paccayo . Okkantikkha\u00f5e n\u00e0mar\u00e5pa\u00fc a\u00a4\u00a4ama\u00a4\u00a4a\u00fc avigatapaccayena paccayo. Cittacetasik\u00e0 dhamm\u00e0 cittasamu\u00f1\u00f1h\u00e0n\u00e0na\u00fc r\u00e5p\u00e0na\u00fc avigatapaccayena paccayo. Mah\u00e0bh\u00e5t\u00e0 up\u00e0d\u00e0r\u00e5p\u00e0na\u00fc avigatapaccayena paccayo. 291","HATTARATANA Cakkh\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Sot\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Gh\u00e0n\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Jivh\u00e0yatana\u00fc jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. K\u00e0y\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. R\u00e5p\u00e0yatana\u00fc cakkhuvi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Sadd\u00e0yatana\u00fc sotavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Gandh\u00e0yatana\u00fc gh\u00e0navi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Ras\u00e0yatana\u00fc 292","PARITTA SUTTAS jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Pho\u00f1\u00f1habb\u00e0yatana\u00fc k\u00e0yavi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. R\u00e5p\u00e0yatana\u00fc sadd\u00e0yatana\u00fc gandh\u00e0yatana\u00fc ras\u00e0yatana\u00fc pho\u00f1\u00f1habb\u00e0yatana\u00fc manodh\u00e0tuy\u00e0 ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Ya\u00fc r\u00e5pa\u00fc niss\u00e0ya manodh\u00e0tu ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tu ca vattanti, ta\u00fc r\u00e5pa\u00fc manodh\u00e0tuy\u00e0 ca manovi\u00a4\u00a4\u00e0\u00f5adh\u00e0tuy\u00e0 ca ta\u00fcsampayuttak\u00e0na\u00a4ca dhamm\u00e0na\u00fc avigatapaccayena paccayo. Paccayaniddeso. \u2014\u2014 0 \u2014\u2014 293","HATTARATANA Sacca Vajja\u00ff Etena saccavajjena sotthi me hotu sabbad\u00e0 Etena saccavajjena me hotu jayama\u00efgala\u00ff Etena saccavajjena p\u00e0tu me Ratanattaya\u00ff! Sabb\u00e3tiyo vivajjantu, Sabba rogo vinassatu, M\u00e0 me bhavatvantar\u00e0yo, Sukh\u00e3 d\u00e3gh\u00e0yuko bhava\u00ff. Bhavatu sabba ma\u00efgala\u00ff, Rakkhantu sabba devat\u00e0, Sabba Buddh\u00e0nubh\u00e0vena, Sad\u00e0 sotth\u00e3 bhavantu me. Bhavatu sabba ma\u00efgala\u00ff, Rakkhantu sabba devat\u00e0, Sabba Dhamm\u00e0nubh\u00e0vena, Sad\u00e0 sotth\u00e3 bhavantu me. Bhavatu sabba ma\u00efgala\u00ff, Rakkhantu sabba devat\u00e0, Sabba Sa\u00efgh\u00e0nubh\u00e0vena, Sad\u00e0 sotth\u00e3 bhavantu me. Nakkhatta yakkha bh\u00e5t\u00e0na\u00ff, P\u00e0paggaha nivaran\u00e0, Parittass\u00e0nubh\u00e0vena, 294","PARITTA SUTTAS Hantu me upaddave. Devo vassatu k\u00e0lena, Sassasampatti htu ca, Ph\u00e3to bhavatu loko ca, R\u00e0j\u00e0 bhavatu dhammiko. Ya\u00ff dunnimitta\u00ff avama\u00efgala\u00a4ca, Yo c\u00e0man\u00e0po sakunassa saddo P\u00e0paggaho dussupina\u00ff akanta\u00ff, Buddh\u00e0nubh\u00e0vena vin\u00e0samentu Ya\u00ff dunnimitta\u00ff avama\u00efgala\u00a4ca, Yo c\u00e0man\u00e0po sakunassa saddo P\u00e0paggaho dussupina\u00ff akanta\u00ff, Dhamm\u00e0nubh\u00e0vena vin\u00e0samentu Ya\u00ff dunnimitta\u00ff avama\u00efgala\u00a4ca, Yo c\u00e0man\u00e0po sakunassa saddo P\u00e0paggaho dussupina\u00ff akanta\u00ff, Sa\u00efgh\u00e0nubh\u00e0vena vin\u00e0samentu \u2014\u2014 0 \u2014\u2014 Pu\u00a4\u00a4\u00e0numodan\u00e0 \u00e2k\u00e0sa\u00f1\u00f1h\u00e0 ca bhumma\u00f1\u00f1h\u00e0, Dev\u00e0n\u00e0g\u00e0 mahiddhik\u00e0; Pu\u00a4\u00a4a\u00ff ta\u00ff anumoditv\u00e0, Cira\u00ff rakkhantu s\u00e0sana\u00ff. 295","HATTARATANA \u00e2k\u00e0sa\u00f1\u00f1h\u00e0 ca bhumma\u00f1\u00f1h\u00e0, Dev\u00e0n\u00e0g\u00e0 mahiddhik\u00e0; Pu\u00a4\u00a4a\u00ff ta\u00ff anumoditv\u00e0, Cira\u00ff rakkhantu desana\u00ff. \u00e2k\u00e0sa\u00f1\u00f1h\u00e0 ca bhumma\u00f1\u00f1h\u00e0, Dev\u00e0n\u00e0g\u00e0 mahiddhik\u00e0; Pu\u00a4\u00a4a\u00ff ta\u00ff anumoditv\u00e0, Cira\u00ff rakkhantu ma\u00ff para\u00ff. Ett\u00e0vat\u00e0 ca amhehi, Sambhata\u00ff Pu\u00a4\u00a4asampada\u00ff; Sabbe dev\u00e0 anumodantu, Sabba Sampatti siddhiy\u00e0. Ett\u00e0vat\u00e0 ca amhehi, Sambhata\u00ff Pu\u00a4\u00a4asampada\u00ff; Sabbe bh\u00e5ta anumodantu, Sabba Sampatti siddhiy\u00e0. Ett\u00e0vat\u00e0 ca amhehi, Sambhata\u00ff Pu\u00a4\u00a4asampada\u00ff; Sabbe Satt\u00e0 anumodantu, Sabba Sampatti siddhiy\u00e0. Ida\u00ff me \u00a4\u00e0t\u00e3na\u00ff hotu Sukhit\u00e0 hontu \u00a4\u00e0tayo! (3 times). \u2014\u2014 0 \u2014\u2014 296","PARITTA SUTTAS Tiratana Teja\u00ff Sabbe Buddh\u00e0 balappatt\u00e0, Paccek\u00e0na\u00a4ca ya\u00ff bala\u00ff Arahant\u00e0na\u00a4ca tejena, Rakkha\u00ff bandh\u00e0mi sabbaso. Sabbe Dhamm\u00e0 balappatt\u00e0 Ariyasacc\u00e0na\u00a4ca ya\u00ff bala\u00ff Dhammcakkassa tejena Rakkha\u00ff bandh\u00e0mi sabbaso. Sabbe Sa\u00efgh\u00e0 balappatt\u00e0, Vimutt\u00e0na\u00a4ca ya\u00ff bala\u00ff, S\u00e0sanassa tejena, Rakkha\u00ff bandh\u00e0mi sabbaso. \u2014\u2014 0 \u2014\u2014 Sa\u00efkappo Imin\u00e0 pu\u00a4\u00a4akammena, M\u00e0 me b\u00e0la-sam\u00e0gamo; Sata\u00ff sam\u00e0gamo hotu, Y\u00e0va nibb\u00e0napattiy\u00e0. Ida\u00ff me pu\u00a4\u00a4a kamma\u00ff \u00e2savakkhaya\u00ff vaha\u00ff hotu Sabbadukkh\u00e0 pamuccatu Nibb\u00e0nassa paccayo hotu! S\u00e0dhu! S\u00e0dhu! S\u00e0dhu! \u2014\u2014 0 \u2014\u2014 297","HATTARATANA CATUR\u00e2RAKKH\u00e2 BH\u00e2VAN\u00e2 I. Buddh\u00e0nussati 1. Buddh\u00e0nussati mett\u00e0 ca Asubha\u00ff maranassati, Iti im\u00e0 catur\u00e0rakkh\u00e0, Bhikkhu bh\u00e0veyya s\u00e3lav\u00e0. 2. Ananta-vitth\u00e0ra gu\u00f5a\u00ff, Gu\u00f5atonussara\u00ff muni\u00ff, Bh\u00e0veyya buddhim\u00e0 bhikkhu, Buddh\u00e0nussatim\u00e0dito. 3. Sav\u00e0sane kilese so, Eko sabbe nigh\u00e0tiya, Ahu susuddha-sant\u00e0no, P\u00e5j\u00e0na\u00a4ca sad\u00e0raho. 4. Sabbak\u00e0lagate dhamme, Sabbe samm\u00e0 saya\u00ff mun\u00e3, Sabb\u00e0k\u00e0rena bujjhitv\u00e0, Eko sabba\u00a4\u00a4uta\u00ff gato. 5. Vipassan\u00e0di vijj\u00e0hi, S\u00e3l\u00e0di cara\u00f5ehi ca. Susamiddhehi sampanno, Gagan\u00e0bhehi n\u00e0yako. 298","CATUR\u00e2RAKKH\u00e2 BH\u00e2VAN\u00e2 6. Samm\u00e0gato subha\u00ff \u00f1h\u00e0na\u00ff, Amoghavacano ca so. Tividhass\u00e0pi lokassa, \u00a5\u00e0t\u00e0 niravasesato. 7. Anekehi gu\u00f5ogehi, Sabbasattuttamo ahu, Anekehi up\u00e0yehi, Naradamme damesi ca. 8. Eko sabbassa lokassa, Sabbamatth\u00e0nus\u00e0sako, Bh\u00e0gya-issariy\u00e0dina\u00ff, Gu\u00f5\u00e0na\u00ff paramo nidhi. 9. Pa\u00a4\u00a4\u00e0ssa sabbadhammesu, Karu\u00f5\u00e0 sabbajantusu, Attatth\u00e0na\u00ff paratth\u00e0na\u00ff, S\u00e0dhik\u00e0 gu\u00f5aje\u00f1\u00f1hik\u00e0. 10. Day\u00e0ya p\u00e0rami citv\u00e0, Pa\u00a4\u00a4\u00e0yatt\u00e0na-muddhari, Uddhari sabbadhamme ca, Day\u00e0ya\u00a4\u00a4e ca muddhari. 11. Dissam\u00e0nopi t\u00e0vassa, R\u00e5pak\u00e0yo acintiyo, As\u00e0dh\u00e0rana-\u00a4\u00e0\u00f5a\u00f3\u00f3he, Dhammak\u00e0ye kath\u00e0va k\u00e0\u2019ti? \u2014\u2014 0 \u2014\u2014 299","HATTARATANA II. Mett\u00e0 Bh\u00e0van\u00e0 1. Attuppam\u00e0ya sabbesa\u00ff, Satt\u00e0na\u00ff sukhak\u00e0mata\u00ff, Passitv\u00e0 kamato metta\u00ff, Sabbasattesu bh\u00e0vaye. 2. Sukh\u00e3 bhaveyya\u00ff niddukkho, Aha\u00ff nicca\u00ff aha\u00ff viya, Hit\u00e0 ca me sukh\u00e3 hontu, Majjha\u00f1\u00f1h\u00e0 catha verino. 3. Imamhi g\u00e0makkhettamhi, Satt\u00e0 hontu sukh\u00e3 sad\u00e0, Tato para\u00a4ca rajjesu Cakkav\u00e0lesu jantuno. 4. Samant\u00e0 cakkav\u00e0lesu, Satt\u00e0nantesu p\u00e0\u00f5ino, Sukhino puggal\u00e0 bh\u00e5t\u00e0, Attabh\u00e0vagat\u00e0 siyu\u00ff. 5. Tath\u00e0 itthi pum\u00e0 ceva, Ariy\u00e0 anariy\u00e0 pi ca, Dev\u00e0 nar\u00e0 ap\u00e0ya\u00f1\u00f1h\u00e0, Tath\u00e0 dasa dis\u00e0su c\u00e0\u2019ti. \u2014\u2014 0 \u2014\u2014 300"]


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook