Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Hattharatana PDF (3)_clone

Hattharatana PDF (3)_clone

Published by Ven. Sivali Bhikkhu. Bhanteji., 2023-06-16 08:45:57

Description: Hattharatana PDF (3)

Search

Read the Text Version

["PARITTA SUTTAS \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya. Anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. \u00e2n\u00e0p\u00e0napabba\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 K\u00e2Y\u00e2NUPASSAN\u00e2 Ir iy\u00e0 patha pa bba\u00ff \u201cPuna capara\u00ff, Bhikkhave, bhikkhu gacchanto v\u00e0 \u2018Gacch\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti, \u00f1hito v\u00e0 \u2018\u00f2hitomh\u00e3\u2019ti paj\u00e0n\u00e0ti, nisinno v\u00e0 \u2018Nisinno- mh\u00e3\u2019ti paj\u00e0n\u00e0ti, say\u00e0no v\u00e0 \u2018Say\u00e0nomh\u00e3\u2019ti paj\u00e0n\u00e0ti. Yath\u00e0 yath\u00e0 v\u00e0 panassa k\u00e0yo pa\u00f5ihito hoti, tath\u00e0 tath\u00e0 na\u00ff paj\u00e0n\u00e0ti. Iti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. 201","HATTARATANA \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Iriy\u00e0pathapabba\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 K\u00e2Y\u00e2NUPASSAN\u00e2 Sampaj\u00e0napabba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu abhikkante pa\u00f1ikkante sampaj\u00e0nak\u00e0r\u00e3 hoti, \u00e0lokite vilokite sampaj\u00e0nak\u00e0r\u00e3 hoti, sami\u00a4jite pas\u00e0rite sampaj\u00e0nak\u00e0r\u00e3 hoti, sa\u00efgh\u00e0\u00f1ipattac\u00e3vara dh\u00e0ra\u00f5e sampaj\u00e0na- k\u00e0r\u00e3 hoti, asite p\u00e3te kh\u00e0yite s\u00e0yite sampaj\u00e0nak\u00e0r\u00e3 hoti, ucc\u00e0rapass\u00e0vakamme sampaj\u00e0nak\u00e0r\u00e3 hoti, gate \u00f1hite nisinne sutte j\u00e0garite bh\u00e0site tu\u00f5h\u00e3bh\u00e0ve sampaj\u00e0nak\u00e0r\u00e3 hoti. Iti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. 202","PARITTA SUTTAS Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Sampaj\u00e0napabba\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 K\u00e2Y\u00e2NUPASSAN\u00e2 Pa\u00f1ik\u00e5lamanasik\u00e0r a pa bba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu imameva k\u00e0ya\u00ff uddha\u00ff p\u00e0datal\u00e0, adho kesamatthak\u00e0, tacapariyanta\u00ff, p\u00e5ra\u00ff n\u00e0nappak\u00e0rassa asucino paccavekkhati \u2013 \u2018Atthi imasmi\u00ff k\u00e0ye, kes\u00e0 lom\u00e0 nakh\u00e0 dant\u00e0 taco, ma\u00ffsa\u00ff nh\u00e0ru a\u00f1\u00f1hi a\u00f1\u00f1himi\u00a4ja\u00ff vakka\u00ff, hadaya\u00ff yakana\u00ff kilomaka\u00ff pihaka\u00ff papph\u00e0sa\u00ff, anta\u00ff 203","HATTARATANA antagu\u00f5a\u00ff udariya\u00ff kar\u00e3sa\u00ff, pitta\u00ff semha\u00ff pubbo lohita\u00ff sedo medo, assu vas\u00e0 khe\u00ebo si\u00efgh\u00e0\u00f5ik\u00e0 lasik\u00e0 muttan\u2019ti. \u201cSeyyath\u00e0pi, Bhikkhave, ubhato mukh\u00e0 puto\u00ebi p\u00e5r\u00e0 n\u00e0n\u00e0vihitassa dha\u00a4\u00a4assa, seyyathida\u00ff - s\u00e0l\u00e3na\u00ff v\u00e3h\u00e3na\u00ff mugg\u00e0na\u00ff m\u00e0s\u00e0na\u00ff til\u00e0na\u00ff ta\u00f5\u00f3ul\u00e0na\u00ff. Tamena\u00ff cakkhum\u00e0 puriso mu\u00a4citv\u00e0 paccavekkheyya \u2013 \u2018Ime s\u00e0l\u00e3 ime v\u00e3h\u00e3 ime mugg\u00e0 ime m\u00e0s\u00e0 ime til\u00e0 ime ta\u00f5\u00f3ul\u00e0\u2019ti. Evameva kho, Bhikkhave, bhikkhu imameva k\u00e0ya\u00ff uddha\u00ff p\u00e0datal\u00e0, adho kesamatthak\u00e0 tacapariyanta\u00ff, p\u00e5ra\u00ff n\u00e0nappak\u00e0rassa asucino paccavekkhati \u2013 \u2018Atthi imasmi\u00ff k\u00e0ye, kes\u00e0 lom\u00e0 nakh\u00e0 dant\u00e0 taco, ma\u00ffsa\u00ff nh\u00e0ru a\u00f1\u00f1hi a\u00f1\u00f1himi\u00a4ja\u00ff vakka\u00ff, hadaya\u00ff yakana\u00ff kilomaka\u00ff pihaka\u00ff papph\u00e0sa\u00ff, anta\u00ff antagu\u00f5a\u00ff udariya\u00ff kar\u00e3sa\u00ff, pitta\u00ff semha\u00ff pubbo lohita\u00ff sedo medo, assu vas\u00e0 khe\u00ebo si\u00efgh\u00e0\u00f5ik\u00e0 lasik\u00e0 muttan\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. 204","PARITTA SUTTAS Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Pa\u00f1ik\u00e5lamanasik\u00e0rapabba\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 K\u00e2Y\u00e2NUPASSAN\u00e2 Dh\u00e0tumanasik\u00e0r a pa bba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu imameva k\u00e0ya\u00ff yath\u00e0\u00f1hita\u00ff yath\u00e0- pa\u00f5ihita\u00ff dh\u00e0tuso paccavekkhati\u2013 \u2018Atthi imasmi\u00ff k\u00e0ye, pathav\u00e3dh\u00e0tu \u00e0podh\u00e0tu tejodh\u00e0tu v\u00e0yodh\u00e0t\u00e5\u2019ti. \u201cSeyyath\u00e0pi, Bhikkhave, dakkho gogh\u00e0tako v\u00e0 gogh\u00e0takantev\u00e0s\u00e3 v\u00e0 g\u00e0vi\u00ff vadhitv\u00e0 catumah\u00e0pathe bilaso vibhajitv\u00e0 nisinno 205","HATTARATANA assa. Evameva kho, Bhikkhave, bhikkhu imameva k\u00e0ya\u00ff yath\u00e0\u00f1hita\u00ff yath\u00e0- pa\u00f5ihita\u00ff dh\u00e0tuso paccavekkhati\u2013 \u2018Atthi imasmi\u00ff k\u00e0ye, pathav\u00e3dh\u00e0tu \u00e0podh\u00e0tu tejodh\u00e0tu v\u00e0yodh\u00e0t\u00e5\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Dh\u00e0tumanasik\u00e0rapabba\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 206","PARITTA SUTTAS K\u00e2Y\u00e2NUPASSAN\u00e2 Navasivathikapabba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, ek\u00e0hamata\u00ff v\u00e0 dv\u00e3hamata\u00ff v\u00e0 t\u00e3hamata\u00ff v\u00e0 uddhum\u00e0taka\u00ff vin\u00e3laka\u00ff vipubbakaj\u00e0ta\u00ff. So imameva k\u00e0ya\u00ff upasa\u00ffharati\u2013 \u2018Ayampi kho k\u00e0yo eva\u00ff- dhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (1) 207","HATTARATANA \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, k\u00e0kehi v\u00e0 khajjam\u00e0na\u00ff kulalehi v\u00e0 khajjam\u00e0na\u00ff gijjhehi v\u00e0 khajjam\u00e0na\u00ff ka\u00efkehi v\u00e0 khajjam\u00e0na\u00ff sunakhehi v\u00e0 khajjam\u00e0na\u00ff byagghehi v\u00e0 khajjam\u00e0na\u00ff d\u00e3p\u00e3hi v\u00e0 khajjam\u00e0na\u00ff si\u00efg\u00e0lehi v\u00e0 khajjam\u00e0na\u00ff vividhehi v\u00e0 p\u00e0\u00f5akaj\u00e0tehi khajjam\u00e0na\u00ff. So imameva k\u00e0ya\u00ff upasa\u00ff-harati\u2013 \u2018Ayampi kho k\u00e0yo eva\u00ffdhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye 208","PARITTA SUTTAS k\u00e0y\u00e0nupass\u00e3 viharati. (2) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hikasa\u00efkhalika\u00ff sama\u00ffsa- lohita\u00ff nh\u00e0rusambandha\u00ff. So imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo eva\u00ffdhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (3) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya 209","HATTARATANA cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hikasa\u00efkhalika\u00ff nima\u00ffsa- lohitamakkhita\u00ff nh\u00e0rusambandha\u00ff. So imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo eva\u00ffdhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ff- anat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (4) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hikasa\u00efkhalika\u00ff apagata- ma\u00ffsalohita\u00ff nh\u00e0rusambandha\u00ff. So 210","PARITTA SUTTAS imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo eva\u00ffdhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (5) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hik\u00e0ni apagatasmbandh\u00e0ni dis\u00e0 vidis\u00e0 vikkhitt\u00e0ni, a\u00a4\u00a4ena hattha\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena p\u00e0da\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena goppha-ka\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena ja\u00efgha\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena \u00e5ru\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena ka\u00f1i\u00f1\u00f1hika\u00ff 211","HATTARATANA a\u00a4\u00a4ena ph\u00e0suka\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena pi\u00f1\u00f1hi\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena khandha\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena g\u00e3va\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena hanuka\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena danta\u00f1\u00f1hika\u00ff a\u00a4\u00a4ena s\u00e3saka\u00f1\u00e0ha\u00ff. So imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo eva\u00ff-dhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (6) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya 212","PARITTA SUTTAS cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hik\u00e0ni set\u00e0ni sa\u00efkha- va\u00f5\u00f5apa\u00f1ibh\u00e0g\u00e0ni. So imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo eva\u00ffdhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (7) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hik\u00e0ni pu\u00a4jakit\u00e0ni tero- vassik\u00e0ni. So imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo 213","HATTARATANA eva\u00ffdhammo eva\u00ff-bh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (8) \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu seyyath\u00e0pi passeyya sar\u00e3ra\u00ff sivathik\u00e0ya cha\u00f3\u00f3ita\u00ff, a\u00f1\u00f1hik\u00e0ni p\u00e5t\u00e3ni cu\u00f5\u00f5akaj\u00e0t\u00e0ni. So imameva k\u00e0ya\u00ff upasa\u00ffharati \u2013 \u2018Ayampi kho k\u00e0yo eva\u00ffdhammo eva\u00ffbh\u00e0v\u00e3 eva\u00ffanat\u00e3to\u2019ti. \u201cIti ajjhatta\u00ff v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati, 214","PARITTA SUTTAS ajjhattabahiddh\u00e0 v\u00e0 k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 k\u00e0yasmi\u00ff viharati. \u2018Atthi k\u00e0yo\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati- matt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu k\u00e0ye k\u00e0y\u00e0nupass\u00e3 viharati. (9) Navasivathikapabba\u00ff ni\u00f1\u00f1hita\u00ff. Cuddasa k\u00e0y\u00e0nupassan\u00e0 ni\u00f1\u00f1hit\u00e0. \u2014\u2014 0 \u2014\u2014 VEDAN\u00e2NUPASSAN\u00e2 \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu vedan\u00e0su vedan\u00e0nupass\u00e3 viharati? Idha, Bhikkhave, bhikkhu sukha\u00ff v\u00e0 vedana\u00ff vedayam\u00e0no \u2018Sukha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Dukkha\u00ff v\u00e0 vedana\u00ff vedayam\u00e0no \u2018Dukkha\u00ff vedana\u00ff 215","HATTARATANA veday\u00e0m\u00e3\u2019-ti paj\u00e0n\u00e0ti. Adukkhamasukha\u00ff v\u00e0 vedana\u00ff vedayam\u00e0no \u2018Adukkhamasukha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. S\u00e0misa\u00ff v\u00e0 sukha\u00ff vedana\u00ff vedayam\u00e0no \u2018S\u00e0misa\u00ff sukha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Nir\u00e0misa\u00ff v\u00e0 sukha\u00ff vedana\u00ff vedayam\u00e0no \u2018Nir\u00e0misa\u00ff sukha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. S\u00e0misa\u00ff v\u00e0 dukkha\u00ff vedana\u00ff vedayam\u00e0no \u2018S\u00e0misa\u00ff dukkha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Nir\u00e0misa\u00ff v\u00e0 dukkha\u00ff vedana\u00ff vedayam\u00e0no \u2018Nir\u00e0misa\u00ff dukkha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. S\u00e0misa\u00ff v\u00e0 adukkhamasukha\u00ff vedana\u00ff vedayam\u00e0no \u2018S\u00e0misa\u00ff adukkha-masukha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Nir\u00e0misa\u00ff v\u00e0 adukkhamasukha\u00ff vedana\u00ff vedayam\u00e0no \u2018Nir\u00e0misa\u00ff adukkhama-sukha\u00ff vedana\u00ff veday\u00e0m\u00e3\u2019ti paj\u00e0n\u00e0ti. Iti ajjhatta\u00ff v\u00e0 vedan\u00e0su vedan\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 vedan\u00e0su vedan\u00e0- nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 vedan\u00e0su vedan\u00e0nupass\u00e3 viharati. 216","PARITTA SUTTAS Samudayadhamm\u00e0nupass\u00e3 v\u00e0 vedan\u00e0su viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 vedan\u00e0su viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 vedan\u00e0su viharati. \u2018Atthi vedan\u00e0\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu vedan\u00e0su vedan\u00e0nupass\u00e3 viharati. Vedan\u00e0nupassan\u00e0 ni\u00f1\u00f1hit\u00e0. \u2014\u2014 0 \u2014\u2014 CITT\u00e2NUPASSAN\u00e2 \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu citte citt\u00e0nupass\u00e3 viharati? Idha, Bhikkhave, bhikkhu sar\u00e0ga\u00ff v\u00e0 citta\u00ff \u2018Sar\u00e0ga\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; v\u00e3tar\u00e0ga\u00ff v\u00e0 citta\u00ff \u2018V\u00e3tar\u00e0ga\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Sadosa\u00ff v\u00e0 citta\u00ff \u2018Sadosa\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; v\u00e3tadosa\u00ff v\u00e0 citta\u00ff \u2018V\u00e3tadosa\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. 217","HATTARATANA Samoha\u00ff v\u00e0 citta\u00ff \u2018Samoha\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; v\u00e3tamoha\u00ff v\u00e0 citta\u00ff \u2018V\u00e3tamoha\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Sa\u00efkhitta\u00ff v\u00e0 citta\u00ff \u2018Sa\u00efkhitta\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; vikkhitta\u00ff v\u00e0 citta\u00ff \u2018Vikkhitta\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Mahaggata\u00ff v\u00e0 citta\u00ff \u2018Mahaggata\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; amahaggata\u00ff v\u00e0 citta\u00ff \u2018Amahaggata\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Sauttara\u00ff v\u00e0 citta\u00ff \u2018Sauttara\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; anuttara\u00ff v\u00e0 citta\u00ff \u2018Anuttara\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Sam\u00e0hita\u00ff v\u00e0 citta\u00ff \u2018Sam\u00e0hita\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; asam\u00e0hita\u00ff v\u00e0 citta\u00ff \u2018Asam\u00e0- hita\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Vimutta\u00ff v\u00e0 citta\u00ff \u2018Vimutta\u00ff cittan\u2019ti paj\u00e0n\u00e0ti; avimutta\u00ff v\u00e0 citta\u00ff \u2018Avimutta\u00ff cittan\u2019ti paj\u00e0n\u00e0ti. Iti ajjhatta\u00ff v\u00e0 citte citt\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 citte citt\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 citte citt\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 cittasmi\u00ff viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 cittasmi\u00ff 218","PARITTA SUTTAS viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 cittasmi\u00ff viharati. \u2018Atthi cittan\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issati-matt\u00e0ya. Anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu citte citt\u00e0nupass\u00e3 viharati. Citt\u00e0nupassan\u00e0 ni\u00f1\u00f1hit\u00e0. \u2014\u2014 0 \u2014\u2014 DHAMM\u00e2NUPASSAN\u00e2 N\u00e3 var a\u00f5a pa bba\u00ff \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati? \u201cIdha, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati pa\u00a4casu n\u00e3vara\u00f5esu. \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati pa\u00a4casu n\u00e3vara\u00f5esu? \u201cIdha, Bhikkhave, bhikkhu santa\u00ff v\u00e0 ajjhatta\u00ff k\u00e0macchanda\u00ff \u2018Atthi me ajjhatta\u00ff k\u00e0macchando\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff 219","HATTARATANA v\u00e0 ajjhatta\u00ff k\u00e0macchanda\u00ff \u2018Natthi me ajjhatta\u00ff k\u00e0macchando\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa k\u00e0macchandassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa k\u00e0macchandassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca pah\u00e3nassa k\u00e0ma- cchandassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff by\u00e0p\u00e0da\u00ff \u2018Atthi me ajjhatta\u00ff by\u00e0p\u00e0do\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff by\u00e0p\u00e0da\u00ff \u2018Natthi me ajjhatta\u00ff by\u00e0p\u00e0do\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa by\u00e0p\u00e0dassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa by\u00e0p\u00e0dassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca pah\u00e3nassa by\u00e0p\u00e0dassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff thinamiddha\u00ff \u2018Atthi me ajjhatta\u00ff thinamiddhan\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff thinamiddha\u00ff \u2018Natthi me ajjhatta\u00ff thinamiddhan\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa thinamiddhassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa thinamiddhassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti; 220","PARITTA SUTTAS yath\u00e0 ca pah\u00e3nassa thinamiddhassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff uddhaccakukkucca\u00ff \u2018Atthi me ajjhatta\u00ff uddhaccakukkuccan\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff uddhaccakukkucca\u00ff \u2018Natthi me ajjhatta\u00ff uddhaccakukkuccan\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa uddhaccakukkuccassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa uddhaccakukkuccassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca pah\u00e3nassa uddhacca- kukkuccassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff vicikiccha\u00ff \u2018Atthi me ajjhatta\u00ff vicikicch\u00e0\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff vicikiccha\u00ff \u2018Natthi me ajjhatta\u00ff vicikicch\u00e0\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppan-n\u00e0ya vicikicch\u00e0ya upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppann\u00e0ya vicikicch\u00e0ya pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca pah\u00e3n\u00e0ya vicikicch\u00e0ya \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cIti ajjhatta\u00ff v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0- 221","HATTARATANA nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati. \u2018Atthi dhamm\u00e0\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya. Anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati pa\u00a4casu n\u00e3vara\u00f5esu. (1) N\u00e3vara\u00f5apabba\u00ff ni\u00f1\u00f1hita\u00ff. \u2014\u2014 0 \u2014\u2014 DHAMM\u00e2NUPASSAN\u00e2 Khandha pa bba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati pa\u00a4casu up\u00e0d\u00e0nakkhandhesu. \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati pa\u00a4casu up\u00e0d\u00e0nakkhandhesu? \u201cIdha, bhikkhave, bhikkhu\u2013 \u2018Iti r\u00e5pa\u00ff, iti 222","PARITTA SUTTAS r\u00e5passa samudayo, iti r\u00e5passa attha\u00efgamo; iti vedan\u00e0, iti vedan\u00e0ya samudayo, iti vedan\u00e0ya attha\u00efgamo; iti sa\u00a4\u00a4\u00e0, iti sa\u00a4\u00a4\u00e0ya samudayo, iti sa\u00a4\u00a4\u00e0ya attha\u00efgamo; iti sa\u00efkh\u00e0r\u00e0, iti sa\u00efkh\u00e0r\u00e0na\u00ff samudayo, iti sa\u00efkh\u00e0r\u00e0na\u00ff attha\u00efgamo, iti vi\u00a4\u00a4\u00e0\u00f5a\u00ff, iti vi\u00a4\u00a4\u00e0\u00f5assa samudayo, iti vi\u00a4\u00a4\u00e0\u00f5assa attha\u00efgamo\u2019ti. Iti ajjhatta\u00ff v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati. \u2018Atthi dhamm\u00e0\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya. Anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati pa\u00a4casu up\u00e0d\u00e0na-kkhandhesu. (2) Khandhapabba\u00ff ni\u00f1\u00f1hita\u00ff. 223","HATTARATANA DHAMM\u00e2NUPASSAN\u00e2 \u00e2yatanapabba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati chasu ajjhattikab\u00e0hiresu \u00e0yatanesu. \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati chasu ajjhattikab\u00e0hiresu \u00e0yatanesu? \u201cIdha, Bhikkhave, bhikkhu cakkhu\u00a4ca paj\u00e0n\u00e0ti, r\u00e5pe ca paj\u00e0n\u00e0ti, ya\u00a4ca tadubhaya\u00ff pa\u00f1icca uppajjati sa\u00ffyojana\u00ff ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca anuppannassa sa\u00ffyojanassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca uppannassa sa\u00ffyojanassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca pah\u00e3nassa sa\u00ffyojanassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSota\u00a4ca paj\u00e0n\u00e0ti, sadde ca paj\u00e0n\u00e0ti, ya\u00a4ca tadubhaya\u00ff pa\u00f1icca uppajjati sa\u00ffyojana\u00ff ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca anuppannassa sa\u00ffyojanassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca uppannassa sa\u00ffyojanassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca pah\u00e3nassa sa\u00ffyojanassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. 224","PARITTA SUTTAS \u201cGh\u00e0na\u00a4ca paj\u00e0n\u00e0ti, gandhe ca paj\u00e0n\u00e0ti, ya\u00a4ca tadubhaya\u00ff pa\u00f1icca uppajjati sa\u00ffyojana\u00ff ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca anuppannassa sa\u00ffyojanassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca uppannassa sa\u00ffyojanassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca pah\u00e3nassa sa\u00ffyojanassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cJivha\u00a4ca paj\u00e0n\u00e0ti, rase ca paj\u00e0n\u00e0ti, ya\u00a4ca tadubhaya\u00ff pa\u00f1icca uppajjati sa\u00ffyojana\u00ff ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca anuppannassa sa\u00ffyojanassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca uppannassa sa\u00ffyojanassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca pah\u00e3nassa sa\u00ffyojanassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cK\u00e0ya\u00a4ca paj\u00e0n\u00e0ti, pho\u00f1\u00f1habbe ca paj\u00e0n\u00e0ti, ya\u00a4ca tadubhaya\u00ff pa\u00f1icca uppajjati sa\u00ffyojana\u00ff ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca anuppannassa sa\u00ffyojanassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca uppannassa sa\u00ffyojanassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca pah\u00e3nassa sa\u00ffyojanassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cMana\u00a4ca paj\u00e0n\u00e0ti, dhamme ca paj\u00e0n\u00e0ti, 225","HATTARATANA ya\u00a4ca tadubhaya\u00ff pa\u00f1icca uppajjati sa\u00ffyojana\u00ff ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca anuppannassa sa\u00ffyojanassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca uppannassa sa\u00ffyojanassa pah\u00e0na\u00ff hoti ta\u00a4ca paj\u00e0n\u00e0ti, yath\u00e0 ca pah\u00e3nassa sa\u00ffyojanassa \u00e0yati\u00ff anupp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cIti ajjhatta\u00ff v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0-nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati. \u2018Atthi dhamm\u00e0\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti, y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya. Anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati chasu ajjhattika-b\u00e0hiresu \u00e0yatanesu. (3) \u00e2yatanapabba\u00ff ni\u00f1\u00f1hita\u00ff. 226","PARITTA SUTTAS DHAMM\u00e2NUPASSAN\u00e2 Bojjha\u00efga pa bba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati, sattasu bojjha\u00efgesu. \u201cKatha\u00a4ca pana, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati sattasu bojjha\u00efgesu? \u201cIdha, Bhikkhave, bhikkhu santa\u00ff v\u00e0 ajjhatta\u00ff satisambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff satisambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff satisambojjha\u00efga\u00ff \u2018Natthi me ajjhatta\u00ff satisambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa sati- sambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa satisambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff dhammavicaya- sambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff dhammavicayasambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff dhammavicaya- sambojjha\u00efga\u00ff \u2018Natthi me ajjhatta\u00ff dhammavicayasambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; 227","HATTARATANA yath\u00e0 ca anuppannassa dhammavicaya- sambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa dhammavicaya-sambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff v\u00e3riyasambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff v\u00e3riyasambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff v\u00e3riya-sambojjha\u00efga\u00ff \u2018Natthi me ajjhatta\u00ff v\u00e3riyasambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa v\u00e3riyasambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa v\u00e3riyasambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff p\u00e3tisambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff p\u00e3tisambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff p\u00e3ti- sambojjha\u00efga\u00ff \u2018Natthi me ajjhatta\u00ff p\u00e3tisambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa p\u00e3tisambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa p\u00e3tisambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. 228","PARITTA SUTTAS \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff passaddhi- sambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff passaddhisambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff passaddhisambojjha\u00efga\u00ff \u2018Natthi me ajjhatta\u00ff passaddhi-sambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa passaddhisambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa passaddhisambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff sam\u00e0dhi- sambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff sam\u00e0dhisambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff sam\u00e0dhisambojjha\u00efga\u00ff \u2018Natthi me ajjhatta\u00ff sam\u00e0dhi- sambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa sam\u00e0dhisambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa sam\u00e0dhisambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cSanta\u00ff v\u00e0 ajjhatta\u00ff upekkh\u00e0- sambojjha\u00efga\u00ff \u2018Atthi me ajjhatta\u00ff upekkh\u00e0sambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; asanta\u00ff v\u00e0 ajjhatta\u00ff upekkh\u00e0sambojjha\u00efga\u00ff 229","HATTARATANA \u2018Natthi me ajjhatta\u00ff upekkh\u00e0- sambojjha\u00efgo\u2019ti paj\u00e0n\u00e0ti; yath\u00e0 ca anuppannassa upekkh\u00e0sambojjha\u00efgassa upp\u00e0do hoti ta\u00a4ca paj\u00e0n\u00e0ti; yath\u00e0 ca uppannassa upekkh\u00e0sambojjha\u00efgassa bh\u00e0van\u00e0ya p\u00e0rip\u00e5r\u00e3 hoti ta\u00a4ca paj\u00e0n\u00e0ti. \u201cIti ajjhatta\u00ff v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, bahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati, ajjhattabahiddh\u00e0 v\u00e0 dhammesu dhamm\u00e0nupass\u00e3 viharati. Samudayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, vayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati, samudayavayadhamm\u00e0nupass\u00e3 v\u00e0 dhammesu viharati. \u2018Atthi dhamm\u00e0\u2019ti v\u00e0 panassa sati paccupa\u00f1\u00f1hit\u00e0 hoti y\u00e0vadeva \u00a4\u00e0\u00f5amatt\u00e0ya pa\u00f1issatimatt\u00e0ya. Anissito ca viharati. Na ca ki\u00a4ci loke up\u00e0diyati. Evampi kho, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati sattasu bojjha\u00efgesu. (4) Bojjha\u00efgapabba\u00ff ni\u00f1\u00f1hita\u00ff. 230","PARITTA SUTTAS DHAMM\u00e2NUPASSAN\u00e2 Saccapabba\u00ff \u201cPuna ca para\u00ff, Bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati cat\u00e5su ariyasaccesu. \u201cKatha\u00a4ca pana, bhikkhave, bhikkhu dhammesu dhamm\u00e0nupass\u00e3 viharati cat\u00e5su ariyasaccesu? \u201cIdha, Bhikkhave, bhikkhu \u2018Ida\u00ff dukkhan\u2019ti yath\u00e0bh\u00e5ta\u00ff paj\u00e0n\u00e0ti, \u2018Aya\u00ff dukkha-samudayo\u2019ti yath\u00e0bh\u00e5ta\u00ff paj\u00e0n\u00e0ti, \u2018Aya\u00ff dukkhanirodho\u2019ti yath\u00e0bh\u00e5ta\u00ff paj\u00e0n\u00e0ti, \u2018Aya\u00ff dukkhanirodhag\u00e0min\u00e3 pa\u00f1ipad\u00e0\u2019ti yath\u00e0bh\u00e5ta\u00ff paj\u00e0n\u00e0ti. Pa\u00f1hamabh\u00e0\u00f5av\u00e0ro ni\u00f1\u00f1hito. Dukkhasacca Niddeso \u201cKatama\u00a4ca, Bhikkhave, dukkha\u00ff ariyasacca\u00ff? J\u00e0tipi dukkh\u00e0, jar\u00e0pi dukkh\u00e0, mara\u00f5ampi dukkha\u00ff, soka-parideva- dukkha-domanassup\u00e0y\u00e0s\u00e0pi dukkh\u00e0, appiyehi sampayogopi dukkho, piyehi vippayogopi dukkho, yampiccha\u00ff na labhati tampi dukkha\u00ff, sa\u00efkhittena pa\u00a4cup\u00e0d\u00e0na-kkhandh\u00e0 dukkh\u00e0. 231","HATTARATANA \u201cKatam\u00e0 ca, bhikkhave, J\u00e0ti? Y\u00e0 tesa\u00ff tesa\u00ff satt\u00e0na\u00ff tamhi tamhi sattanik\u00e0ye j\u00e0ti sa\u00a4j\u00e0ti okkanti abhinibbatti khandh\u00e0na\u00ff p\u00e0tubh\u00e0vo \u00e0yatan\u00e0na\u00ff pa\u00f1il\u00e0bho, aya\u00ff vuccati, bhikkhave, j\u00e0ti. \u201cKatam\u00e0 ca, Bhikkhave, jar\u00e0? Y\u00e0 tesa\u00ff tesa\u00ff satt\u00e0na\u00ff tamhi tamhi sattanik\u00e0ye jar\u00e0 j\u00e3ra\u00f5at\u00e0 kha\u00f5\u00f3icca\u00ff p\u00e0licca\u00ff valittacat\u00e0 \u00e0yuno sa\u00ffh\u00e0ni indriy\u00e0na\u00ff parip\u00e0ko, aya\u00ff vuccati, bhikkhave, jar\u00e0. \u201cKatama\u00a4ca, Bhikkhave, mara\u00f5a\u00ff? Ya\u00ff tesa\u00ff tesa\u00ff satt\u00e0na\u00ff tamh\u00e0 tamh\u00e0 sattanik\u00e0y\u00e0 cuti cavanat\u00e0 bhedo antaradh\u00e0na\u00ff maccu mara\u00f5a\u00ff k\u00e0lakiriy\u00e0 khandh\u00e0na\u00ff bhedo ka\u00ebevarassa nikkhepo j\u00e3vitindriyassupacchedo, ida\u00ff vuccati, bhikkhave, mara\u00f5a\u00ff. \u201cKatamo ca, Bhikkhave, soko? Yo kho, Bhikkhave, a\u00a4\u00a4atara\u00a4\u00a4atarena byasanena samann\u00e0gatassa a\u00a4\u00a4atara\u00a4\u00a4atarena dukkhadhammena phu\u00f1\u00f1hassa soko socan\u00e0 socitatta\u00ff antosoko antoparisoko, aya\u00ff vuccati, bhikkhave, soko. \u201cKatamo ca, Bhikkhave, paridevo? Yo kho, bhikkhave, a\u00a4\u00a4atara\u00a4\u00a4atarena byasanena 232","PARITTA SUTTAS samann\u00e0gatassa a\u00a4\u00a4atara\u00a4\u00a4atarena dukkhadhammena phu\u00f1\u00f1hassa \u00e0devo paridevo \u00e0devan\u00e0 paridevan\u00e0 \u00e0devitatta\u00ff paridevitatta\u00ff, aya\u00ff vuccati, bhikkhave paridevo. \u201cKatama\u00a4ca, Bhikkhave, dukkha\u00ff? Ya\u00ff kho, Bhikkhave, k\u00e0yika\u00ff dukkha\u00ff k\u00e0yika\u00ff as\u00e0ta\u00ff k\u00e0yasamphassaja\u00ff dukkha\u00ff as\u00e0ta\u00ff vedayita\u00ff, ida\u00ff vuccati, bhikkhave, dukkha\u00ff. \u201cKatama\u00a4ca, Bhikkhave, domanassa\u00ff? Ya\u00ff kho, Bhikkhave, cetasika\u00ff dukkha\u00ff cetasika\u00ff as\u00e0ta\u00ff manosamphassaja\u00ff dukkha\u00ff as\u00e0ta\u00ff vedayita\u00ff, ida\u00ff vuccati, bhikkhave, domanassa\u00ff. \u201cKatamo ca, Bhikkhave, up\u00e0y\u00e0so? Yo kho, Bhikkhave, a\u00a4\u00a4atara\u00a4\u00a4atarena byasanena samann\u00e0gatassa a\u00a4\u00a4atara\u00a4\u00a4atarena dukkhadhammena phu\u00f1\u00f1hassa \u00e0y\u00e0so up\u00e0y\u00e0so \u00e0y\u00e0sitatta\u00ff up\u00e0y\u00e0sitatta\u00ff, aya\u00ff vuccati, bhikkhave, up\u00e0y\u00e0so. \u201cKatamo ca, Bhikkhave, appiyehi sampayogo dukkho? Idha yassa te honti ani\u00f1\u00f1h\u00e0 akant\u00e0 aman\u00e0p\u00e0 r\u00e5p\u00e0 sadd\u00e0 gandh\u00e0 ras\u00e0 pho\u00f1\u00f1habb\u00e0 dhamm\u00e0, ye v\u00e0 panassa te 233","HATTARATANA honti anatthak\u00e0m\u00e0 ahitak\u00e0m\u00e0 aph\u00e0sukak\u00e0m\u00e0 ayogakkhemak\u00e0m\u00e0, y\u00e0 tehi saddhi\u00ff sa\u00efgati sam\u00e0gamo samodh\u00e0na\u00ff miss\u00e3bh\u00e0vo, aya\u00ff vuccati, bhikkhave, appiyehi sampayogo dukkho. \u201cKatamo ca, Bhikkhave, piyehi vippayogo dukkho? Idha yassa te honti i\u00f1\u00f1h\u00e0 kant\u00e0 man\u00e0p\u00e0 r\u00e5p\u00e0 sadd\u00e0 gandh\u00e0 ras\u00e0 pho\u00f1\u00f1habb\u00e0 dhamm\u00e0, ye v\u00e0 panassa te honti atthak\u00e0m\u00e0 hitak\u00e0m\u00e0 ph\u00e0sukak\u00e0m\u00e0 yogakkhemak\u00e0m\u00e0 m\u00e0t\u00e0 v\u00e0 pit\u00e0 v\u00e0 bh\u00e0t\u00e0 v\u00e0 bhagin\u00e3 v\u00e0 mitt\u00e0 v\u00e0 amacc\u00e0 v\u00e0 \u00a4\u00e0tis\u00e0lohit\u00e0 v\u00e0, y\u00e0 tehi saddhi\u00ff asa\u00efgati asam\u00e0gamo asamodh\u00e0na\u00ff amiss\u00e3bh\u00e0vo, aya\u00ff vuccati, bhikkhave, piyehi vippayogo dukkho. \u201cKatama\u00a4ca, Bhikkhave, yampiccha\u00ff na labhati tampi dukkha\u00ff? J\u00e0tidhamm\u00e0na\u00ff, Bhikkhave, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018Aho vata maya\u00ff na j\u00e0tidhamm\u00e0 ass\u00e0ma, na ca vata no j\u00e0ti \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff, idampi yampiccha\u00ff na labhati tampi dukkha\u00ff. Jar\u00e0dhamm\u00e0na\u00ff, bhikkhave, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati\u2013 \u2018Aho vata maya\u00ff na jar\u00e0dhamm\u00e0 ass\u00e0ma, na ca vata no jar\u00e0 234","PARITTA SUTTAS \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff, idampi yampiccha\u00ff na labhati tampi dukkha\u00ff. \u201cBy\u00e0dhidhamm\u00e0na\u00ff, Bhikkhave, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati- \u2018Aho vata maya\u00ff na by\u00e0dhidhamm\u00e0 ass\u00e0ma, na ca vata no by\u00e0dhi \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff, idampi yampiccha\u00ff na labhati tampi dukkha\u00ff. \u201cMara\u00f5adhamm\u00e0na\u00ff, Bhikkhave, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati- \u2018Aho vata maya\u00ff na mara\u00f5adhamm\u00e0 ass\u00e0ma, na ca vata no mara\u00f5a\u00ff \u00e0gaccheyy\u00e0\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff, idampi yampiccha\u00ff na labhati tampi dukkha\u00ff. \u201cSoka-parideva-dukkha-domanassup\u00e0y\u00e0sa- dhamm\u00e0na\u00ff, Bhikkhave, satt\u00e0na\u00ff eva\u00ff icch\u00e0 uppajjati- \u2018Aho vata maya\u00ff na soka- parideva-dukkha-domanassup\u00e0y\u00e0sa- dhamm\u00e0 ass\u00e0ma, na ca vata no soka- parideva-dukkha-domanassup\u00e0y\u00e0sa- dhamm\u00e0 \u00e0gaccheyyun\u2019ti. Na kho paneta\u00ff icch\u00e0ya pattabba\u00ff, idampi yampiccha\u00ff na labhati tampi dukkha\u00ff. 235","HATTARATANA \u201cKatame ca, Bhikkhave, sa\u00efkhittena pa\u00a4cup\u00e0d\u00e0nakkhandh\u00e0 dukkh\u00e0? Seyyathida\u00ff\u2013 r\u00e5pup\u00e0d\u00e0nakkhandho, vedanup\u00e0d\u00e0nakkhandho, sa\u00a4\u00a4up\u00e0d\u00e0na- kkhandho, sa\u00efkh\u00e0rup\u00e0d\u00e0nakkhandho, vi\u00a4\u00a4\u00e0\u00f5up\u00e0d\u00e0nakkhandho. Ime vuccanti, bhikkhave, sa\u00efkhittena pa\u00a4cup\u00e0d\u00e0na- kkhandh\u00e0 dukkh\u00e0. Ida\u00ff vuccati, Bhikkhave, dukkha\u00ff ar iyasacca\u00ff. Samudayasacca Niddeso \u201cKatama\u00a4ca, Bhikkhave, dukkhasamu- daya\u00ff ariyasacca\u00ff? Y\u00e0ya\u00ff ta\u00f5h\u00e0 ponobbhavik\u00e0 nand\u00e3r\u00e0gasahagat\u00e0 tatra- tatr\u00e0bhinandin\u00e3; seyyathida\u00ff\u2013 k\u00e0mata\u00f5h\u00e0, bhavata\u00f5h\u00e0, vibhavata\u00f5h\u00e0. \u201cS\u00e0 kho panes\u00e0, bhikkhave, ta\u00f5h\u00e0 kattha uppajjam\u00e0n\u00e0 uppajjati, kattha nivisam\u00e0n\u00e0 nivisati? Ya\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cKi\u00a4ca loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff? Cakkhu loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha 236","PARITTA SUTTAS nivisam\u00e0n\u00e0 nivisati. Sota\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gh\u00e0na\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Jivh\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. K\u00e0yo loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Mano loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cR\u00e5p\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Sadd\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gandh\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Ras\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Pho\u00f1\u00f1habb\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha 237","HATTARATANA nivisam\u00e0n\u00e0 nivisati. Dhamm\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cCakkhuvi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Sotavi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gh\u00e0navi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. K\u00e0yavi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Manovi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cCakkhusamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Sotasamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, 238","PARITTA SUTTAS etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gh\u00e0nasamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Jivh\u00e0samphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. K\u00e0yasamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Manosamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cCakkhusamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Sotasamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gh\u00e0nasamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Jivh\u00e0samphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 239","HATTARATANA nivisati. K\u00e0yasamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Manosamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cR\u00e5pasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Saddasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gandhasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Rasasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Pho\u00f1\u00f1habbasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Dhammasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cR\u00e5pasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 240","PARITTA SUTTAS uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Saddasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gandhasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Rasasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Pho\u00f1\u00f1habbasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Dhammasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cR\u00e5pata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Saddata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gandhata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Rasata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha 241","HATTARATANA nivisam\u00e0n\u00e0 nivisati. Pho\u00f1\u00f1habbata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Dhammata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cR\u00e5pavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Saddavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gandhavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Rasavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Pho\u00f1\u00f1habbavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Dhammavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. \u201cR\u00e5pavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Saddavic\u00e0ro loke 242","PARITTA SUTTAS piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Gandhavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Rasavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Pho\u00f1\u00f1habbavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Dhammavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 uppajjam\u00e0n\u00e0 uppajjati, ettha nivisam\u00e0n\u00e0 nivisati. Ida\u00ff vuccati, Bhikkhave, dukkhasamudaya\u00ff ariyasacca\u00ff. Nirodhasacca Niddeso \u201cKatama\u00a4ca, Bhikkhave, dukkhanirodha\u00ff ariyasacca\u00ff? Yo tass\u00e0yeva ta\u00f5h\u00e0ya asesavir\u00e0ganirodho c\u00e0go pa\u00f1inissaggo mutti an\u00e0layo. \u201cS\u00e0 kho panes\u00e0, Bhikkhave, ta\u00f5h\u00e0 kattha pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, kattha nirujjham\u00e0n\u00e0 nirujjhati? Ya\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 243","HATTARATANA ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cKi\u00a4ca loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff? Cakkhu loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Sota\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gh\u00e0na\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Jivh\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. K\u00e0yo loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Mano loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cR\u00e5p\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Sadd\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gandh\u00e0 loke piyar\u00e5pa\u00ff 244","PARITTA SUTTAS s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Ras\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Pho\u00f1\u00f1habb\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Dhamm\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cCakkhuvi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Sotavi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gh\u00e0navi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Jivh\u00e0vi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. K\u00e0yavi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Manovi\u00a4\u00a4\u00e0\u00f5a\u00ff loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 245","HATTARATANA pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cCakkhusamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Sotasamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gh\u00e0nasamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Jivh\u00e0samphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. K\u00e0yasamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Manosamphasso loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cCakkhusamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Sotasamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 246","PARITTA SUTTAS nirujjhati. Gh\u00e0nasamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Jivh\u00e0samphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. K\u00e0yasamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Manosamphassaj\u00e0 vedan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cR\u00e5pasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Saddasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gandhasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Rasasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Pho\u00f1\u00f1habbasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 247","HATTARATANA pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Dhammasa\u00a4\u00a4\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cR\u00e5pasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Saddasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gandhasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Rasasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Pho\u00f1\u00f1habba-sa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Dhammasa\u00a4cetan\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cR\u00e5pata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Saddata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 248","PARITTA SUTTAS pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gandhata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Rasata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Pho\u00f1\u00f1habbata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Dhammata\u00f5h\u00e0 loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cR\u00e5pavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Saddavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gandhavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Rasavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Pho\u00f1\u00f1habbavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 249","HATTARATANA nirujjhati. Dhammavitakko loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. \u201cR\u00e5pavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Saddavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Gandhavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Rasavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Pho\u00f1\u00f1habbavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Dhammavic\u00e0ro loke piyar\u00e5pa\u00ff s\u00e0tar\u00e5pa\u00ff, etthes\u00e0 ta\u00f5h\u00e0 pah\u00e3yam\u00e0n\u00e0 pah\u00e3yati, ettha nirujjham\u00e0n\u00e0 nirujjhati. Ida\u00ff vuccati, bhikkhave, dukkhanirodha\u00ff ar iyasacca\u00ff. 250"]


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook