Important Announcement
PubHTML5 Scheduled Server Maintenance on (GMT) Sunday, June 26th, 2:00 am - 8:00 am.
PubHTML5 site will be inoperative during the times indicated!

Home Explore Hattharatana PDF (3)_clone

Hattharatana PDF (3)_clone

Published by Ven. Sivali Bhikkhu. Bhanteji., 2023-06-16 08:45:57

Description: Hattharatana PDF (3)

Search

Read the Text Version

["BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 anukampa\u00ff up\u00e0d\u00e0ya! Dutiyampi, bhante, sa\u00efgha\u00ff upasampada\u00ff y\u00e0c\u00e0mi. Ullumpatu ma\u00ff bhante, sa\u00efgho anukampa\u00ff up\u00e0d\u00e0ya! Tatiyampi, bhante, sa\u00efgha\u00ff upasampada\u00ff y\u00e0c\u00e0mi. Ullumpatu ma\u00ff bhante, sa\u00efgho anukampa\u00ff up\u00e0d\u00e0ya! Su\u00f5\u00e0tu me, bhante sa\u00efgho! Aya\u00ff N\u00e0go \u00e0yasmato Tissassa upasampad\u00e0pekkho. Yadi sa\u00efghassa pattakalla\u00ff aha\u00ff N\u00e0ga\u00ff antar\u00e0yike dhamme puccheyya\u00ff. Su\u00ef\u00e0si, N\u00e0ga, aya\u00ff te saccak\u00e0lo bh\u00e5tak\u00e0lo. Ya\u00ff j\u00e0ta\u00ff ta\u00ff pucch\u00e0mi. Santa\u00ff atth\u00e3\u2019ti vattabba\u00ff, asanta\u00ff natth\u00e3\u2019ti vattabba\u00ff. Santite evar\u00e5pa \u00e0b\u00e0dh\u00e0: \u00e2cariya: Ku\u00f1\u00f1ha\u00ff? S\u00e0manera: Natthi bhante. \u00e2cariya : Ga\u00f5\u00f3o? S\u00e0manera: Natthi bhante. \u00e2cariya: Kil\u00e0so? S\u00e0manera: Natthi bhante. \u00e2cariya: Soso? S\u00e0manera: Natthi bhante. \u00e2cariya: Apam\u00e0ro? S\u00e0manera: Natthi bhante. \u00e2cariya: Manussosi? S\u00e0manera: 401","HATTARATANA \u00e2ma bhante. \u00e2cariya: Purisosi? S\u00e0manera: \u00e2ma bhante. \u00e2cariya: Bhujissosi? S\u00e0manera: \u00e2ma bhante. \u00e2cariya: A\u00f5a\u00f5osi? S\u00e0manera: \u00e2ma bhante. \u00e2cariya: Na\u2019sir\u00e0jabhato? S\u00e0manera: \u00e2ma bhante. \u00e2cariya: Anu\u00a4\u00a4\u00e0tosi m\u00e0t\u00e0-pit\u00e5hi? S\u00e0manera: \u00e2ma bhante. \u00e2cariya: Paripu\u00f5\u00f5a v\u00e3sati vassosi? S\u00e0manera: \u00e2ma bhante. \u00e2cariya: Paripu\u00f5\u00f5a\u00ff te pattac\u00e3vara\u00ff? S\u00e0manera: \u00e2ma bhante. \u00e2cariya : Ki\u00ffn\u00e0mosi? S\u00e0manera: Aha\u00ff bhante N\u00e0go n\u00e0ma. \u00e2cariya: Ko n\u00e0mo te upajjh\u00e0yo? S\u00e0manera: Upajjh\u00e0yo me bhante ayasm\u00e0 Tisso Thero n\u00e0ma. \u00a5atticatuttha: Su\u00f5\u00e0tu me, bhante, sa\u00efgho! Aya\u00ff N\u00e0go, \u00e0yasmato Tissassa upasampad\u00e0pekkho, parisuddho antar\u00e0yikehi dhammehi, puripu\u00f5\u00f5assa pattac\u00e3vara\u00ff. N\u00e0go sa\u00efgha\u00ff upasampada\u00ff y\u00e0cati, \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho N\u00e0ga\u00ff upasamp\u00e0deyya \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena, es\u00e0 \u00a4\u00e0tti. 402","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Anusavan\u00e0: Su\u00f5\u00e0tu me, bhante, sa\u00efgho! Aya\u00ff N\u00e0go \u00e0yasmato Tissassa upasampad\u00e0pekkho, parisuddho antar\u00e0yikehi dhammehi, puripu\u00f5\u00f5assa pattac\u00e3vara\u00ff. N\u00e0go sa\u00efgha\u00ff upasampada\u00ff y\u00e0cati \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Sa\u00efgho N\u00e0ga\u00ff upasamp\u00e0deti \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Yass\u00e0yassamto khamati N\u00e0gassa upasampad\u00e0, \u00e0yasm\u00e0ta Tissena upajjh\u00e0yena, so tu\u00f5hassa; yassa na khamati, so bh\u00e0seyya. Dutiyampi etamattha\u00ff vad\u00e0mi ...... pe ..... Tatiyampi etamattha\u00ff vad\u00e0mi ......pe ..... Pariyos\u00e0na: Upasampanno sa\u00efghena N\u00e0go, \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0mi. (3 times) [T\u00e0vadeva ch\u00e0ya metabb\u00e0, utuppam\u00e0\u00f5a\u00ff \u00e0cikkhitabba\u00ff, divasabh\u00e0go \u00e0cikkhittabbo, sa\u00efg\u00e3ti \u00e0cikkhitabb\u00e0, catt\u00e0ro nissay\u00e0 \u00e0cikkhitabb\u00e0, catt\u00e0ri ca akara\u00f5\u00e3y\u00e0ni \u00e0cikkhitabb\u00e0ni.] 403","HATTARATANA Catt\u00e0ro nissay\u00e0ni (1) Pi\u00f5diy\u00e0lopa bhojana\u00ff niss\u00e0ya pabbajj\u00e0. Tattha te y\u00e0vaj\u00e3va\u00ff uss\u00e0ho kara\u00f5\u00e3yo. Atireka l\u00e0bho - sa\u00efghabhatta\u00ff, uddesabhatta\u00ff, nimantana\u00ff, sl\u00e0kabhatta\u00ff, pakkhika\u00ff, uposathika\u00ff, p\u00e0\u00f1ipadika\u00ff. \u00e2ma bhante. (2) Pa\u00ffsukulac\u00e3vara\u00ff niss\u00e0ya pabbajj\u00e0. Tattha te y\u00e0vaj\u00e3va\u00ff uss\u00e0ho kara\u00f5\u00e3yo. Atireka l\u00e0bho - khoma\u00ff, kapp\u00e0sika\u00ff, koseyya\u00ff, kambala\u00ff, s\u00e0\u00f5a\u00ff, bha\u00efga\u00ff. \u00e2ma bhante. (3) Rukkham\u00e5lasen\u00e0sana\u00ff niss\u00e0ya pabbajj\u00e0. Tattha te y\u00e0vaj\u00e3va\u00ff uss\u00e0ho kara\u00f5\u00e3yo. Atireka l\u00e0bho - vih\u00e0ro, a\u00f3dayogo, p\u00e0s\u00e0do, hammiya\u00ff, guha. \u00e2ma bhante. (4) P\u00e5timuttobhesajja\u00ff niss\u00e0ya pabbajj\u00e0. Tattha te y\u00e0vaj\u00e3va\u00ff uss\u00e0ho karan\u00e3yo. Atireka l\u00e0bho - sappi, navan\u00e3ta\u00ff, tela\u00ff, madhu, ph\u00e0nita\u00ff. \u00e2ma bhante. (Catt\u00e0ro niss\u00e0ya ni\u00f1\u00f1hit\u00e0) 404","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Catt\u00e0ri akari\u00f5\u00e3y\u00e0ni (1) Upasamppannena bhikkhun\u00e0 methuno dhammo nappatisevitabbo, antamaso tiracch\u00e0nagat\u00e0yapi. Yo bhikkhu methuna\u00ff dhamma\u00ff patisevati, assama\u00f5o hoti asakyaputtiyo. Seyyath\u00e0pi n\u00e0ma, puriso s\u00e3sacchinno abhabbo tena sar\u00e3ravandhanena j\u00e3vitu\u00ff. Evameva bhikkhu methuna\u00ff dhamma\u00ff patisevitv\u00e0 assama\u00f5o hoti asakyaputtiyo. Ta\u00ff te y\u00e0vaj\u00e3va\u00ff akaran\u00e3ya\u00ff. \u00e2ma bhante. (2) Upasampannena bhikkhun\u00e0 \u00e0dinna\u00ff theyyasa\u00efkh\u00e0ta\u00ff na \u00e0d\u00e0tabba\u00ff, antam\u00e0so ti\u00f5asal\u00e0ka\u00ff up\u00e0d\u00e0ya. Yo bhikkhu p\u00e0da\u00ff v\u00e0 p\u00e0d\u00e0raha\u00ff v\u00e0 atirekap\u00e0da\u00ff v\u00e0 adinna\u00ff theyyasa\u00efkh\u00e0ta\u00ff \u00e0diyati, assama\u00f5o hoti asakyaputtiyo. Seyyath\u00e0pi n\u00e0ma, pa\u00f5\u00f3upal\u00e0so bandhan\u00e0 pamutto abhabbo haritatth\u00e0ya. Evameva bhikkhu p\u00e0da\u00ff v\u00e0 p\u00e0d\u00e0raha\u00ff v\u00e0 atirekap\u00e0da\u00ff v\u00e0 adinna\u00ff theyyasa\u00efkh\u00e0ta\u00ff \u00e0diyitv\u00e0 assama\u00f5o hoti asakyaputtiyo. Ta\u00ff te y\u00e0vaj\u00e3va\u00ff akara\u00f5\u00e3ya\u00ff. \u00e2ma bhante. 405","HATTARATANA (3) Upasampannena bhikkhun\u00e0 sa\u00a4cicca p\u00e0\u00f5o j\u00e3vit\u00e0 na voropetabbo, antamaso kunthakipillika\u00ff up\u00e0d\u00e0ya. Yo bhikkhu sa\u00a4cicca manussaviggaha\u00ff j\u00e3vit\u00e0 voropeti, antamaso gabbhap\u00e0tana\u00ff up\u00e0d\u00e0ya, assama\u00f5o hoti asakyaputtiyo. Seyyath\u00e0pi n\u00e0ma, puthusil\u00e0 dvedh\u00e0 bhinn\u00e0 appa\u00f1isandhik\u00e0 hoti. Evameva bhikkhu sa\u00a4cicca manussaviggaha\u00ff j\u00e3vit\u00e0 voropetv\u00e0 assama\u00f5o hoti asakyaputtiyo. Ta\u00ff te y\u00e0vaj\u00e3va\u00ff akara\u00f5\u00e3ya\u00ff. \u00e2ma bhante. (4) Upasampannena bhikkhun\u00e0 uttarimanussadhammo na ullapitabbo, antamaso su\u00a4\u00a4\u00e0g\u00e0re abhiram\u00e0m\u00e3\u2019ti. Yo bhikkhu p\u00e0piccho icch\u00e0pakato asanta\u00ff abh\u00e5ta\u00ff uttarimanussadhamma\u00ff ullapati, jh\u00e0na\u00ff v\u00e0 vimokkha\u00ff v\u00e0 sam\u00e0dhi\u00ff v\u00e0 sam\u00e0patti\u00ff v\u00e0 magga\u00ff v\u00e0 phala\u00ff v\u00e0, assama\u00f5o hoti asakyaputtiyo. Seyyath\u00e0pi n\u00e0ma, t\u00e0lo matthakacchinno abhabbo puna viru\u00ebhiy\u00e0. Evameva bhikkhu p\u00e0piccho 406","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 icch\u00e0pakato asanta\u00ff abh\u00e5ta\u00ff uttarimanussadhamma\u00ff ullapitv\u00e0 assama\u00f5o hoti asakyaputtiyo. Ta\u00ff te y\u00e0vaj\u00e3va\u00ff akara\u00f5\u00e3yan\u201dti. \u00e2ma bhante. (Catt\u00e0ri akara\u00f5\u00e3y\u00e0ni ni\u00f1\u00f1hit\u00e0) Dvanda Kammav\u00e0c\u00e0 Su\u00f5\u00e0tu me, bhante sa\u00efgho! Aya\u00ff ca N\u00e0go, aya\u00ff ca N\u00e0go, aya\u00ff ca N\u00e0go, ayasmato Tissassa upasampad\u00e0pekkh\u00e0; parisuddh\u00e0 antar\u00e0yikehi dhammehi; paripu\u00f5\u00f5imesa\u00ff pattac\u00e3vara\u00ff. N\u00e0go ca, N\u00e0go ca, N\u00e0go ca, sa\u00efgha\u00ff upasampada\u00ff y\u00e0canti, \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho N\u00e0ga\u00ff ca, N\u00e0ga\u00ff ca, N\u00e0ga\u00ff ca, upasamp\u00e0deyya \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me, bhante sa\u00efgho! Aya\u00ff ca N\u00e0go, aya\u00ff ca N\u00e0go, aya\u00ff ca N\u00e0go, ayasmato Tissassa upasampad\u00e0pekkh\u00e0; parisuddh\u00e0 antar\u00e0yikehi dhammehi; paripu\u00f5\u00f5imesa\u00ff pattac\u00e3vara\u00ff. N\u00e0go ca, N\u00e0go ca, N\u00e0go ca, sa\u00efgha\u00ff upasampada\u00ff y\u00e0canti, \u00e0yasmat\u00e0 407","HATTARATANA Tissena upajjh\u00e0yena. Sa\u00efgho N\u00e0ga\u00ff ca, N\u00e0ga\u00ff ca, N\u00e0ga\u00ff ca, upasamp\u00e0deti, \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. Yassayasmato khamati N\u00e0gassa ca, N\u00e0gassa ca, N\u00e0gassa ca, upasampad\u00e0 \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena. So tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. Dutiyampi etamattha\u00ff vad\u00e0mi \u2026\u2026 pe \u2026\u2026\u2026\u2026 Tatiyampi etamattha\u00ff vad\u00e0mi \u2026\u2026 pe \u2026\u2026\u2026\u2026 \u201cUpasampann\u00e0 sa\u00efghena N\u00e0go ca, N\u00e0go ca, N\u00e0go ca, \u00e0yasmat\u00e0 Tissena upajjh\u00e0yena; khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 \u00e2PATTI DESAN\u00e2 KAMMAV\u00e2C\u00e2 (1) Ka\u00f5i\u00f1\u00f1ha Bhikkhu: Aha\u00ff bhante sabb\u00e0 \u00e0pattiyo \u00e0roceyy\u00e0mi. (dutiyampi, tatiyampi) Je\u00f1\u00f1ha Bhikkhu: S\u00e0dhu \u00e0vuso s\u00e0dhu. 408","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Ka\u00f5i\u00f1\u00f1ha Bhikkhu: Aha\u00ff bhante sambahul\u00e0 n\u00e0n\u00e0 vatthuka \u00e0pattiyo \u00e0pajji\u00ff, ta tumham\u00e5le pa\u00f1idesemi. Je\u00f1\u00f1ha Bhikkhu: Passasi \u00e0vuso ta \u00e0pattiyo. Ka\u00f5i\u00f1\u00f1ha Bhikkhu: \u00e2ma bhante pass\u00e0mi. Je\u00f1\u00f1ha Bhikkhu: \u00e2yati\u00ff \u00e0vuso sa\u00ffvarey\u00e0si. Ka\u00f5i\u00f1\u00f1ha Bhikkhu: S\u00e0dhu sut\u00f1hu bhante sa\u00ffvariss\u00e0mi. (dutiyampi, tatiyampi) Je\u00f1\u00f1ha Bhikkhu: S\u00e0dhu \u00e0vuso s\u00e0dhu. (2) Je\u00f1\u00f1ha Bhikkhu: Aha\u00ff \u00e0vuso sabb\u00e0 \u00e0pattiyo \u00e0roceyy\u00e0mi. (dutiyampi, tatiyampi) Ka\u00f5i\u00f1\u00f1ha Bhikkhu: S\u00e0dhu bhante s\u00e0dhu. Je\u00f1\u00f1ha Bhikkhu: Aha\u00ff \u00e0vuso sambahul\u00e0 n\u00e0n\u00e0 vatthuka \u00e0pattiyo \u00e0pajji\u00ff, ta tumham\u00e5le pa\u00f1idesemi. Ka\u00f5i\u00f1\u00f1ha hukkhu: Passatha bhante ta \u00e0pattiyo. Je\u00f1\u00f1ha Bhikkhu: \u00e2ma \u00e0vuso pass\u00e0mi. Ka\u00f5i\u00f1\u00f1ha Bhikkhu: \u00e2yati\u00ff bhante sa\u00ffvarey\u00e0tha. 409","HATTARATANA Je\u00f1\u00f1ha Bhikkhu: S\u00e0dhu sut\u00f1hu \u00e0vuso sa\u00ffvariss\u00e0mi. (dutiyampi, tatiyampi Ka\u00f5i\u00f1\u00f1ha Bhikkhu: S\u00e0dhu bhante s\u00e0dhu. (3) Ka\u00f5i\u00f1\u00f1ha Bhikkhu: Aha\u00ff bhante desan\u00e0 dukka\u00f1a\u00ff \u00e0patti\u00ff \u00e0pajji\u00ff ta\u00ff tumham\u00e5le pa\u00f1idesemi. Je\u00f1\u00f1ha Bhikkhu: Passasi \u00e0vuso ta\u00ff \u00e0patti\u00ff. Ka\u00f5i\u00f1\u00f1ha Bhikkhu: \u00e2ma bhante pass\u00e0mi. Je\u00f1\u00f1ha Bhikkhu: \u00e2yati\u00ff \u00e0vuso sa\u00ffvarey\u00e0si. Ka\u00f5i\u00f1\u00f1ha Bhikkhu: S\u00e0dhu sut\u00f1hu bhante sa\u00ffvariss\u00e0mi. (dutiyampi, tatiyampi) Je\u00f1\u00f1ha Bhikkhu: S\u00e0dhu \u00e0vuso s\u00e0dhu. \u2014\u2014 0 \u2014\u2014 PARISUDDHI UPASOTHA KAMMAV\u00e2C\u00e2 (Sammajjitv\u00e0 pad\u00e3petv\u00e0 pat\u00f1hapetv\u00e0 dak\u00e0sana\u00ff Ga\u00f5\u00a4atti\u00ff \u00f1hapetv\u00e0 kattabbo t\u00e3huposatha\u00ff.) Su\u00f5\u00e0tu me \u00e0yasmant\u00e0. Ajjuposatho pa\u00f5\u00f5araso (catuddasoti va). Yad\u00e0yasmant\u00e0na\u00ff pattakalla\u00ff, maya\u00ff 410","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 a\u00a4\u00a4ama\u00a4\u00a4a\u00ff p\u00e0risuddhi\u00ff upaosatha\u00ff karey\u00e0m\u00e0\u2019ti. (Dutiyampi, Tatiyampi) Therena bhikkhuna eka\u00ffsa\u00ff uttar\u00e0sa\u00efgo karitv\u00e0 ukku\u00f1ika\u00ff nis\u00e3ditv\u00e0 a\u00a4jali\u00ff paggahetv\u00e0 navo bhikkhu evamassa vacan\u00e3yo: \u201cParisuddho aha\u00ff, \u00e0vuso; parisuddhoti ma\u00ff dh\u00e0rethi.\u201d \u201cDutiyampi, parisuddho aha\u00ff, \u00e0vuso; parisuddhoti ma\u00ff dh\u00e0rethi.\u201d \u201cTatiyampi parisuddho aha\u00ff, \u00e0vuso; parisuddhoti ma\u00ff dh\u00e0rethi.\u201d Navakena bhikkhun\u00e0 eka\u00ffsa\u00ff uttar\u00e0sa\u00efgo kar itv\u00e0 ukku\u00f1ika\u00ff nis\u00e3ditv\u00e0 a\u00a4jali\u00ff paggahetv\u00e0 thero bhikkhu evamassa vacan\u00e3yo: \u201cParisuddho aha\u00ff, bhante; parisuddhoti ma\u00ff dh\u00e0retha.\u201d \u201cDutiyampi par isuddho aha\u00ff, bhante; parisuddhoti ma\u00ff dh\u00e0retha.\u201d \u201cTatiyampi par isuddho aha\u00ff, bhante; parisuddhoti ma\u00ff dh\u00e0retha.\u201d (Yad\u00e0 atireka sa\u00efgha sa\u00efg\u00e3ti p\u00e0timokkha p\u00e0thakara\u00f5\u00e0ni k\u00e0tabb\u00e0.) 411","HATTARATANA ADHI\u00f2\u00f2H\u00e2NUPOSATHA KAMMAV\u00e2C\u00e2 (Pubbakiccha\u00ff sam\u00e0petv\u00e0 adhit\u00f1heyyavamekko.) \u201cAjjame uposatho pa\u00f5\u00f5araso (c\u00e0tuddaso va) adhi\u00f1\u00f1h\u00e0mi\u201dti. (Dutiyampi, Tatiyampi) \u2014\u2014 0 \u2014\u2014 ADHI\u00f2\u00f2H\u00e2NA KAMMAV\u00e2C\u00e2 Parikkh\u00e0ra Bindu Kappa-bindu\u00ff (Ima\u00ff bindu-kappa\u00ff) karomi. (Dutiyampi, Tatiyampi) Adhi\u00f1\u00f1h\u00e0na Ima\u00ff (Eta\u00ff) sa\u00efgh\u00e0\u00f1i\u00ff adhi\u00f1\u00f1h\u00e0mi. (Dutiyampi, Tatiyampi) Ima\u00ff (Eta\u00ff) uttar\u00e0-sa\u00efga\u00ff adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Eta\u00ff) antara-v\u00e0saka\u00ff adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Eta\u00ff) patta\u00ff adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Eta\u00ff) nis\u00e3dana\u00ff adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) ka\u00f5\u00f3u-pa\u00f1icch\u00e0di\u00ff (ka\u00f5\u00f3u- pa\u00f1icch\u00e0d\u00e3ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) 412","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Eta\u00ff (Et\u00e0ni) ka\u00f5\u00f3u-pa\u00f1icch\u00e0di\u00ff (ka\u00f5\u00f3u- pa\u00f1icch\u00e0d\u00e3ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) vassika-s\u00e0\u00f1ika\u00ff (vassika- s\u00e0tik\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Et\u00e0\u00ff (Et\u00e0ni) vassika-s\u00e0\u00f1ika\u00ff (vassika- s\u00e0tik\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) paccatthara\u00f5a\u00ff (paccatthara\u00f5\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Eta\u00ff (Et\u00e0ni) paccatthara\u00f5a\u00ff (paccatthara\u00f5\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) mukha-pu\u00f1chana-cola\u00ff (mukha-pu\u00f1chana-col\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Etam (Et\u00e0ni) mukha-pu\u00f1chana-cola\u00ff (mukha-pu\u00f1chana-col\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) parikkh\u00e0ra-cola\u00ff (parikkh\u00e0ra-col\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Eta\u00ff (Et\u00e0ni) parikkh\u00e0ra-cola\u00ff (parikkh\u00e0ra-col\u00e0ni) adhi\u00f1\u00f1h\u00e0mi. (x 3) Paccuddhara\u00f5a Ima\u00ff (Eta\u00ff) sa\u00efgh\u00e0\u00f1i\u00ff pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Eta\u00ff) uttar\u00e0-sa\u00efga\u00ff pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Eta\u00ff) antara-v\u00e0saka\u00ff pacchuddhar\u00e0mi. (x 3) 413","HATTARATANA Ima\u00ff (Eta\u00ff) patta\u00ff pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Eta\u00ff) nis\u00e3dana\u00ff pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) ka\u00f5\u00f3u -pa\u00f1icch\u00e0di\u00ff (ka\u00f5\u00f3u- pa\u00f1icch\u00e0d\u00e3ni) pacchuddhar\u00e0mi. (x 3) Eta\u00ff (Et\u00e0ni) ka\u00f5\u00f3u -pa\u00f1icch\u00e0di\u00ff (ka\u00f5\u00f3u- pa\u00f1icch\u00e0d\u00e3ni) pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) vassika-s\u00e0\u00f1ika\u00ff (vassika- s\u00e0tik\u00e0ni) pacchuddhar\u00e0mi. (x 3) Et\u00e0\u00ff (Et\u00e0ni) vassika-s\u00e0\u00f1ika\u00ff (vassika- s\u00e0tik\u00e0ni) pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) paccatthara\u00f5a\u00ff (paccatthara\u00f5\u00e0ni) pacchuddhar\u00e0mi. (x 3) Eta\u00ff (Et\u00e0ni) paccatthara\u00f5a\u00ff (paccatthara\u00f5\u00e0ni) pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) mukha-pu\u00f1chana-cola\u00ff (mukha-pu\u00f1chana-col\u00e0ni) pacchuddhar\u00e0mi. (x 3) Etam (Et\u00e0ni) mukha-pu\u00f1chana-cola\u00ff (mukha-pu\u00f1chana-col\u00e0ni) pacchuddhar\u00e0mi. (x 3) Ima\u00ff (Im\u00e0ni) parikkh\u00e0ra-cola\u00ff (parikkh\u00e0ra-col\u00e0ni) pacchuddhar\u00e0mi. (x 3) Eta\u00ff (Et\u00e0ni) parikkh\u00e0ra-cola\u00ff (parikkh\u00e0ra-col\u00e0ni) pacchuddhar\u00e0mi. (x 3) 414","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Vikappana Ima\u00ff (Im\u00e0ni) c\u00e3vara\u00ff (Civar\u00e0ni) tuyha\u00ff (tumh\u00e0ka\u00ff\/\u00e0yasmato) vikappemi. (x 3) Eta\u00ff (Et\u00e0ni) c\u00e3vara\u00ff (Civar\u00e0ni) tuyha\u00ff (tumh\u00e0ka\u00ff\/\u00e0yasmato) vikappemi. (x 3) Ima\u00ff (Ime) patta\u00ff (patte) tuyha\u00ff (tumh\u00e0ka\u00ff\/\u00e0yasmato) vikappemi. (x 3) Eta\u00ff (Ete) patta\u00ff (patte) tuyha\u00ff (tumh\u00e0ka\u00ff\/\u00e0yasmato) vikappemi. (x 3) Ima\u00ff (Im\u00e0ni) c\u00e3vara\u00ff (Civar\u00e0ni) (\u00e0yasmato) Uttarassa bhikkhuno (s\u00e0ma\u00f5erassa) vikappemi. (x 3) Eta\u00ff (Et\u00e0ni) c\u00e3vara\u00ff (Civar\u00e0ni) (\u00e0yasmato) Uttarassa bhikkhuno (s\u00e0ma\u00f5erassa) vikappemi. (x 3) Ima\u00ff (Ime) patta\u00ff (patte) (\u00e0yasmato) Uttarassa bhikkhuno (s\u00e0ma\u00f5erassa) vikappemi. (x 3) Eta\u00ff (Ete) patta\u00ff (patte) (\u00e0yasmato) Uttarassa bhikkhuno (s\u00e0ma\u00f5erassa) vikappemi. (x 3) Ima\u00ff (Im\u00e0ni) c\u00e3vara\u00ff (c\u00e3var\u00e0ni) Vikappanatth\u00e0ya tuyha\u00ff dammi. (x 3) 415","HATTARATANA Eta\u00ff (Et\u00e0ni) c\u00e3vara\u00ff (c\u00e3var\u00e0ni) Vikappanatth\u00e0ya tuyha\u00ff dammi. (x 3) Ima\u00ff (Ime) patta\u00ff (patte) Vikappanatth\u00e0ya tuyha\u00ff dammi. (x 3) Eta\u00ff (Ete) patta\u00ff (patte) Vikappanatth\u00e0ya tuyha\u00ff dammi. (x 3) Ko te mitto v\u00e0 sandi\u00f1\u00f1ho v\u00e0 Uttaro Bhikkhu ca tisso s\u00e0manero ca. Aha\u00ff Uttarassa bhikkhuno ca Tissassa S\u00e0ma\u00f5erassa dammi. Anuj\u00e0nana Ima\u00ff c\u00e3vara\u00ff (Im\u00e0ni c\u00e3var\u00e0ni) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja v\u00e0 visajjehi v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi. Eta\u00ff c\u00e3vara\u00ff (Et\u00e0ni c\u00e3var\u00e0ni) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja v\u00e0 yath\u00e0- paccaya\u00ff v\u00e0 karohi. Ima\u00ff patta (Ime patte) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja v\u00e0 visajjehi v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi. Eta\u00ff patta (Ime patte) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi. 416","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Ima\u00ff c\u00e3vara\u00ff (Im\u00e0ni c\u00e3var\u00e0ni) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja (paribhu\u00f1jatha) v\u00e0 visajjehi (visajjetha) v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi (karotha). Eta\u00ff c\u00e3vara\u00ff (Et\u00e0ni c\u00e3var\u00e0ni) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja (paribhu\u00f1jatha) v\u00e0 visajjehi (visajjetha) v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi (karotha). Ima\u00ff patta\u00ff (Ime patte) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja (paribhu\u00f1jatha) v\u00e0 visajjehi (visajjetha) v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi (karotha). Eta\u00ff patta\u00ff (Ete patte) mayha\u00ff santaka\u00ff (santak\u00e0ni) paribhu\u00f1ja (paribhu\u00f1jatha) v\u00e0 visajjehi (visajjetha) v\u00e0 yath\u00e0-paccaya\u00ff v\u00e0 karohi (karotha). \u2014\u2014 0 \u2014\u2014 VASSUPAN\u00e2YIKA KAMMAV\u00e2C\u00e2 \u201cImasmi\u00ff vih\u00e0re ima\u00ff tem\u00e0sa\u00ff vassa\u00ff upemi, idhavassa\u00ff upem\u00e3\u201dti. (Dutiyampi, Tatiyampi) \u2014\u2014 0 \u2014\u2014 417","HATTARATANA PAV\u00e2RA\u00f6A KAMMAV\u00e2C\u00e2 (Pubbakiccha\u00ff sam\u00e0petv\u00e0 adhit\u00f1heyyavamekko.) Ajjame pav\u00e0ra\u00f5\u00e0 pa\u00f5\u00f5aras\u00e3\u2019ti (c\u00e0t\u00e5ddas\u00e3\u2019ti va) adhit\u00f1h\u00e0m\u00e3\u2019ti. (Dutiyampi, Tatiyampi) Disu pana therena- Je\u00f1\u00f1ha Bhikkhu: \u201cAha\u00ff \u00e0vuso, \u00e0yasmanta\u00ff pav\u00e0remi, di\u00f1\u00f1hena v\u00e0 sutena v\u00e0 parisa\u00efk\u00e0ya v\u00e0 vadatu ma\u00ff \u00e0yasm\u00e0, anukampa\u00ff up\u00e0d\u00e0ya passanto patikariss\u00e0m\u00e3\u201d (Dutiyampi, Tatiyampi) Ka\u00f5i\u00f1\u00f1ha Bhikkhu: \u201cAha\u00ff bhante, \u00e0yasmanta\u00ff pav\u00e0remi, di\u00f1\u00f1hena v\u00e0 sutena v\u00e0 par isa\u00efk\u00e0ya v\u00e0 vadatu ma\u00ff \u00e0yasm\u00e0, anukampa\u00ff up\u00e0d\u00e0ya passanto patikariss\u00e0m\u00e3\u201d (Dutiyampi, Tatiyampi) Tisu v\u00e0 catusu v\u00e0 pana- Su\u00f5\u00e0tu me \u00e0 yasmanto. Ajja pav\u00e0ra\u00f5\u00e0 pa\u00f5\u00f5aras\u00e3 (catuddas\u00e3\u2019ti v\u00e0). Yad\u00e0yasmant\u00e0na\u00ff pattakalla\u00ff, maya\u00ff a\u00a4\u00a4ma\u00a4\u00a4a\u00ff pav\u00e0rey\u00e0m\u00e0. (3 times) Je\u00f1\u00f1ha Bhikkhu: \u201cAha\u00ff \u00e0vuso, \u00e0yasmanta\u00ff pav\u00e0remi, di\u00f1\u00f1hena v\u00e0 sutena v\u00e0 parisa\u00efk\u00e0ya 418","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 v\u00e0 vadatu ma\u00ff \u00e0yasm\u00e0, anukampa\u00ff up\u00e0d\u00e0ya passanto patikariss\u00e0m\u00e3\u201d (Dutiyampi, Tatiyampi) Ka\u00f5i\u00f1\u00f1ha Bhikkhu: \u201cAha\u00ff bhante, \u00e0yasmanta\u00ff pav\u00e0remi, di\u00f1\u00f1hena v\u00e0 sutena v\u00e0 par isa\u00efk\u00e0ya v\u00e0 vadatu ma\u00ff \u00e0yasm\u00e0, anukampa\u00ff up\u00e0d\u00e0ya passanto patikariss\u00e0m\u00e3\u201d (Dutiyampi, Tatiyampi) Catuhi adhikesu pana- Su\u00f5\u00e0tu me \u00e0vuso sa\u00efgho. Ajja pav\u00e0ra\u00f5\u00e0 pa\u00f5\u00f5aras\u00e3, (catuddas\u00e3\u2019ti v\u00e0), yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho tev\u00e0cika\u00ff (dvev\u00e0cika\u00ff\/ ekav\u00e0cika\u00ff) pav\u00e0reyy\u00e0. (3 times) Je\u00f1\u00f1ha Bhikkhu: \u201cSa\u00efgha\u00ff \u00e0vuso pav\u00e0remi di\u00f1\u00f1hena v\u00e0 sutena v\u00e0 parisa\u00efk\u00e0ya v\u00e0 vadatu ma\u00ff \u00e0yasm\u00e0 anukampa\u00ff up\u00e0d\u00e0ya, passanto patikariss\u00e0m\u00e3. (Dutiyampi, Tatiyampi) Ka\u00f5i\u00f1\u00f1ha Bhikkhu: \u201cSa\u00efgha\u00ff bhante pav\u00e0remi di\u00f1\u00f1hena v\u00e0 sutena v\u00e0 parisa\u00efk\u00e0ya v\u00e0 vadatu ma\u00ff \u00e0yasm\u00e0 anukampa\u00ff up\u00e0d\u00e0ya, passanto patikariss\u00e0m\u00e3. (Dutiyampi, Tatiyampi) \u2014\u2014 0 \u2014\u2014 419","HATTARATANA KA\u00f2HINATTH\u00e2RA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Ida\u00ff sa\u00efghassa ka\u00f1hina c\u00e3vara\u00ff (dussa\u00ff) uppanna\u00ff. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho ima\u00ff ka\u00f1hina c\u00e3vara\u00ff (dussa\u00ff) itthann\u00e0massa (Tissassa) bhikkhuno dadeyya, ka\u00f1hina\u00ff attharitu\u00ff, esa \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Ida\u00ff sa\u00efghassa ka\u00f1hina c\u00e3vara\u00ff (dussa\u00ff) uppanna\u00ff. Sa\u00efgho ima\u00ff ka\u00f1hina c\u00e3vara\u00ff (dussa\u00ff) itthann\u00e0massa (Tissassa) bhikkhuno deti ka\u00f1hina\u00ff attharitu\u00ff. Yass\u00e0yasmato khamati imassa ka\u00f1hina c\u00e3varassa (dussa\u00ff) itthann\u00e0massa (Tissassa) bhikkhuno d\u00e0na\u00ff ka\u00f1hina\u00ff attharitu\u00ff, so tu\u00f5hassa; yassa na khamati, so bh\u00e0seyya. Dinna\u00ff ida\u00ff sa\u00efghena ka\u00f1hina c\u00e3vara\u00ff (dussa\u00ff) itthann\u00e0massa (Tissassa) bhikkhuno ka\u00f1hina\u00ff attharitu\u00ff. Khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3 evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 420","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 KA\u00f2HINUDDH\u00e2RA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho ka\u00f1hina\u00ff uddh\u00e0reyya, esa \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Sa\u00efgho ka\u00f1hina\u00ff uddharati, yass\u00e0yasmato khamati ka\u00f1hinassa uddh\u00e0ro, so tu\u00f5hassa; yassa na khamati so bh\u00e0seyya. Ubbhata\u00ff sa\u00efghena ka\u00f1hina\u00ff, khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 KA\u00f2HIN\u00e2NUMODAN\u00e2 KAMMAV\u00e2C\u00e2 \u201cAtthata\u00ff bhante sa\u00efghassa ka\u00f1hina\u00ff dhammiko ka\u00f1hinatth\u00e0ro anumodath\u00e0\u201d. (3 times) \u2014\u2014 0 \u2014\u2014 AVIPPAV\u00e2SA S\u00e4M\u00e2 SAM\u00e6HA\u00f6ANA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Yo so sa\u00efghena tic\u00e3varena avippav\u00e0so sammato, yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho ta\u00ff tic\u00e3varena avippav\u00e0sa\u00ff sam\u00e5ha\u00f5eyya, esa \u00a4atti. 421","HATTARATANA Su\u00f5\u00e0tu me bhante sa\u00efgho! Yo so sa\u00efghena tic\u00e3varena avippav\u00e0so sammato, sa\u00efgho, ta\u00ff tic\u00e3varena avippav\u00e0sa\u00ff samuhanati. Yass\u00e0yasamato khamati etassa tic\u00e3varena avippav\u00e0sassa samuggh\u00e0to, so tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. Sam\u00e5hato so sa\u00efghena tic\u00e3varena avippav\u00e0so. Khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 SAM\u00e2NA SA\u00d1V\u00e2SA S\u00e4M\u00e2 SAM\u00e6HA\u00f6ANA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Y\u00e0 s\u00e0 sa\u00efghena s\u00e3m\u00e0 sammat\u00e0, sam\u00e0na sa\u00ffv\u00e0s\u00e0 ek\u00e5posath\u00e0, yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho ta\u00ff s\u00e3ma\u00ff samuha\u00f5eyya sam\u00e0nasa\u00ffv\u00e0sa\u00ff ek\u00e5posatha\u00ff, esa \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Y\u00e0 s\u00e0 sa\u00efghena s\u00e3m\u00e0 sammat\u00e0 sam\u00e0nasa\u00ffv\u00e0s\u00e0 ek\u00e5posath\u00e0, sa\u00efgho ta\u00ff s\u00e3ma\u00ff samuha\u00f5ati sam\u00e0nasa\u00ffv\u00e0sa\u00ff ek\u00e5posatha\u00ff. Yass\u00e0yasmato khamati etiss\u00e0 s\u00e3m\u00e0ya sam\u00e0nasa\u00ffv\u00e0s\u00e0ya ek\u00e5posath\u00e0ya 422","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 samuggh\u00e0to, so tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya! Sam\u00e5hat\u00e0 s\u00e0 s\u00e3m\u00e0 sa\u00efghena sam\u00e0nasa\u00ffv\u00e0s\u00e0 ek\u00e5posath\u00e0. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 SAM\u00e2 NASA\u00d1V\u00e2 SA S\u00e4M\u00e2 SAMMUTI KAMMAV\u00e2 C\u00e2 Puratthim\u00e0ya dis\u00e0ya ki\u00ff nimitta\u00ff?2 P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Puratthim\u00e0ya anudis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Dakkhi\u00f5\u00e0ya dis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Dakkhi\u00f5\u00e0ya anudis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Pacchim\u00e0ya dis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. 423","HATTARATANA Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Pacchim\u00e0ya anudis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Uttar\u00e0ya dis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Uttar\u00e0ya anudis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Puratthim\u00e0ya dis\u00e0ya ki\u00ff nimitta\u00ff? P\u00e0s\u00e0\u00f5o bhante. Eso p\u00e0s\u00e0\u00f5o nimitta\u00ff. Su\u00f5\u00e0tu me bhante sa\u00efgho! Y\u00e0vat\u00e0 samant\u00e0 nimitta, kittit\u00e0. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho etehi nimittehi s\u00e3ma\u00ff sammanneyya, sam\u00e0nasa\u00ffv\u00e0sa\u00ff ek\u00e5posatha\u00ff, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Y\u00e0vat\u00e0 samant\u00e0 nimitt\u00e0 kittit\u00e0, sa\u00efgho etehi nimittehi s\u00e3ma\u00ff sammannati sam\u00e0nasa\u00ffv\u00e0sa\u00ff ek\u00e5posatha\u00ff. Yass\u00e0yassamato khamati etehi nimittehi s\u00e3m\u00e0ya sammuti sam\u00e0nasa\u00ffv\u00e0s\u00e0ya ek\u00e5posath\u00e0ya, so 424","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. \u201cSammata s\u00e0 s\u00e3m\u00e0 sa\u00efghena etehi nimittehi sam\u00e0nasa\u00ffv\u00e0s\u00e0 ek\u00e5posath\u00e0. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, ev\u00e0meta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 AVIPPAV\u00e2SA S\u00e4M\u00e2 SAMMUTI KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Y\u00e0 s\u00e0 sa\u00efghena s\u00e3m\u00e0 sammat\u00e0 sam\u00e0nasa\u00ffv\u00e0s\u00e0 ek\u00e5posath\u00e0, yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho ta\u00ff s\u00e3ma\u00ff tic\u00e3varena avippav\u00e0sa\u00ff sammanneyya thapetv\u00e0 g\u00e0ma\u00a4ca g\u00e0mupac\u00e0ra\u00a4ca, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Y\u00e0 s\u00e0 sa\u00efghena s\u00e3m\u00e0 sammat\u00e0 sam\u00e0nasa\u00ffv\u00e0s\u00e0 ek\u00e5posath\u00e0, sa\u00efghena ta\u00ff s\u00e3ma\u00ff tic\u00e3varena avippav\u00e0sa\u00ff sammannati thapetv\u00e0 g\u00e0ma\u00a4ca g\u00e0mupac\u00e0ra\u00a4ca. Yass\u00e0yasmato khamati etiss\u00e0 s\u00e3m\u00e0ya tic\u00e3varena avippav\u00e0s\u00e0ya sammuti, thapetv\u00e0 g\u00e0ma\u00a4ca g\u00e0mupac\u00e0ra\u00a4ca, so tu\u00f5hassa; yassa nakkhamati so bh\u00e0seyya. 425","HATTARATANA Sammat\u00e0 s\u00e0 s\u00e3m\u00e0 sa\u00efghena tic\u00e3varena avippav\u00e0s\u00e0, thapetv\u00e0 g\u00e0ma\u00a4ca g\u00e0mupac\u00e0ra\u00a4ca. Khamati sa\u00efghassa tasm\u00e0 tu\u00f5ah\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 UPOSATH\u00e2G\u00e2RA SAMMUTI KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho itthann\u00e0ma\u00ff vih\u00e0ra\u00ff uposath\u00e0g\u00e0ra\u00ff sammanneyya, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Sa\u00efgho itth\u00e0nn\u00e0ma\u00ff vih\u00e0ra\u00ff uposath\u00e0g\u00e0ra\u00ff sammannati. Yass\u00e0yasmato khamati itthann\u00e0massa vih\u00e0rassa uposath\u00e0g\u00e0rassa sammuti, so tu\u00f5hassa; yassa nakkhamati so bh\u00e0seyya. Sammato sa\u00efghena itthann\u00e0mo vih\u00e0ro uposath\u00e0g\u00e0ra\u00ff khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3 evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 426","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 UPOSATH\u00e2G\u00e2RA SAM\u00e6HA\u00f6ANA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho itthann\u00e0ma\u00ff uposath\u00e0g\u00e0ra\u00ff sam\u00e5ha\u00f5eyya, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Sa\u00efgho itthann\u00e0ma\u00ff uposath\u00e0g\u00e0ra\u00ff sam\u00e5ha\u00f5ati. Yass\u00e0yasmato khamati itthann\u00e0massa uposath\u00e0g\u00e0rassa samuggh\u00e0to, so tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. \u201cSam\u00e5hata\u00ff sa\u00efghena itthann\u00e0ma\u00ff uposath\u00e0g\u00e0ra\u00ff. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 THERA SAMMUTI KAMMAV\u00e2C\u00e2 \u201cAha\u00ff bhante itthann\u00e0ma\u00ff therasammuti\u00ff icch\u00e0mi, so\u2019ha\u00ff bhante sa\u00efgha\u00ff itthann\u00e0ma\u00ff therasammuti\u00ff y\u00e0c\u00e0mi\u201d (Dutiyampi, Tatiyampi) Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff itthann\u00e0mo bhikkhu, sa\u00efgha\u00ff itthann\u00e0ma\u00ff therasammuti\u00ff y\u00e0cati, yadi 427","HATTARATANA sa\u00efghassa pattakalla\u00ff, sa\u00efgho itthann\u00e0massa bhikkhuno itthann\u00e0ma\u00ff theresammuti\u00ff dadeyya, es\u00e0 \u00a4\u00e0tti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff itthann\u00e0mo bhikkhu, sa\u00efgha\u00ff itthann\u00e0ma\u00ff theresammuti\u00ff y\u00e0cati, sa\u00efgho itthann\u00e0massa bhikkhuno itthann\u00e0ma\u00ff therasammuti\u00ff deti, yass\u00e0yasmato khamati itthann\u00e0massa bhikkhuno itthann\u00e0m\u00e0ya theresammutiy\u00e0 d\u00e0na\u00ff, so tu\u00f5hassa; yassa nakkhamati. so bh\u00e0seyya. \u201cDinn\u00e0 sa\u00efghena itthann\u00e0massa bhikkhuno itthann\u00e0m\u00e0 therasammuti, khamati sa\u00efghassa, tasma tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 KAPPIYABH\u00e6MI SAMMUTI KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Yadi sa\u00efghassa pattakalla\u00ff sa\u00efgho itthan\u00e0ma\u00ff vih\u00e0ra\u00ff kappiyabh\u00e5mi\u00ff sammanneyya, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me, bhante sa\u00efgho! Sa\u00efgho 428","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 itthann\u00e0ma\u00ff vih\u00e0ra\u00ff kappiyabh\u00e5mi\u00ff sammannati. Yass\u00e0yasmato khamati itthann\u00e0massa vih\u00e0rassa kappiyabh\u00e5miya sammuti, so tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. \u201cSammato sa\u00efghena itthann\u00e0mo vih\u00e0ro kappiyo bh\u00e5mi. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 KU\u00f2IVATTHU OLOKANA SAMMUTI KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff itth\u00e0n\u00e0ma bhikkhu sa\u00a4\u00a4\u00e0cik\u00e0ya ku\u00f1i\u00ff kattuk\u00e0mo ass\u00e0mika\u00ff attuddesa\u00ff. So sa\u00efgha\u00ff ku\u00f1ivatthu\u00ff olokana\u00ff y\u00e0cati. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho itthann\u00e0ma\u00a4ca itthann\u00e0ma\u00a4ca bhikkh\u00e5 sammanneyya itthann\u00e0massa bhikkhuno ku\u00f1ivatthu\u00ff olokeketu\u00ff, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me, bhante sa\u00efgho! Aya\u00ff ithann\u00e0mo bhikkhu sa\u00a4\u00a4\u00e0cik\u00e0ya ku\u00f1i\u00ff kattuk\u00e0mo ass\u00e0mika\u00ff attuddesa\u00ff. So sa\u00efgha\u00ff ku\u00f1ivatthu\u00ff olokana\u00ff y\u00e0cati. Sa\u00efgho 429","HATTARATANA itthann\u00e0ma\u00a4ca itthann\u00e0ma\u00a4ca bhikkh\u00e5 sammannati itthann\u00e0massa bhikkhuno ku\u00f1ivatth\u00e5\u00ff oloketu\u00ff. Yass\u00e0yasmato khamati itthann\u00e0massa ca itthann\u00e0massa ca bhikkh\u00e5na\u00ff sammuti itthann\u00e0massa bhikkhuno ku\u00f1ivatthu\u00ff oloketu\u00ff, so tuu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. \u201cSammat\u00e0 sa\u00efghena itthann\u00e0mo ca itthan\u00e0mo ca bhikkhu itthann\u00e0massa bhikkhuno ku\u00f1ivatthu\u00ff oloketu\u00ff. Khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 GIL\u00e2NUPA\u00f2THAK\u00e2NA\u00d1 PATTAC\u00e4VARA D\u00e2NA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me, bhante sa\u00efgho! Itthann\u00e0mo bhikkhu k\u00e0la\u00ffkato. Ida\u00ff tassa tic\u00e3vara\u00ff ca patto ca. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho ima\u00ff tic\u00e3vara\u00ff ca patta\u00ff ca gil\u00e0nupa\u00f1\u00f1hak\u00e0na\u00ff dadeyya, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me, bhante sa\u00efgho! Itthann\u00e0mo bhikkhu k\u00e0la\u00ffkato. Ida\u00ff tassa tic\u00e3vara\u00ff ca patto ca. Sa\u00efgho ima\u00ff tic\u00e3vara\u00ff ca 430","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 patta\u00ff ca gil\u00e0nupa\u00f1\u00f1hak\u00e0na\u00ff deti. Yass\u00e0yasmato khamati imassa tic\u00e3varassa ca pattassa ca gil\u00e0nupa\u00f1\u00f1hak\u00e0na\u00ff d\u00e0na\u00ff, so tu\u00f5hassa; yassa nakkhamati, so bh\u00e0seyya. \u201cDinna\u00ff ida\u00ff sa\u00efghena tic\u00e3vara\u00ff ca patto ca gil\u00e0nupa\u00f1\u00f1hak\u00e0na\u00ff. Khamati sa\u00efghassa, tasma tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) \u2014\u2014 0 \u2014\u2014 S\u00e2MAGG\u00e4KARA\u00f6A KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me, bhante sa\u00efgho! Yasmi\u00ff vatthusmi\u00ff ahosi sa\u00efghassa bha\u00f5\u00f3ana\u00ff kalaho viggaho viv\u00e0do sa\u00efghabhedo sa\u00efghar\u00e0j\u00e3 sa\u00efghavavatth\u00e0na\u00ff sa\u00efghan\u00e0n\u00e0kara\u00f5a\u00ff, so eso bhikkhu \u00e0panno ca ukkhitto ca pass\u00e3 ca os\u00e0rito ca. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho tassa vatthussa v\u00e5pasam\u00e0ya sa\u00efghas\u00e0maggi\u00ff kareyya, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me, bhante sa\u00efgho! Yasmi\u00ff vatthusmi\u00ff ahosi sa\u00efghassa bha\u00f5\u00f3ana\u00ff kalaho viggaho viv\u00e0do sa\u00efghabhedo 431","HATTARATANA sa\u00efghar\u00e0j\u00e3 sa\u00efghavavatth\u00e0na\u00ff sa\u00efghan\u00e0n\u00e0kara\u00f5a\u00ff, so eso bhikkhu \u00e0panno ca ukkhitto ca pass\u00e3 ca os\u00e0rito ca. Sa\u00efgho tassa vatthussa v\u00e5pasam\u00e0ya sa\u00efghas\u00e0maggi\u00ff karoti, yass\u00e0yasamato khamati tassa vatthussa v\u00e5pasam\u00e0ya sa\u00efgha s\u00e0maggiy\u00e0 kara\u00f5a\u00ff, so tu\u00f5hassa, yassa nakkhamati so bh\u00e0seyya. \u201cKat\u00e0 sa\u00efghena tassa vatthussa v\u00e5pasam\u00e0ya sa\u00efghas\u00e0magg\u00e3. Nihato sa\u00efghabhedo, nihat\u00e0 sa\u00efghar\u00e0j\u00e3, nihato sa\u00efghavavatth\u00e0na\u00ff, nihato sa\u00efghan\u00e0n\u00e0kara\u00f5a\u00ff. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u201dti. (3 times) (T\u00e0vadeve uposatho k\u00e0tabbo p\u00e0timokkha\u00ff uddisitabb\u00e0nti.) \u2014\u2014 0 \u2014\u2014 SUDDHANTA PARIV\u00e2SO KAMMAV\u00e2C\u00e2 \u201cAha\u00ff bhante sambahula sa\u00efgh\u00e0dises\u00e0 \u00e0pattiyo \u00e0pajji\u00ff. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0mi rattipariyanta\u00ff na j\u00e0n\u00e0mi; \u00e0pattipariyanta\u00ff nassar\u00e0mi, rattipariyanta\u00ff nassar\u00e0mi; \u00e0pattipariyante 432","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 vematiko, rattipariyante vematiko. So\u2019ha\u00ff, bhante sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0c\u00e0mi.\u201d Dutiyampi \u2026\u2026\u2026\u2026 pe \u2026\u2026\u2026\u2026.. Tatiyampi \u2026\u2026\u2026\u2026.. pe \u2026\u2026\u2026\u2026.. Su\u00f5\u00e0tu me, bhante sa\u00efgho. Aya\u00ff itthan\u00e0mo (Tisso) bhikkhu sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0ti, rattipariyanta\u00ff na j\u00e0n\u00e0ti; \u00e0pattipariyanta\u00ff nassarati, rattipariyanta\u00ff nassarati; \u00e0pattipariyante vematiko, rattipariyante vematiko. So sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0cati. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho itthan\u00e0mo (Tisso) bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff dadeyya, es\u00e0 \u00a4atti. Su\u00f5\u00e0tu me, bhante sa\u00efgho. Aya\u00ff itthan\u00e0mo (Tisso) bhikkhu sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0ti, rattipariyanta\u00ff na j\u00e0n\u00e0ti; \u00e0pattipariyanta\u00ff nassarati, rattipariyanta\u00ff nassarati; \u00e0pattipariyante 433","HATTARATANA vematiko, rattipariyante vematiko. So sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0cati. Sa\u00efgho itthan\u00e0massa (Tissassa) bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff deti. Yass\u00e0yasmato khamati itthan\u00e0massa (Tissassa) bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sassa d\u00e0na\u00ff, so tu\u00f5ahassa, yassa nakkhamati, so bh\u00e0seyya. Dutiyampi etamattha\u00ff vad\u00e0mi\u2026...\u2026 pe \u2026\u2026\u2026 Tatiyampi etamattha\u00ff vad\u00e0mi\u2026..\u2026. pe \u2026\u2026\u2026. \u201cDinno sa\u00efghena itthan\u00e0massa (Tissassa) bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0so. Khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0mi.\u201d (3 times) \u201cPariv\u00e0sa\u00ff sam\u00e0diy\u00e0mi, vatta\u00ffsam\u00e0d\u00e3y\u00e0mi.\u201d (eva\u00ff tikkhattu\u00ff vatta\u00ff sam\u00e0d\u00e0tabba\u00ff.) Aha\u00ff bhante, sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajjin\u00ff. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0mi rattipariyanta\u00ff n\u00e0j\u00e0nami. 434","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 \u00e2pattipariyanta\u00ff nassar\u00e0mi, rattipariyanta\u00ff nassar\u00e0mi. \u00e2pattipariyante vematiko, rattipariyante vem\u00e0tiko. So\u2019ha\u00ff bhante, sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0ci\u00ff. Tassa me sa\u00efgho t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. So\u2019ha\u00ff pariv\u00e0s\u00e0mi. \u201cVeday\u00e0mha\u00ff bhante, vedayat\u00e3\u2019ti ma\u00ff sa\u00efgho dh\u00e0retu. (Eva\u00ff tikkhattu\u00ff pariv\u00e0sa\u00ff \u00e0rocetabba\u00ff) \u201cPariv\u00e0sa\u00ff nikkhip\u00e0mi vatta\u00ff nikkhip\u00e0mi.\u201d (eva\u00ff tikkhattu\u00ff vatta\u00ff nikkhipitabba\u00ff.) \u2014\u2014 0 \u2014\u2014 SUDDHANTA M\u00e2NATTA\u00d1 KAMMAV\u00e2C\u00e2 \u201cAha\u00ff bhante sambahula sa\u00efgh\u00e0dises\u00e0 \u00e0pattiyo \u00e0pajji\u00ff. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0mi, rattipariyanta\u00ff na j\u00e0n\u00e0mi. \u00e2pattipariyanta\u00ff nassar\u00e0mi, rattipariyanta\u00ff nassar\u00e0mi. \u00e2pattipariyante vematiko, rattipariyante vematiko. So\u2019ha\u00ff bhante sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0ci\u00ff. Tassa me sa\u00efgho t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta 435","HATTARATANA pariv\u00e0sa\u00ff ad\u00e0si. So\u2019ha\u00ff bhante, parivuttha pariv\u00e0so. Aha\u00ff bhante sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji\u00ff appaticchann\u00e0yo. So\u2019ha\u00ff bhante sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff y\u00e0c\u00e0mi. (eva\u00ff tikkhattu\u00ff m\u00e0natta\u00ff y\u00e0citabba\u00ff). Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efgh\u00e0dises\u00e0 \u00e0pattiyo \u00e0pajji. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0ti, rattipariyanta\u00ff na j\u00e0n\u00e0ti. \u00e2pattipariyanta\u00ff nassarati, rattipariyanta\u00ff nassarati. \u00e2pattipariyante vematiko, rattipariyante vematiko. So sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0c\u00e3. Sa\u00efgho tissassa bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. So parivuttha pariv\u00e0so. Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji appaticchann\u00e0yo. So sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca apa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff y\u00e0cati. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho tissassa bhikkhuno 436","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca apa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff dadeyya, esa \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efgh\u00e0diseso \u00e0pattiyo \u00e0pajji. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0ti, rattipariyanta\u00ff na j\u00e0n\u00e0ti. \u00e2pattipariyanta\u00ff nassarati, rattipariyanta\u00ff nassarati. \u00e2pattipariyante vematiko, rattipariyante vematiko. So sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0ci. Sa\u00efgho tissassa bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. So parivuttha pariv\u00e0so. Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efghadiseso \u00e0pattiyo \u00e0pajji appaticchann\u00e0yo. So sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca apa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff y\u00e0cati. Sa\u00efgho tissassa bhikkhuno t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff deti. Yassay\u00e0smato khamati tissassa bhikkhuno t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff 437","HATTARATANA m\u00e0nattassa d\u00e0na\u00ff, so tu\u00f5ahassa; yassa nakhamati so bh\u00e0seyya. Dutiyampi etamattha\u00ff vad\u00e0mi, \u2026\u2026.... pe \u2026\u2026.... Tatiyampi etamattha\u00ff vad\u00e0mi, \u2026\u2026.... pe \u2026\u2026.... \u201cDinna\u00ff sa\u00efghena tissassa bhikkhuno t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca charatta\u00ff m\u00e0natta\u00ff, khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3 evameta\u00ff dh\u00e0ray\u00e0mi.\u201d \u201cM\u00e0natta\u00ff sam\u00e0diy\u00e0mi, vatta\u00ff sam\u00e0diy\u00e0mi.\u201d (eva\u00ff tikkhatu\u00ff m\u00e0natta\u00ff sam\u00e0d\u00e0tabba\u00ff.) Aha\u00ff bhante, sambahul\u00e0 sa\u00efghadiseso \u00e0pattiyo \u00e0pajji\u00ff. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0mi, rattipariyanta\u00ff n\u00e0j\u00e0nami. \u00e2pattipariyanta\u00ff nassar\u00e0mi, rattipariyanta\u00ff nassar\u00e0mi. \u00e2pattipariyante vematiko, rattipariyante vematiko. So\u2019ha\u00ff bhante, sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0ci\u00ff. Tassa me sa\u00efgho t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. Soha\u00ff bhante, parivuttha pariv\u00e0so. 438","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 Aha\u00ff bhante, sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji\u00ff, appa\u00f1icchann\u00e0yo. Soha\u00ff bhante, sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff y\u00e0ci\u00ff. Tassa me sa\u00efgho t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff ad\u00e0si. So\u2019ha\u00ff m\u00e0natta\u00ff car\u00e0mi. \u201cVeday\u00e0maha\u00ff, bhante vedayat\u00e3\u2019ti ma\u00ff sa\u00efgho dh\u00e0retu.\u201d (Eva\u00ff tikkhattu\u00ff m\u00e0natta\u00ff \u00e0rocetabba\u00ff.) \u201cM\u00e0natta\u00ff nikkhip\u00e0m, vatta\u00ff nikkhip\u00e0mi.\u201d (eva\u00ff tikkhattu\u00ff m\u00e0natta\u00ff nikkhipitabba\u00ff.) \u2014\u2014 0 \u2014\u2014 SUDDHANTA ABBH\u00e2NA\u00d1 KAMMAV\u00e2C\u00e2 Aha\u00ff bhante sambahula sa\u00efgh\u00e0dises\u00e0 \u00e0pattiyo \u00e0pajji\u00ff. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0mi, rattipariyanta\u00ff na j\u00e0n\u00e0mi. \u00e2pattipariyanta\u00ff nassar\u00e0mi, rattipariyanta\u00ff nassar\u00e0mi. \u00e2pattipariyante vematiko, rattipariyante vematiko. So\u2019ha\u00ff bhante sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff 439","HATTARATANA suddhanta pariv\u00e0sa\u00ff y\u00e0ci\u00ff. Tassa me sa\u00efgho t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. So\u2019ha\u00ff bhante, parivuttha pariv\u00e0so. Aha\u00ff bhante, sambahul\u00e0 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji\u00ff appaticchann\u00e0yo. So\u2019ha\u00ff bhante, sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff y\u00e0ci\u00ff. Tassa me sa\u00efgho t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff ad\u00e0si. So\u2019ha\u00ff bhante, ci\u00f5\u00f5am\u00e0natto sa\u00efgha\u00ff abbh\u00e0na\u00ff y\u00e0c\u00e0mi. (eva\u00ff tikkhattu\u00ff abbh\u00e0na\u00ff y\u00e0citabba\u00ff). Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efgh\u00e0dises\u00e0 \u00e0pattiyo \u00e0pajji. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0ti, rattipariyanta\u00ff na j\u00e0n\u00e0ti. \u00e2pattipariyanta\u00ff nassarati, rattipariyanta\u00ff nassarati. \u00e2pattipariyante vematiko, rattipariyante vematiko. So sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0c\u00e3. Sa\u00efgho tissassa bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. So parivuttha pariv\u00e0so. Aya\u00ff tisso bhikkhu sambahul\u00e0 440","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 sa\u00efghadises\u00e0 \u00e0pattiyo \u00e0pajji appaticchann\u00e0yo. So sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca apa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff y\u00e0ci. Sa\u00efgho tissassa bhikkhuno t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff ca appa\u00f1icchann\u00e0na\u00ff ca charatta\u00ff m\u00e0natta\u00ff ad\u00e0si. So ci\u00f5\u00f5am\u00e0natto sa\u00efgha\u00ff abbh\u00e0na\u00ff y\u00e0cati. Yadi sa\u00efghassa pattakalla\u00ff, sa\u00efgho tissa\u00ff bhikkhu\u00ff abbheyya\u2019, esa \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efgh\u00e0diseso \u00e0pattiyo \u00e0pajji. \u00e2pattipariyanta\u00ff na j\u00e0n\u00e0ti, rattipariyanta\u00ff na j\u00e0n\u00e0ti. \u00e2pattipariyanta\u00ff nassarati, rattipariyanta\u00ff nassarati. \u00e2pattipariyante vematiko, rattipariyante vematiko. So sa\u00efgha\u00ff t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff y\u00e0c\u00e3. Sa\u00efgho tissassa bhikkhuno t\u00e0sa\u00ff \u00e0patt\u00e3na\u00ff suddhanta pariv\u00e0sa\u00ff ad\u00e0si. So parivuttha pariv\u00e0so. Aya\u00ff tisso bhikkhu sambahul\u00e0 sa\u00efghadiseso \u00e0pattiyo \u00e0pajji appaticchann\u00e0yo. So sa\u00efgha\u00ff t\u00e0sa\u00ff sambahul\u00e0na\u00ff \u00e0patt\u00e3na\u00ff pa\u00f1icchann\u00e0na\u00ff 441","HATTARATANA ca apa\u00f1icchann\u00e0na\u00ff ca ch\u00e0ratta\u00ff m\u00e0natta\u00ff ad\u00e0si. So ci\u00f5\u00f5am\u00e0natto sa\u00efgha\u00ff abbh\u00e0na\u00ff y\u00e0cati. Sa\u00efgho tissa\u00ff bhikkhu\u00ff abbheti. Yass\u00e0yasmato khamati, tissassa bhikkhuno abbh\u00e0na\u00ff, so tu\u00f5ahassa; yassa na khamati, so bh\u00e0seyya. Dutiyampi etamattha\u00ff vad\u00e0mi, \u2026\u2026... pe ......... Tatiyampi etamattha\u00ff vad\u00e0mi, \u2026\u2026.. pe .......... Abbhito sa\u00efghena tisso bhikkhu, khamati sa\u00efghassa, tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. Suddhanta kammav\u00e0c\u00e0 ni\u00f1\u00f1hito \u2014\u2014 0 \u2014\u2014 PABB\u00e2JAN\u00e4YA KAMMAV\u00e2C\u00e2 Su\u00f5\u00e0tu me bhante sa\u00efgho! Ime amanuss\u00e0, yakkh\u00e0, gandhabb\u00e0, kumbha\u00f5\u00f3\u00e0, n\u00e0g\u00e0, ca\u00f5\u00f3\u00e0, ru\u00f3dh\u00e0 rabhas\u00e0, aday\u00e0luk\u00e0, vihesak\u00e0. Imesa\u00ff ca\u00f5\u00f3at\u00e0, ru\u00f3\u00f3hat\u00e0, r\u00e0bhassa\u00ff, aday\u00e0lukat\u00e0, vihesakat\u00e0, dissanticeva, suyyanti ca, kul\u00e0ni ca, imehi, vihesit\u00e0ni dissanticeva, suyyanti ca, yadi 442","BHIKKHU KATTABBA KAMMAV\u00e2C\u00e2 sa\u00efghassa pattakalla\u00ff sa\u00efgho! Imesa\u00ff amanuss\u00e0na\u00ff, yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0g\u00e0na\u00ff, imasm\u00e0 geh\u00e0, imasm\u00e0 \u00e0r\u00e0m\u00e0, pabb\u00e0jan\u00e3ya kamma\u00ff kareyya, na imehi amanussehi yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0gehi, imasmi\u00ff gehe, imasmi\u00ff \u00e0r\u00e0me vatthabbanti, esa \u00a4atti. Su\u00f5\u00e0tu me bhante sa\u00efgho! Ime amanuss\u00e0 yakkh\u00e0, gandhabb\u00e0, kumbha\u00f5\u00f3\u00e0, n\u00e0g\u00e0, ca\u00f5\u00f3\u00e0, ru\u00f3dh\u00e0, rabhas\u00e0, aday\u00e0luk\u00e0, vihesak\u00e0. Imesa\u00ff ca\u00f5\u00f3at\u00e0, ru\u00f3\u00f3hat\u00e0, r\u00e0bhassa\u00ff, aday\u00e0lukat\u00e0, vihesakat\u00e0, dissanticeva, suyyanti ca, kul\u00e0ni ca, imehi vihesit\u00e0ni dissanticeva, suyyanti ca. Sa\u00efgho, imesa\u00ff amanuss\u00e0na\u00ff, yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0g\u00e0na\u00ff, imasm\u00e0 geh\u00e0, imasm\u00e0 \u00e0r\u00e0m\u00e0, pabb\u00e0janiya kamma\u00ff karoti. Na imehi amanussehi yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0gehi, imasmi\u00ff gehe, imasmi\u00ff \u00e0r\u00e0me vatthabbanti, yass\u00e0yasmato khamati imesa\u00ff amanuss\u00e0na\u00ff yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0g\u00e0na\u00ff imasm\u00e0 geha, 443","HATTARATANA imasm\u00e0 \u00e0r\u00e0ma, pabb\u00e0jan\u00e3ya kammassakara\u00f5a\u00ff, na imehi amanussehi, yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0gehi, imasmi\u00ff gehe, imasmi\u00ff \u00e0r\u00e0me vatthabbanti. So tu\u00f5ahassa, yassa nakkhamati, so bh\u00e0seyya. Dutiyampi etamattha\u00ff vadami, \u2026\u2026... pe .......... Tatiyampi etamattha\u00ff vadami, \u2026...... pe ........... Kata\u00ff sa\u00efghena, imesa\u00ff amanuss\u00e0na\u00ff yakkha, gandhabba, kumbha\u00f5\u00f3a, n\u00e0g\u00e0na\u00ff, imasm\u00e0 geha, imasm\u00e0 \u00e0r\u00e0m\u00e0, pabb\u00e0jan\u00e3ya kammassakara\u00f5a\u00ff. Na imehi amanussehi yakkha, ga\u00f5\u00f3habba, kumbha\u00f5da, n\u00e0gehi, imasmi\u00ff gehe, imasmi\u00ff \u00e0r\u00e0me, vatthabbanti. Khamati sa\u00efghassa tasm\u00e0 tu\u00f5h\u00e3, evameta\u00ff dh\u00e0ray\u00e0m\u00e3\u2019ti. (3 times) Pabb\u00e0jan\u00e3ya kammav\u00e0c\u00e0 ni\u00f1\u00f1hita\u00ff 444","Establishment & Sanctif ication of Buddha Statue \u201cNAMO TASSA BH\u00e2GAVATO ARAHATO SAMM\u00e2SAMBUDDHASSA\u201d 1. Anekaj\u00e0ti sa\u00ffs\u00e0ra\u00ff, sandh\u00e0vissa\u00ff anibbisa\u00ff; Gahak\u00e0ra\u00ff gavesanto, dukkh\u00e0 j\u00e0ti punappuna\u00ff. Gahak\u00e0raka di\u00f1\u00f1hosi, puna geha\u00ff na k\u00e0hasi; Sabb\u00e0 te ph\u00e0suk\u00e0 bhagg\u00e0, gahak\u00e5\u00f1a\u00ff visa\u00efkhata\u00ff; Visa\u00efkh\u00e0ragata\u00ff citta\u00ff, ta\u00f5h\u00e0na\u00ff khayamajjhag\u00e0. 2. Avijj\u00e0 paccay\u00e0 Sa\u00efkh\u00e0ra; Sa\u00efkh\u00e0r\u00e0 paccay\u00e0 Vi\u00a4\u00a4\u00e0\u00f5a\u00ff; Vi\u00a4\u00a4\u00e0\u00f5a paccay\u00e0 N\u00e0mar\u00e5pa\u00ff; N\u00e0mar\u00e5pa paccay\u00e0 Sal\u00e0yatana\u00ff; Sal\u00e0yatana paccay\u00e0 Phasso; Phassa paccay\u00e0 Vedan\u00e0; Vedan\u00e0 paccay\u00e0 Ta\u00f5h\u00e0; Ta\u00f5h\u00e0 paccay\u00e0 Up\u00e0d\u00e0na\u00ff; Up\u00e0d\u00e0na paccay\u00e0 Bhavo; Bhava paccay\u00e0 J\u00e0ti; J\u00e0ti paccay\u00e0 Jar\u00e0- mara\u00f5a soka-parideva-dukkh\u00e0- domanassa, up\u00e0y\u00e0s\u00e0 sambhavanti. Evametassa kevalassa dukkhakhandhassa samudayo hoti.\u2019\u2019 445","HATTARATANA 3. Avijj\u00e0ya tveva asesa vir\u00e0ga nirodh\u00e0, sa\u00efkh\u00e0ra nirodho; Sa\u00efkh\u00e0ra nirodh\u00e0, vi\u00a4\u00a4\u00e0\u00f5a nirodho; Vi\u00a4\u00a4\u00e0\u00f5a nirodh\u00e0, n\u00e0mar\u00e5pa nirodho; N\u00e0mar\u00e5pa nirodh\u00e0, sal\u00e0yatana nirodho; Sal\u00e0yatana nirodh\u00e0, phassa nirodho; Phassa norodh\u00e0, vedan\u00e0 nirodho; Vedan\u00e0 nirodh\u00e0, ta\u00f5h\u00e0 nirodho; Ta\u00f5h\u00e0 nirodh\u00e0, up\u00e0d\u00e0na nirodho; Up\u00e0d\u00e0na nirodh\u00e0, bhava nirodho; Bhava nirodh\u00e0, j\u00e0ti nirodho; J\u00e0ti nirodh\u00e0, jar\u00e0-mara\u00f5a- soka-parideva-dukkha-domanassa- up\u00e0y\u00e0s\u00e0 nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti. 4. Yad\u00e0 have p\u00e0tu bhavanti dhamm\u00e0, \u00e2t\u00e0pino jh\u00e0yato brahma\u00f5assa, Athassa ka\u00efkh\u00e0 vapayanti sabb\u00e0 Yato paj\u00e0n\u00e0ti sahetu dhammanti. 5. Yad\u00e0 have p\u00e0tu bhavanti dhamm\u00e0 \u00e2t\u00e0pino jh\u00e0yato brahma\u00f5assa, Athassa ka\u00efkh\u00e0 vapayanti sabb\u00e0 Yato khaya\u00ff paccay\u00e0na\u00ff aved\u00e3ti. 446","6. Yad\u00e0 have p\u00e0tu bhavanti dhamm\u00e0, \u00e2t\u00e0pino jh\u00e0yato brahma\u00f5assa, Vidh\u00e5paya\u00ff ti\u00f1\u00f1hati m\u00e0rasena\u00ff Suriyo\u2019va obh\u00e0sayamantalikkhanti. 7. Yo brahma\u00f5o v\u00e0hito p\u00e0padhammo Nihuhu\u00ffkako nikkas\u00e0vo yatatto Vedantag\u00e5 vusito brahmacariyo Dhammeno so brahmav\u00e0da\u00ff vadeyya Yasussasada natthi kuhi\u00a4ci loketi. 8. Sukho viveko tu\u00f1\u00f1hassa, sutadhamassa passato, Avy\u00e0pajjha\u00ff sukha\u00ff loke, p\u00e0\u00f5abh\u00e5tesu sa\u00ffyamo, Sukh\u00e0 vir\u00e0gat\u00e0 loke, k\u00e0m\u00e0na\u00ff samatikkamo, Asmim\u00e0nassa yo vinayo, eta\u00ff ve parama\u00ff sukhanti. 9. Iti\u2018pi so bhagav\u00e0 Araha\u00ff Samm\u00e0sambuddho, Vijj\u00e0cara\u00f5asampanno, Sugato, Lokavidu, Anuttaro Purisadammas\u00e0rathi, Satth\u00e0 Devamanuss\u00e0na\u00ff, Buddho, Bhagav\u00e0 ti. 447","HATTARATANA 10. Sv\u00e0kkh\u00e0to Bhagavat\u00e0 Dhammo, sandi\u00f1\u00f1hiko, Ak\u00e0liko, ehipassiko, opanayiko, paccatta\u00ff veditabbo vi\u00a4\u00a4\u00e5h\u00e3\u2019ti. 11. Supa\u00f1ipa\u00f5\u00f5o Bhagavato S\u00e0vakasa\u00efgho, Ujupa\u00f1ipa\u00f5\u00f5o Bhagavato S\u00e0vakasa\u00efgho, \u00a5\u00e0yapa\u00f1ipa\u00f5\u00f5o Bhagavato S\u00e0vakasa\u00efgho, S\u00e0m\u00e3cipa\u00f1ipa\u00f5\u00f5o Bhagavato S\u00e0vakasa\u00efgho, Yadida\u00ff catt\u00e0ri purisayug\u00e0ni a\u00f1\u00f1hapurisapuggal\u00e0 Esa Bhagavato S\u00e0vakasa\u00efgho; \u00e2huneyyo, p\u00e0huneyyo, dakkhineyyo, a\u00a4jalikaran\u00e3yo, Anuttara\u00ff pu\u00a4\u00a4akkhetta\u00ff lokass\u00e0\u2019ti, 12. Hetupaccayo, \u00e0ramma\u00f5apaccayo, adhipatipaccayo, anantarapaccayo, samanantarapaccayo, sahaj\u00e0tapaccayo, a\u00a4\u00a4ama\u00a4\u00a4apaccayo, nissayapaccayo, upanissayapaccayo, purej\u00e0tapaccayo, pacch\u00e0j\u00e0tapaccayo, \u00e0sevanapaccayo, kammapaccayo, vip\u00e0kapaccayo, 448","\u00e0h\u00e0rapaccayo, indriyapaccayo, jh\u00e0napaccayo, maggapaccayo, sampayuttapaccayo, vippayuttapaccayo, atthipaccayo, natthipaccayo, vigatapaccayo, avigatapaccayoti. 13. Mah\u00e0k\u00e0ru\u00f5iko N\u00e0tho, Hit\u00e0ya sabbap\u00e0\u00f5ina\u00ff, P\u00e5retv\u00e0 p\u00e0rami sabba\u00ff, Patto sambodhi muttama\u00ff. Etena saccavajjena hotu me jayama\u00efgala\u00ff. 14. Jayanto bodhiy\u00e0 m\u00e5le, Sakky\u00e0na\u00ff nandiva\u00f3\u00f3hano. Eva\u00ff mayha\u00ff jayo hotu, Jayassu jaya ma\u00efgale. 15. Apar\u00e0jita palla\u00efke S\u00e3se putthuv\u00e3mukkhale, Abhiseke sambuddhana\u00ff, Aggappatto pamodati. 16. Sunakkhatta\u00ff, suma\u00efgala\u00ff, Suppabh\u00e0ta\u00ff, suhu\u00f1\u00f1hita\u00ff, Sukha\u00f5o, sumuhutto ca Suyi\u00f1\u00f1ha\u00ff brahmac\u00e0r\u00e3su. 449","HATTARATANA 17. Padakkhi\u00f5a\u00ff k\u00e0yakamma\u00ff, V\u00e0c\u00e0kamma\u00ff padakkhi\u00f5a\u00ff, Padakkhi\u00f5a\u00ff manokamma\u00ff, Pa\u00f5idh\u00e3te padakkhi\u00f5e. 18. Padakkhi\u00f5\u00e0ni katv\u00e0na, Labhantetha padakkhi\u00f5e, Te atthaladdh\u00e0 sukhit\u00e0, Vir\u00e5\u00ebh\u00e0 buddhas\u00e0sane, \u00e2rog\u00e0 sukhit\u00e0 hotha, Saha sabbehi \u00a4\u00e0t\u00e3bhi. 19. Kara\u00f5\u00e3ya matthakusalena, Ya\u00ff ta\u00ff santa\u00ff pada\u00ff abhisamecca, Sakko uj\u00e5 ca s\u00e5j\u00e5 ca, Suvaco cassa mudu anatim\u00e0ni. 20. Santussako ca subharo ca, Appakicco ca sallahukavutti, Santindriyo ca nipako ca, Appagabbho kulesu ananugiddho. 21. Naca khudda\u00ff sam\u00e0care ki\u00a4ci, Yena vi\u00a4\u00a4\u00e5 pare upavadeyyu\u00ff, Sukhino v\u00e0 khemino hontu, Sabbe satt\u00e0 bhavantu sukhitatt\u00e0. 450"]


Like this book? You can publish your book online for free in a few minutes!
Create your own flipbook